स म्रियमाणः एवम् उक्तवान्।
'मृत्युसमये यत्किञ्चित् उच्चारितवान् तत् अहं प्रवर्तयितुं निश्चितः अस्मि।'(30)
(तत् उक्तवान् आसीत्) मम कथां राजानं कथयतु
'सः मां राजानं वदतु इति अवदत् यत् गृहे एव तिष्ठतु,
एताः राज्ञीः मा क्षतिं कुर्वन्तु
'न विपत्तौ राणीनां स्थापनं न च नृपत्यागम्।'(31)
ततः सः एकं वस्तु अवदत्
'तदाऽब्रवीत् तद् यदि रजः न आज्ञापयति” इति ।
अथ पश्चात् तस्मै कथयतु
'तदा, तस्य ध्यानस्य सर्वे लाभाः निवृत्ताः भविष्यन्ति इति स्पष्टं कर्तव्यम्।'(32)
यत् सा (अधिकं उक्तवती) तत् पश्चात् वक्ष्यति
'अन्यत् किमन्यदब्रवीत्, पश्चात् भवद्भ्यः संप्रेषयिष्यामि।' प्रथमं भवतः सर्वाणि सनकानि निर्मूलयिष्यामि।
अधुना मम वचनं शृणुत
'अधुना यदि भवता मया यत् संप्रेषितं तत् कार्यं कृतम् तर्हि भवतः शासनं निरन्तरं भविष्यति।'(33)
दोहिरा
'सन्ततिं पुत्रं यौवनं भार्यां च त्यक्त्वा गच्छसि ।
'त्वं मां वद, कथं तव शासनं निरन्तरं भवितुं शक्नोति स्म।(३४)
सन्तानाः भूमौ परिभ्रमन्ति, पत्नी रोदिति,
'भृत्याः बान्धवाश्च रोदन्ति, को इदानीं शासिष्यति?'(35)
चौपाई
सर्वे शिष्याः (जोगीनां) प्रहृष्टाः।
(अन्यतः) शिष्याः अतीव प्रसन्नाः भवन्ति स्म, दुर्बलाः च स्थूलाः भवन्ति स्म।
(ते मन्यन्ते स्म यत्) जोगी-गुरुः राजानं जोगीं करिष्यति
(चिन्तयन्ति स्म) 'योगी शीघ्रमेव राजानं सह आनयेत्, द्वारे द्वारे भोजनार्थं भिक्षाटनार्थं प्रेषयिष्यति।'(36)
दोहिरा
'राजः योगीवेषं धारयन् नाथयोगिना सह आगच्छति अवश्यम्।'
मूर्खाः तु न जानन्ति स्म यत् योगिनं किं जातम्।(37)
सन्तानपुत्राः युवतयः दासी च सर्वे राजं याचन्ते स्म यत् न गन्तुम्।
ते सर्वे रुदन्तः पृच्छन्ति स्म यत् त्वं किमर्थं अस्मान् त्यजसि। किं त्वं अस्मान् न दयांसि ?'(३८)
(राजः प्रत्युवाच) शृणुत यूयं रानीः ।
वेदप्रज्ञाद्वारा ते वक्ष्यामि।(39)
चौपाई
माता बालेन सह क्रीडति, २.
'माता हर्षेण बालकं क्रीडितुं करोति परन्तु मृत्युः छायाकरणं समाप्तम्।'
माता नित्यं अवगच्छति यत् (मम) पुत्रः वर्धमानः अस्ति,
'बालकं वर्धमानं दृष्ट्वा सा प्रसन्ना भवति किन्तु सा मृत्युं समीपं समीपं न कल्पयति।'(40)
दोहिरा
'माता, भार्या, सन्तानं च किम्? ते केवलं मूर्तरूपाः एव सन्ति
पञ्चतत्त्वानां, ये अन्ते पारिषदं प्रतिबद्धाः।(41)
चौपाई
यदा प्रथमं प्रजं जनयति तदा ।
'जन्मने मनुष्यः जन्मसमये बाल्यतां नष्टं करोति।'
यौवने विषयः दुष्टतां कुर्वन् एव तिष्ठति
'यौवनकाले सः आनन्देषु प्रवर्तते, कदापि स्वस्य मूलं साक्षात्कर्तुं न प्रयतते।'( ४२)
दोहिरा
'वृद्धे सति तस्य शरीरं कम्पितुं आरभते यतः सः नाम न ध्यायितवान् आसीत् ।
'ईश्वरप्रार्थनाभावेन च दुष्टाः तं शक्तिं ददति।'(43)
'मृत्युक्षेत्रं प्राप्य न पुत्राः, न वृद्धाः, इति