श्री दसम् ग्रन्थः

पुटः - 542


ਦੈ ਧਨ ਪਾਇ ਘਨੋ ਘਰਿ ਮੈ ਕਛੁ ਦੀਨਨ ਦੇਤ ਨ ਨੈਕੁ ਕ੍ਰਿਪਾ ਕਰਿ ॥
दै धन पाइ घनो घरि मै कछु दीनन देत न नैकु क्रिपा करि ॥

सः एतावत् असहायजनानाम् अयच्छति, सः अपि कृपया किमपि ददातु

ਈਸ ਲਹੈ ਕਿਧੋ ਮੋਹਿ ਨਿਹਾਰ ਕੈ ਕੈਸੀ ਕ੍ਰਿਪਾ ਕਰਿ ਹੈ ਹਮ ਪੈ ਹਰਿ ॥੨੪੦੬॥
ईस लहै किधो मोहि निहार कै कैसी क्रिपा करि है हम पै हरि ॥२४०६॥

न तु वक्तुं शक्नोमि, भगवता एव जानाति, किं मया सह तादृशं करिष्यति” इति २४०६।

ਮਾਰਗ ਨਾਖ ਕੈ ਬਿਪ੍ਰ ਜਬੈ ਗ੍ਰਿਹਿ ਸ੍ਰੀ ਜਦੁਬੀਰ ਕੇ ਭੀਤਰ ਆਯੋ ॥
मारग नाख कै बिप्र जबै ग्रिहि स्री जदुबीर के भीतर आयो ॥

यदा ब्राह्मणः श्रीकृष्णस्य गृहस्य अन्तः गतः।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਨਿਹਾਰਤ ਤਾਹਿ ਸੁ ਬਿਪ੍ਰ ਸੁਦਾਮਾ ਇਹੈ ਠਹਰਾਯੋ ॥
स्री ब्रिजनाथ निहारत ताहि सु बिप्र सुदामा इहै ठहरायो ॥

यात्रां समाप्तं कृत्वा यदा ब्राह्मणः कृष्णस्य निवासस्थानं प्राप्तवान् तदा कृष्णः तं ब्राह्मणसुदामा इति ज्ञातवान्

ਆਸਨ ਤੇ ਉਠਿ ਆਤੁਰ ਹੁਇ ਅਤਿ ਪ੍ਰੀਤਿ ਬਢਾਇ ਕੈ ਲੈਬੇ ਕਉ ਧਾਯੋ ॥
आसन ते उठि आतुर हुइ अति प्रीति बढाइ कै लैबे कउ धायो ॥

सः तं ग्रहीतुं अग्रे अगच्छत्, स्नेहेन, आसनं त्यक्त्वा

ਪਾਇ ਪਰਿਓ ਤਿਹ ਕੋ ਹਰਿ ਜੀ ਫਿਰਿ ਸ੍ਯਾਮ ਭਨੈ ਉਠਿ ਕੰਠਿ ਲਗਾਯੋ ॥੨੪੦੭॥
पाइ परिओ तिह को हरि जी फिरि स्याम भनै उठि कंठि लगायो ॥२४०७॥

पादं स्पृष्ट्वा ततः परिष्वज्य च ॥२४०७॥

ਲੈ ਤਿਹ ਮੰਦਿਰ ਮਾਹਿ ਗਯੋ ਤਿਹ ਕੋ ਅਤਿ ਹੀ ਕਰਿ ਆਦਰੁ ਕੀਨੋ ॥
लै तिह मंदिर माहि गयो तिह को अति ही करि आदरु कीनो ॥

प्रासादं नीत्वा स्वागतं कृत्वा सम्मानं च कृतवान्

ਬਾਰਿ ਮੰਗਾਇ ਤਹੀ ਦਿਜ ਕੋ ਦੋਊ ਪਾਇਨ ਧ੍ਵੈ ਚਰਨਾਮ੍ਰਿਤ ਲੀਨੋ ॥
बारि मंगाइ तही दिज को दोऊ पाइन ध्वै चरनाम्रित लीनो ॥

तेन जलम् आनयत्, येन ब्राह्मणस्य पादौ प्रक्षालितः, पादप्रक्षालनानि अपि पिबति स्म

ਝੌਪਰੀ ਤੇ ਤਿਹ ਠਾ ਹਰਿ ਜੂ ਸੁਭ ਕੰਚਨ ਕੋ ਪੁਨਿ ਮੰਦਰਿ ਕੀਨੋ ॥
झौपरी ते तिह ठा हरि जू सुभ कंचन को पुनि मंदरि कीनो ॥

परे पार्श्वे सः स्वस्य कुटीरं प्रासादरूपेण परिणमयितवान्

ਤਉ ਨ ਸਕਿਓ ਸੁ ਬਿਦਾ ਕਰਿ ਬਿਪਹਿ ਸ੍ਯਾਮ ਭਨੈ ਤਿਹ ਰੰਚ ਨ ਦੀਨੋ ॥੨੪੦੮॥
तउ न सकिओ सु बिदा करि बिपहि स्याम भनै तिह रंच न दीनो ॥२४०८॥

एतत् सर्वं कृत्वा ब्राह्मणं विदां कृतवान् तथा च प्रतीयते, सः तस्मै किमपि न दत्तवान्।2408।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜਬ ਦਿਜ ਕੇ ਗ੍ਰਿਹਿ ਪੜਤ ਤਬ ਮੋ ਸੋ ਹੁਤੋ ਗਰੋਹ ॥
जब दिज के ग्रिहि पड़त तब मो सो हुतो गरोह ॥

यदा (सन्दिपनः) ब्राह्मणस्य गृहे पठति स्म, तदा मया सह (तस्य) जुण्डली आसीत्।

ਅਬ ਲਾਲਚ ਬਸਿ ਹਰਿ ਭਏ ਕਛੂ ਨ ਦੀਨੋ ਮੋਹ ॥੨੪੦੯॥
अब लालच बसि हरि भए कछू न दीनो मोह ॥२४०९॥

यदा वयं गुरुगृहे अधीतवन्तः तदा सः मां प्रेम्णा पश्यति स्म, परन्तु अधुना भगवान् लोभी अभवत्, अतः सः मम किमपि न दत्तवान्।२४०९।

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् : १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੋ ਬ੍ਰਿਜਨਾਥ ਕੀ ਸੇਵਾ ਕਰੈ ਪੁਨਿ ਪਾਵਤ ਹੈ ਬਹੁਤੋ ਧਨ ਸੋਊ ॥
जो ब्रिजनाथ की सेवा करै पुनि पावत है बहुतो धन सोऊ ॥

श्रीकृष्णं यो सेवते, तदा धनं बहु लभते।

ਲੋਗ ਕਹਾ ਤਿਹ ਭੇਦਹਿ ਪਾਵਤ ਆਪਨੀ ਜਾਨਤ ਹੈ ਪੁਨਿ ਓਊ ॥
लोग कहा तिह भेदहि पावत आपनी जानत है पुनि ओऊ ॥

यः कृष्णसेवते सः अत्यन्तं धनं लभते, किन्तु जनाः एतत् रहस्यं न अवगच्छन्ति, केवलं तेषां अवगमनानुसारं बोधयन्ति

ਸਾਧਨ ਕੇ ਬਰਤਾ ਹਰਤਾ ਦੁਖ ਬੈਰਨ ਕੇ ਸੁ ਬੜੇ ਘਰ ਖੋਊ ॥
साधन के बरता हरता दुख बैरन के सु बड़े घर खोऊ ॥

कृष्णः साधवः पालकः, तेषां दुःखहरः, राक्षसगृहविनाशकः च

ਦੀਨਨ ਕੇ ਜਗ ਪਾਲਬੇ ਕਾਜ ਗਰੀਬ ਨਿਵਾਜ ਨ ਦੂਸਰ ਕੋਊ ॥੨੪੧੦॥
दीनन के जग पालबे काज गरीब निवाज न दूसर कोऊ ॥२४१०॥

न कश्चित् श्रीकृष्णादतिरिक्तः दीनानां पालकः समर्थकः च।।२४१०।।

ਸੋ ਸਿਸੁਪਾਲ ਹਨਿਯੋ ਛਿਨ ਮੈ ਜਿਹ ਸੋ ਕੋਊ ਅਉਰ ਨ ਮਾਨ ਧਰੈ ॥
सो सिसुपाल हनियो छिन मै जिह सो कोऊ अउर न मान धरै ॥

यः कस्यचित् परिचर्या न करोति स्म, सः शिशुपालः तेन क्षणमात्रेण हतः

ਅਰੁ ਦੰਤ ਬਕਤ੍ਰ ਹਨਿਯੋ ਜਮ ਲੋਕ ਤੇ ਜੋ ਕਬਹੂੰ ਨ ਰਤੀ ਕੁ ਡਰੈ ॥
अरु दंत बकत्र हनियो जम लोक ते जो कबहूं न रती कु डरै ॥

बकत्रं दानवमपि जघान यमस्य धाम भयं न कदाचन

ਰਿਸ ਸੋ ਭੂਮਾਸੁਰ ਜੀਤਿ ਲਯੋ ਜੋਊ ਇੰਦ੍ਰ ਸੇ ਬੀਰ ਨ ਸੰਗ ਅਰੈ ॥
रिस सो भूमासुर जीति लयो जोऊ इंद्र से बीर न संग अरै ॥

इन्द्रवत् युद्धं कृत्वा अधुना सुदामस्य कृते सुवर्णप्रासादं दत्तं भूमिसुरं अपि जित्वा

ਅਬ ਕੰਚਨ ਧਾਮ ਕੀਯੋ ਦਿਜ ਕੋ ਬ੍ਰਿਜਨਾਥ ਬਿਨਾ ਐਸੀ ਕਉਨ ਕਰੈ ॥੨੪੧੧॥
अब कंचन धाम कीयो दिज को ब्रिजनाथ बिना ऐसी कउन करै ॥२४११॥

अथ ब्रूहि तं विहाय कः सर्वमिदं कर्तुं शक्नोति ॥२४११॥

ਜਾ ਮਧੁ ਕੀਟਭ ਕੋ ਬਧ ਕੈ ਭੂ ਇੰਦ੍ਰ ਦਈ ਕਰਿ ਕੈ ਕਰੁਨਾਈ ॥
जा मधु कीटभ को बध कै भू इंद्र दई करि कै करुनाई ॥

मधुकैतभं हत्वा दयापूर्णं स पृथिवीं इन्द्राय दानं कृतवान्

ਅਉਰ ਜਿਤੀ ਇਹ ਸਾਮੁਹੇ ਸਤ੍ਰਨ ਸੈਨ ਗਈ ਸਭ ਯਾਹਿ ਖਪਾਈ ॥
अउर जिती इह सामुहे सत्रन सैन गई सभ याहि खपाई ॥

यस्य पुरतः सर्वाणि सैन्यानि यातानि, स तान् नाशयति स्म

ਜਾਹਿ ਬਿਭੀਛਨ ਰਾਜ ਦਯੋ ਅਰੁ ਰਾਵਨ ਮਾਰ ਕੈ ਲੰਕ ਲੁਟਾਈ ॥
जाहि बिभीछन राज दयो अरु रावन मार कै लंक लुटाई ॥

यो विभीषणाय राज्यं दत्त्वा रावणहत्या लङ्कां लुण्ठितवान्।

ਕੰਚਨ ਕੋ ਤਿਹ ਧਾਮ ਦਯੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਕਹੈ ਕਉਨ ਬਡਾਈ ॥੨੪੧੨॥
कंचन को तिह धाम दयो कबि स्याम कहै कहै कउन बडाई ॥२४१२॥

स विभीषणाय राज्यं दत्त्वा रावणं हत्वा लङ्कां लुण्ठनं कृतवान् यदि च अद्य स्वर्णप्रासादं ब्राह्मणाय दत्तवान् तर्हि केन प्रकारेण तस्य महत्त्वपूर्णं वस्तु भवितुम् अर्हति?२४१२।

ਬਿਸਨਪਦ ਧਨਾਸਰੀ ॥
बिसनपद धनासरी ॥

बिशनपाद धनसारी

ਜਿਹ ਮ੍ਰਿਗ ਰਾਖੈ ਨੈਨ ਬਨਾਇ ॥
जिह म्रिग राखै नैन बनाइ ॥

येन (तस्य) नखाः मृगवत् कृताः।

ਅੰਜਨ ਰੇਖ ਸ੍ਯਾਮ ਪਰ ਅਟਕਤ ਸੁੰਦਰ ਫਾਧ ਚੜਾਇ ॥
अंजन रेख स्याम पर अटकत सुंदर फाध चड़ाइ ॥

मृगनेत्रसदृशाक्षो यस्य तेषु रमणीयनेत्रेषु अण्टीमोनरेखा भव्यं दृश्यते

ਮ੍ਰਿਗ ਮਨ ਹੇਰਿ ਜਿਨੇ ਨਰ ਨਾਰਿਨ ਰਹਤ ਸਦਾ ਉਰਝਾਇ ॥
म्रिग मन हेरि जिने नर नारिन रहत सदा उरझाइ ॥

स कल्कं तत् जालवत् यस्मिन् सर्वे स्त्रीपुरुषाः सदा उलझिताः तिष्ठन्ति

ਤਿਨ ਕੇ ਊਪਰਿ ਅਪਨੀ ਰੁਚਿ ਸਿਉ ਰੀਝਿ ਸ੍ਯਾਮ ਬਲਿ ਜਾਇ ॥੨੪੧੩॥
तिन के ऊपरि अपनी रुचि सिउ रीझि स्याम बलि जाइ ॥२४१३॥

श्रीकृष्णः स्वप्रवणतानुसारेण सर्वैः प्रसन्नः तिष्ठति।2413।

ਹਰਿ ਕੇ ਨੈਨਾ ਜਲਜ ਠਏ ॥
हरि के नैना जलज ठए ॥

श्रीकृष्णस्य नैनाः पद्मानि (सदृशाः) भवन्ति।

ਦਿਪਤ ਜੋਤਿ ਦਿਨ ਮਨਿ ਦੁਤਿ ਮੁਖ ਤੇ ਕਬਹੂੰ ਨ ਮੁੰਦਿਤ ਭਏ ॥
दिपत जोति दिन मनि दुति मुख ते कबहूं न मुंदित भए ॥

श्रीकृष्णस्य नेत्राणि पद्मवत्, ये मुखप्रकाशं कृत्वा कदापि न निमीलिताः

ਤਿਨ ਕਉ ਦੇਖਿ ਜਨਨ ਦ੍ਰਿਗ ਪੁਤਰੀ ਲਗੀ ਸੁ ਭਾਵ ਭਏ ॥
तिन कउ देखि जनन द्रिग पुतरी लगी सु भाव भए ॥

तान् (भक्तान्) द्रष्टुं जननेत्रस्य पुतली नित्यं नियतं भवति। (तस्य) अर्थः उत्पन्नः (कविस्य मनसि एवं)।

ਜਨੁ ਪਰਾਗ ਕਮਲਨ ਕੀ ਊਪਰ ਭ੍ਰਮਰ ਕੋਟਿ ਭ੍ਰਮਏ ॥੨੪੧੪॥
जनु पराग कमलन की ऊपर भ्रमर कोटि भ्रमए ॥२४१४॥

तान् दृष्ट्वा मातुः नेत्राणि, अपि तेषु लीना भवन्ति यथा मुम्बः परागयुक्ते पद्मस्य उपरि भ्रमति स्म।2414।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਿਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਦਿਜ ਸੁਦਾਮਾ ਕੋ ਦਾਰਿਦ ਦੂਰ ਕਰਤ ਕੰਚਨ ਧਾਮ ਕਰ ਦੇਤ ਭਏ ॥
इति स्री दसम सिकंध पुराणे बचित्र नाटक ग्रंथे क्रिसनावतारे दिज सुदामा को दारिद दूर करत कंचन धाम कर देत भए ॥

बचित्तरनाटके कृष्णावतार (दशम स्कन्ध पुराण आधारित) में सुदाम को दारिद्र्य दूर कर स्वर्ण गृह देने का वर्णन समाप्त।

ਅਥ ਕਾਨ੍ਰਹ ਜੂ ਸੂਰਜ ਗ੍ਰਹਿਣ ਕੇ ਦਿਨ ਕੁਰਖੇਤ੍ਰ ਗਵਨਿ ਕਥਨੰ ॥
अथ कान्रह जू सूरज ग्रहिण के दिन कुरखेत्र गवनि कथनं ॥

अधुना सूर्यग्रहणदिने कुरुक्षेत्रम् आगमनस्य वर्णनं आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਉ ਰਵਿ ਕੇ ਗ੍ਰਸਬੇ ਹੂ ਕੋ ਦਿਵਸ ਲਗਿਓ ਕਹਿ ਜੋਤਿਕੀ ਯੌ ਤੁ ਸੁਨਾਯੋ ॥
जउ रवि के ग्रसबे हू को दिवस लगिओ कहि जोतिकी यौ तु सुनायो ॥

ग्रहणदिवसमागमे ज्योतिषी एवं कथयति स्म ।

ਕਾਨ੍ਰਹ ਕੀ ਮਾਤ ਬਿਮਾਤ ਅਰੁ ਭ੍ਰਾਤ ਚਲੈ ਕੁਰੁਖੇਤ੍ਰਿ ਇਹੈ ਠਹਰਾਯੋ ॥
कान्रह की मात बिमात अरु भ्रात चलै कुरुखेत्रि इहै ठहरायो ॥

यदा ज्योतिषिणः सूर्यग्रहणस्य विषये कथयन्ति स्म तदा कृष्णस्य माता भ्राता च कुरुक्षेत्रं गन्तुं चिन्तयन्ति स्म

ਤਾਤ ਚਲਿਯੋ ਬ੍ਰਿਜਨਾਥ ਕੋ ਲੈ ਸੰਗਿ ਭਾਤਿਨ ਭਾਤਿ ਕੋ ਸੈਨ ਬਨਾਯੋ ॥
तात चलियो ब्रिजनाथ को लै संगि भातिन भाति को सैन बनायो ॥

(तस्य) पिता स्वसैन्येन सह प्रस्थितः कृष्णं च सह नीतवान् |

ਜੋ ਕੋਊ ਅੰਤੁ ਚਹੈ ਤਿਹ ਕੋ ਤਿਨ ਕੋ ਕਛੂ ਆਵਤ ਅੰਤੁ ਨ ਪਾਯੋ ॥੨੪੧੫॥
जो कोऊ अंतु चहै तिह को तिन को कछू आवत अंतु न पायो ॥२४१५॥

विभिन्नान् समूहान् निर्माय कृष्णस्य पिता गन्तुं आरब्धवान् एतत् सर्वं एतावत् रहस्यपूर्णं अद्भुतं च आसीत् यत् कोऽपि तत् अवगन्तुं न शक्तवान्।२४१५।

ਇਤ ਤੇ ਬ੍ਰਿਜ ਨਾਇਕ ਆਵਤ ਭੇ ਉਤ ਨੰਦ ਤੇ ਆਦਿ ਸਭੈ ਤਹ ਆਏ ॥
इत ते ब्रिज नाइक आवत भे उत नंद ते आदि सभै तह आए ॥

इतः श्रीकृष्णः (कुरुक्षेत्रम्) आगतः ततः नन्द इत्यादयः सर्वे तत्र आगताः।

ਚੰਦ੍ਰਭਗਾ ਬ੍ਰਿਖਭਾਨ ਸੁਤਾ ਸਭ ਗੁਆਰਿਨਿ ਸ੍ਯਾਮ ਜਬੈ ਦਰਸਾਏ ॥
चंद्रभगा ब्रिखभान सुता सभ गुआरिनि स्याम जबै दरसाए ॥

अस्मात् पार्श्वे कृष्णः आगच्छति स्म तस्मात् पक्षात् नन्दः अन्ये सर्वे चन्द्रभागः, राधा, गोपीः च सहिताः जनाः कृष्णेन आगच्छन्तः दृष्टाः आसन्

ਰੂਪ ਨਿਹਾਰਿ ਰਹੀ ਚਕਿ ਕੈ ਜਕਿ ਗੀ ਕਛੁ ਬੈਨ ਕਹਿਓ ਨਹੀ ਜਾਏ ॥
रूप निहारि रही चकि कै जकि गी कछु बैन कहिओ नही जाए ॥

कृष्णस्य सौन्दर्यं दृष्ट्वा सर्वे विस्मिताः मौनाः अभवन्

ਨੰਦ ਜਸੋਮਤ ਮੋਹ ਬਢਾਇ ਕੈ ਕਾਨ੍ਰਹ ਜੂ ਕੇ ਉਰ ਮੈ ਲਪਟਾਏ ॥੨੪੧੬॥
नंद जसोमत मोह बढाइ कै कान्रह जू के उर मै लपटाए ॥२४१६॥

नन्दः यशोदा च अत्यन्तं स्नेहं भावयन्तौ आलिंगितौ।२४१६।

ਨੰਦ ਜਸੋਮਤਿ ਪ੍ਰੇਮ ਬਢਾਇ ਕੈ ਨੈਨਨ ਤੇ ਦੁਹੂ ਨੀਰ ਬਹਾਯੋ ॥
नंद जसोमति प्रेम बढाइ कै नैनन ते दुहू नीर बहायो ॥

नन्द-यशोदा स्नेहेन तेषां नेत्रेभ्यः अश्रुभिः प्रवहति स्म, “हे कृष्ण! त्वया सहसा ब्रजं त्यक्त्वा च