श्री दसम् ग्रन्थः

पुटः - 905


ਮਰਤੀ ਬਾਰ ਬਚਨ ਯੌ ਕਹਿਯੋ ॥
मरती बार बचन यौ कहियो ॥

स म्रियमाणः एवम् उक्तवान्।

ਸੋ ਮੈ ਦ੍ਰਿੜੁ ਕਰਿ ਜਿਯ ਮਹਿ ਗਹਿਯੋ ॥੩੦॥
सो मै द्रिड़ु करि जिय महि गहियो ॥३०॥

'मृत्युसमये यत्किञ्चित् उच्चारितवान् तत् अहं प्रवर्तयितुं निश्चितः अस्मि।'(30)

ਮੋਰੀ ਕਹੀ ਭੂਪ ਸੌ ਕਹਿਯਹੁ ॥
मोरी कही भूप सौ कहियहु ॥

(तत् उक्तवान् आसीत्) मम कथां राजानं कथयतु

ਤੁਮ ਬੈਠੇ ਗ੍ਰਿਹ ਹੀ ਮੈ ਰਹਿਯਹੁ ॥
तुम बैठे ग्रिह ही मै रहियहु ॥

'सः मां राजानं वदतु इति अवदत् यत् गृहे एव तिष्ठतु,

ਇਨ ਰਾਨਿਨ ਕੌ ਤਾਪੁ ਨ ਦੀਜਹੁ ॥
इन रानिन कौ तापु न दीजहु ॥

एताः राज्ञीः मा क्षतिं कुर्वन्तु

ਰਾਜਿ ਜੋਗ ਦੋਨੋ ਹੀ ਕੀਜਹੁ ॥੩੧॥
राजि जोग दोनो ही कीजहु ॥३१॥

'न विपत्तौ राणीनां स्थापनं न च नृपत्यागम्।'(31)

ਪੁਨਿ ਮੋ ਸੋ ਇਕ ਬਚਨ ਉਚਾਰੋ ॥
पुनि मो सो इक बचन उचारो ॥

ततः सः एकं वस्तु अवदत्

ਜੌ ਨ੍ਰਿਪ ਕਹਿਯੋ ਨ ਕਰੈ ਤਿਹਾਰੋ ॥
जौ न्रिप कहियो न करै तिहारो ॥

'तदाऽब्रवीत् तद् यदि रजः न आज्ञापयति” इति ।

ਤਬ ਪਾਛੇ ਯਹ ਬਚਨ ਉਚਰਿਯਹੁ ॥
तब पाछे यह बचन उचरियहु ॥

अथ पश्चात् तस्मै कथयतु

ਰਾਜਾ ਜੂ ਕੇ ਤਪ ਕਹ ਹਰਿਯਹੁ ॥੩੨॥
राजा जू के तप कह हरियहु ॥३२॥

'तदा, तस्य ध्यानस्य सर्वे लाभाः निवृत्ताः भविष्यन्ति इति स्पष्टं कर्तव्यम्।'(32)

ਜੋ ਤਿਨ ਕਹੀ ਸੁ ਪਾਛੇ ਕਹਿ ਹੌ ॥
जो तिन कही सु पाछे कहि हौ ॥

यत् सा (अधिकं उक्तवती) तत् पश्चात् वक्ष्यति

ਤੁਮਰੇ ਸਕਲ ਭਰਮ ਕੋ ਦਹਿ ਹੌ ॥
तुमरे सकल भरम को दहि हौ ॥

'अन्यत् किमन्यदब्रवीत्, पश्चात् भवद्भ्यः संप्रेषयिष्यामि।' प्रथमं भवतः सर्वाणि सनकानि निर्मूलयिष्यामि।

ਅਬ ਸੁਨਿ ਲੈ ਤੈ ਬਚਨ ਹਮਾਰੋ ॥
अब सुनि लै तै बचन हमारो ॥

अधुना मम वचनं शृणुत

ਜਾ ਤੇ ਰਹਿ ਹੈ ਰਾਜ ਤਿਹਾਰੋ ॥੩੩॥
जा ते रहि है राज तिहारो ॥३३॥

'अधुना यदि भवता मया यत् संप्रेषितं तत् कार्यं कृतम् तर्हि भवतः शासनं निरन्तरं भविष्यति।'(33)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸੁਤ ਬਾਲਕ ਤਰੁਨੀ ਤ੍ਰਿਯਾ ਤੈ ਤ੍ਯਾਗਤ ਸਭ ਸਾਜ ॥
सुत बालक तरुनी त्रिया तै त्यागत सभ साज ॥

'सन्ततिं पुत्रं यौवनं भार्यां च त्यक्त्वा गच्छसि ।

ਸਭ ਬਿਧਿ ਕੀਯੋ ਕਸੂਤਿ ਗ੍ਰਿਹ ਕ੍ਯੋ ਕਰਿ ਰਹਸੀ ਰਾਜ ॥੩੪॥
सभ बिधि कीयो कसूति ग्रिह क्यो करि रहसी राज ॥३४॥

'त्वं मां वद, कथं तव शासनं निरन्तरं भवितुं शक्नोति स्म।(३४)

ਪੂਤ ਪਰੇ ਲੋਟਤ ਧਰਨਿ ਤ੍ਰਿਯਾ ਪਰੀ ਬਿਲਲਾਇ ॥
पूत परे लोटत धरनि त्रिया परी बिललाइ ॥

सन्तानाः भूमौ परिभ्रमन्ति, पत्नी रोदिति,

ਬੰਧੁ ਭ੍ਰਿਤ ਰੋਦਨ ਕਰੈ ਰਾਜ ਬੰਸ ਤੇ ਜਾਇ ॥੩੫॥
बंधु भ्रित रोदन करै राज बंस ते जाइ ॥३५॥

'भृत्याः बान्धवाश्च रोदन्ति, को इदानीं शासिष्यति?'(35)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੇਲੇ ਸਭੈ ਅਨੰਦਿਤ ਭਏ ॥
चेले सभै अनंदित भए ॥

सर्वे शिष्याः (जोगीनां) प्रहृष्टाः।

ਦੁਰਬਲ ਹੁਤੇ ਪੁਸਟ ਹ੍ਵੈ ਗਏ ॥
दुरबल हुते पुसट ह्वै गए ॥

(अन्यतः) शिष्याः अतीव प्रसन्नाः भवन्ति स्म, दुर्बलाः च स्थूलाः भवन्ति स्म।

ਨਾਥ ਨ੍ਰਿਪਹਿ ਜੋਗੀ ਕਰਿ ਲਯੈ ਹੌ ॥
नाथ न्रिपहि जोगी करि लयै हौ ॥

(ते मन्यन्ते स्म यत्) जोगी-गुरुः राजानं जोगीं करिष्यति

ਦ੍ਵਾਰ ਦ੍ਵਾਰ ਕੇ ਟੂਕ ਮੰਗੈ ਹੈ ॥੩੬॥
द्वार द्वार के टूक मंगै है ॥३६॥

(चिन्तयन्ति स्म) 'योगी शीघ्रमेव राजानं सह आनयेत्, द्वारे द्वारे भोजनार्थं भिक्षाटनार्थं प्रेषयिष्यति।'(36)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨ੍ਰਿਪ ਕਹ ਜੋਗੀ ਭੇਸ ਦੈ ਕਬ ਹੀ ਲਿਯੈ ਹੈ ਨਾਥ ॥
न्रिप कह जोगी भेस दै कब ही लियै है नाथ ॥

'राजः योगीवेषं धारयन् नाथयोगिना सह आगच्छति अवश्यम्।'

ਯੌ ਮੂਰਖ ਜਾਨੈ ਨਹੀ ਕਹਾ ਭਈ ਤਿਹ ਸਾਥ ॥੩੭॥
यौ मूरख जानै नही कहा भई तिह साथ ॥३७॥

मूर्खाः तु न जानन्ति स्म यत् योगिनं किं जातम्।(37)

ਸੁਤ ਬਾਲਕ ਤਰੁਨੀ ਤ੍ਰਿਯਾ ਕ੍ਯੋ ਨ੍ਰਿਪ ਛਾਡਤ ਮੋਹਿ ॥
सुत बालक तरुनी त्रिया क्यो न्रिप छाडत मोहि ॥

सन्तानपुत्राः युवतयः दासी च सर्वे राजं याचन्ते स्म यत् न गन्तुम्।

ਚੇਰੀ ਸਭ ਰੋਦਨ ਕਰੈ ਦਯਾ ਨ ਉਪਜਤ ਤੋਹਿ ॥੩੮॥
चेरी सभ रोदन करै दया न उपजत तोहि ॥३८॥

ते सर्वे रुदन्तः पृच्छन्ति स्म यत् त्वं किमर्थं अस्मान् त्यजसि। किं त्वं अस्मान् न दयांसि ?'(३८)

ਸੁਨੁ ਰਾਨੀ ਤੋ ਸੋ ਕਹੋ ਬ੍ਰਹਮ ਗ੍ਯਾਨ ਕੋ ਭੇਦ ॥
सुनु रानी तो सो कहो ब्रहम ग्यान को भेद ॥

(राजः प्रत्युवाच) शृणुत यूयं रानीः ।

ਜੁ ਕਛੁ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤ ਕਹਤ ਔਰ ਉਚਾਰਤ ਬੇਦ ॥੩੯॥
जु कछु सासत्र सिंम्रित कहत और उचारत बेद ॥३९॥

वेदप्रज्ञाद्वारा ते वक्ष्यामि।(39)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁਤ ਹਿਤ ਕੈ ਮਾਤਾ ਦੁਲਰਾਵੈ ॥
सुत हित कै माता दुलरावै ॥

माता बालेन सह क्रीडति, २.

ਕਾਲ ਮੂਡ ਪਰ ਦਾਤ ਬਜਾਵੈ ॥
काल मूड पर दात बजावै ॥

'माता हर्षेण बालकं क्रीडितुं करोति परन्तु मृत्युः छायाकरणं समाप्तम्।'

ਵੁਹ ਨਿਤ ਲਖੇ ਪੂਤ ਬਢਿ ਜਾਵਤ ॥
वुह नित लखे पूत बढि जावत ॥

माता नित्यं अवगच्छति यत् (मम) पुत्रः वर्धमानः अस्ति,

ਲੈਨ ਨ ਮੂੜ ਕਾਲ ਨਿਜਕਾਵਤ ॥੪੦॥
लैन न मूड़ काल निजकावत ॥४०॥

'बालकं वर्धमानं दृष्ट्वा सा प्रसन्ना भवति किन्तु सा मृत्युं समीपं समीपं न कल्पयति।'(40)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕੋ ਮਾਤਾ ਬਨਿਤਾ ਸੁਤਾ ਪਾਚ ਤਤ ਕੀ ਦੇਹ ॥
को माता बनिता सुता पाच तत की देह ॥

'माता, भार्या, सन्तानं च किम्? ते केवलं मूर्तरूपाः एव सन्ति

ਦਿਵਸ ਚਾਰ ਕੋ ਪੇਖਨੋ ਅੰਤ ਖੇਹ ਕੀ ਖੇਹ ॥੪੧॥
दिवस चार को पेखनो अंत खेह की खेह ॥४१॥

पञ्चतत्त्वानां, ये अन्ते पारिषदं प्रतिबद्धाः।(41)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪ੍ਰਾਨੀ ਜਨਮ ਪ੍ਰਥਮ ਜਬ ਆਵੈ ॥
प्रानी जनम प्रथम जब आवै ॥

यदा प्रथमं प्रजं जनयति तदा ।

ਬਾਲਾਪਨ ਮੈ ਜਨਮੁ ਗਵਾਵੈ ॥
बालापन मै जनमु गवावै ॥

'जन्मने मनुष्यः जन्मसमये बाल्यतां नष्टं करोति।'

ਤਰੁਨਾਪਨ ਬਿਖਿਯਨ ਕੈ ਕੀਨੋ ॥
तरुनापन बिखियन कै कीनो ॥

यौवने विषयः दुष्टतां कुर्वन् एव तिष्ठति

ਕਬਹੁ ਨ ਬ੍ਰਹਮ ਤਤੁ ਕੋ ਚੀਨੋ ॥੪੨॥
कबहु न ब्रहम ततु को चीनो ॥४२॥

'यौवनकाले सः आनन्देषु प्रवर्तते, कदापि स्वस्य मूलं साक्षात्कर्तुं न प्रयतते।'( ४२)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਿਰਧ ਭਏ ਤਨੁ ਕਾਪਈ ਨਾਮੁ ਨ ਜਪਿਯੋ ਜਾਇ ॥
बिरध भए तनु कापई नामु न जपियो जाइ ॥

'वृद्धे सति तस्य शरीरं कम्पितुं आरभते यतः सः नाम न ध्यायितवान् आसीत् ।

ਬਿਨਾ ਭਜਨ ਭਗਵਾਨ ਕੇ ਪਾਪ ਗ੍ਰਿਹਤ ਤਨ ਆਇ ॥੪੩॥
बिना भजन भगवान के पाप ग्रिहत तन आइ ॥४३॥

'ईश्वरप्रार्थनाभावेन च दुष्टाः तं शक्तिं ददति।'(43)

ਮਿਰਤੁ ਲੋਕ ਮੈ ਆਇ ਕੈ ਬਾਲ ਬ੍ਰਿਧ ਕੋਊ ਹੋਇ ॥
मिरतु लोक मै आइ कै बाल ब्रिध कोऊ होइ ॥

'मृत्युक्षेत्रं प्राप्य न पुत्राः, न वृद्धाः, इति