सः एतावत् असहायजनानाम् अयच्छति, सः अपि कृपया किमपि ददातु
न तु वक्तुं शक्नोमि, भगवता एव जानाति, किं मया सह तादृशं करिष्यति” इति २४०६।
यदा ब्राह्मणः श्रीकृष्णस्य गृहस्य अन्तः गतः।
यात्रां समाप्तं कृत्वा यदा ब्राह्मणः कृष्णस्य निवासस्थानं प्राप्तवान् तदा कृष्णः तं ब्राह्मणसुदामा इति ज्ञातवान्
सः तं ग्रहीतुं अग्रे अगच्छत्, स्नेहेन, आसनं त्यक्त्वा
पादं स्पृष्ट्वा ततः परिष्वज्य च ॥२४०७॥
प्रासादं नीत्वा स्वागतं कृत्वा सम्मानं च कृतवान्
तेन जलम् आनयत्, येन ब्राह्मणस्य पादौ प्रक्षालितः, पादप्रक्षालनानि अपि पिबति स्म
परे पार्श्वे सः स्वस्य कुटीरं प्रासादरूपेण परिणमयितवान्
एतत् सर्वं कृत्वा ब्राह्मणं विदां कृतवान् तथा च प्रतीयते, सः तस्मै किमपि न दत्तवान्।2408।
दोहरा
यदा (सन्दिपनः) ब्राह्मणस्य गृहे पठति स्म, तदा मया सह (तस्य) जुण्डली आसीत्।
यदा वयं गुरुगृहे अधीतवन्तः तदा सः मां प्रेम्णा पश्यति स्म, परन्तु अधुना भगवान् लोभी अभवत्, अतः सः मम किमपि न दत्तवान्।२४०९।
कविस्य भाषणम् : १.
स्वय्या
श्रीकृष्णं यो सेवते, तदा धनं बहु लभते।
यः कृष्णसेवते सः अत्यन्तं धनं लभते, किन्तु जनाः एतत् रहस्यं न अवगच्छन्ति, केवलं तेषां अवगमनानुसारं बोधयन्ति
कृष्णः साधवः पालकः, तेषां दुःखहरः, राक्षसगृहविनाशकः च
न कश्चित् श्रीकृष्णादतिरिक्तः दीनानां पालकः समर्थकः च।।२४१०।।
यः कस्यचित् परिचर्या न करोति स्म, सः शिशुपालः तेन क्षणमात्रेण हतः
बकत्रं दानवमपि जघान यमस्य धाम भयं न कदाचन
इन्द्रवत् युद्धं कृत्वा अधुना सुदामस्य कृते सुवर्णप्रासादं दत्तं भूमिसुरं अपि जित्वा
अथ ब्रूहि तं विहाय कः सर्वमिदं कर्तुं शक्नोति ॥२४११॥
मधुकैतभं हत्वा दयापूर्णं स पृथिवीं इन्द्राय दानं कृतवान्
यस्य पुरतः सर्वाणि सैन्यानि यातानि, स तान् नाशयति स्म
यो विभीषणाय राज्यं दत्त्वा रावणहत्या लङ्कां लुण्ठितवान्।
स विभीषणाय राज्यं दत्त्वा रावणं हत्वा लङ्कां लुण्ठनं कृतवान् यदि च अद्य स्वर्णप्रासादं ब्राह्मणाय दत्तवान् तर्हि केन प्रकारेण तस्य महत्त्वपूर्णं वस्तु भवितुम् अर्हति?२४१२।
बिशनपाद धनसारी
येन (तस्य) नखाः मृगवत् कृताः।
मृगनेत्रसदृशाक्षो यस्य तेषु रमणीयनेत्रेषु अण्टीमोनरेखा भव्यं दृश्यते
स कल्कं तत् जालवत् यस्मिन् सर्वे स्त्रीपुरुषाः सदा उलझिताः तिष्ठन्ति
श्रीकृष्णः स्वप्रवणतानुसारेण सर्वैः प्रसन्नः तिष्ठति।2413।
श्रीकृष्णस्य नैनाः पद्मानि (सदृशाः) भवन्ति।
श्रीकृष्णस्य नेत्राणि पद्मवत्, ये मुखप्रकाशं कृत्वा कदापि न निमीलिताः
तान् (भक्तान्) द्रष्टुं जननेत्रस्य पुतली नित्यं नियतं भवति। (तस्य) अर्थः उत्पन्नः (कविस्य मनसि एवं)।
तान् दृष्ट्वा मातुः नेत्राणि, अपि तेषु लीना भवन्ति यथा मुम्बः परागयुक्ते पद्मस्य उपरि भ्रमति स्म।2414।
बचित्तरनाटके कृष्णावतार (दशम स्कन्ध पुराण आधारित) में सुदाम को दारिद्र्य दूर कर स्वर्ण गृह देने का वर्णन समाप्त।
अधुना सूर्यग्रहणदिने कुरुक्षेत्रम् आगमनस्य वर्णनं आरभ्यते
स्वय्या
ग्रहणदिवसमागमे ज्योतिषी एवं कथयति स्म ।
यदा ज्योतिषिणः सूर्यग्रहणस्य विषये कथयन्ति स्म तदा कृष्णस्य माता भ्राता च कुरुक्षेत्रं गन्तुं चिन्तयन्ति स्म
(तस्य) पिता स्वसैन्येन सह प्रस्थितः कृष्णं च सह नीतवान् |
विभिन्नान् समूहान् निर्माय कृष्णस्य पिता गन्तुं आरब्धवान् एतत् सर्वं एतावत् रहस्यपूर्णं अद्भुतं च आसीत् यत् कोऽपि तत् अवगन्तुं न शक्तवान्।२४१५।
इतः श्रीकृष्णः (कुरुक्षेत्रम्) आगतः ततः नन्द इत्यादयः सर्वे तत्र आगताः।
अस्मात् पार्श्वे कृष्णः आगच्छति स्म तस्मात् पक्षात् नन्दः अन्ये सर्वे चन्द्रभागः, राधा, गोपीः च सहिताः जनाः कृष्णेन आगच्छन्तः दृष्टाः आसन्
कृष्णस्य सौन्दर्यं दृष्ट्वा सर्वे विस्मिताः मौनाः अभवन्
नन्दः यशोदा च अत्यन्तं स्नेहं भावयन्तौ आलिंगितौ।२४१६।
नन्द-यशोदा स्नेहेन तेषां नेत्रेभ्यः अश्रुभिः प्रवहति स्म, “हे कृष्ण! त्वया सहसा ब्रजं त्यक्त्वा च