श्री दसम् ग्रन्थः

पुटः - 843


ਸੇਰ ਸਿੰਘ ਤਾ ਕੌ ਧਰਿਯੋ ਸਭਹਿਨ ਨਾਮ ਸੁਧਾਰ ॥੯॥
सेर सिंघ ता कौ धरियो सभहिन नाम सुधार ॥९॥

(बालकजन्मनि च) तस्य नाम शेरसिंह इति कृतवती।(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਿਤਕ ਦਿਨਨ ਰਾਜਾ ਮਰਿ ਗਯੋ ॥
कितक दिनन राजा मरि गयो ॥

किञ्चित्कालानन्तरं राजा मृतः

ਰਾਵ ਸੁ ਸੇਰ ਸਿੰਘ ਤਹ ਭਯੋ ॥
राव सु सेर सिंघ तह भयो ॥

केनचित् कालानन्तरं राजा अन्तिमं निःश्वासं कृतवान् ।

ਰਾਵ ਰਾਵ ਸਭ ਲੋਗ ਬਖਾਨੈ ॥
राव राव सभ लोग बखानै ॥

सर्वे तं राजा राजा इति वक्तुं आरब्धवन्तः।

ਤਾ ਕੋ ਭੇਦ ਨ ਕੋਊ ਜਾਨੈ ॥੧੦॥
ता को भेद न कोऊ जानै ॥१०॥

नीचः हावभावापि सा तं जघन्यं चरितं राजं न नूतनं रहस्यम् इति अवदत्।(10)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਰਮ ਰੇਖ ਕੀ ਗਤਿ ਹੁਤੇ ਭਏ ਰੰਕ ਤੇ ਰਾਇ ॥
करम रेख की गति हुते भए रंक ते राइ ॥

एवं दैवं प्रबलं, निराश्रया बकामे राजा, सा स्वस्य योजनां पूर्णं कृतवती,

ਰਾਵਤ ਤੇ ਰਾਜਾ ਕਰੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰ ਬਨਾਇ ॥੧੧॥
रावत ते राजा करे त्रिया चरित्र बनाइ ॥११॥

न च कश्चित् तस्याः वञ्चकं छितरं अवगच्छत्।(11)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਪਚੀਸਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੫॥੫੨੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे पचीसमो चरित्र समापतम सतु सुभम सतु ॥२५॥५२०॥अफजूं॥

पञ्चविंशतितमो शुभचृतारसंवादः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (२५)(५२०) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਥਾ ਸੁਨਾਊ ਬਨਿਕ ਕੀ ਸੁਨ ਨ੍ਰਿਪ ਬਰ ਤੁਹਿ ਸੰਗ ॥
कथा सुनाऊ बनिक की सुन न्रिप बर तुहि संग ॥

इदानीं शृणु मम राजा, अहं ते कथयामि ऋणदातृकथां,

ਇਕ ਤ੍ਰਿਯਾ ਤਾ ਕੀ ਬਨ ਬਿਖੈ ਬੁਰਿ ਪਰ ਖੁਦ੍ਰਯੋ ਬਿਹੰਗ ॥੧॥
इक त्रिया ता की बन बिखै बुरि पर खुद्रयो बिहंग ॥१॥

कथं कानने स्थिता महिला तस्य गुदायां पक्षिणं गोदनाम् अकरोत्।(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਹੀ ਬਨਿਕ ਬਨਿਜ ਤੇ ਆਵੈ ॥
जब ही बनिक बनिज ते आवै ॥

यदा यदा बनिया व्यापारात् प्रत्यागच्छति

ਬੀਸ ਚੋਰ ਅਬ ਹਨੇ ਸੁਨਾਵੈ ॥
बीस चोर अब हने सुनावै ॥

यदा यदा, ऋणदाता पुनः (व्यापारात्) आगच्छति स्म, तदा सः डींगं मारयति स्म,

ਪ੍ਰਾਤ ਆਨਿ ਇਮਿ ਬਚਨ ਉਚਾਰੇ ॥
प्रात आनि इमि बचन उचारे ॥

'१ विंशति चोरान् हताः' इति ।

ਤੀਸ ਚੋਰ ਮੈ ਆਜੁ ਸੰਘਾਰੇ ॥੨॥
तीस चोर मै आजु संघारे ॥२॥

कदाचित् आगत्य कथयति स्म - त्रिंशत् चोरान् मया हताः' इति (२) ।

ਐਸੀ ਭਾਤਿ ਨਿਤ ਵਹੁ ਕਹੈ ॥
ऐसी भाति नित वहु कहै ॥

एवं नित्यं वदति स्म

ਸੁਨਿ ਤ੍ਰਿਯ ਬੈਨ ਮੋਨ ਹ੍ਵੈ ਰਹੈ ॥
सुनि त्रिय बैन मोन ह्वै रहै ॥

प्रत्येकं सः एवं डींगं मारयति स्म, पत्नी केवलं मौनं करोति स्म।

ਤਾ ਕੇ ਮੁਖ ਪਰ ਕਛੂ ਨ ਭਾਖੈ ॥
ता के मुख पर कछू न भाखै ॥

(सा) तस्य मुखं किमपि न वदति

ਏ ਸਭ ਬਾਤ ਚਿਤ ਮੈ ਰਾਖੈ ॥੩॥
ए सभ बात चित मै राखै ॥३॥

न तस्य मुखेन विरोधं करोति स्म, प्रतिक्रियां च निवारयति स्म।(3)

ਨਿਰਤ ਮਤੀ ਇਹ ਬਿਧਿ ਤਬ ਕਿਯੋ ॥
निरत मती इह बिधि तब कियो ॥

अथ निराट् मति एवम् अकरोत्

ਬਾਜਸਾਲ ਤੇ ਹੈ ਇਕ ਲਿਯੋ ॥
बाजसाल ते है इक लियो ॥

निराट् मतिः (सा महिला) योजनां कल्पयित्वा अश्वाशालातः अश्वं आहूय प्रेषितवान् ।

ਬਾਧਿ ਪਾਗ ਸਿਰ ਖੜਗ ਨਚਾਯੋ ॥
बाधि पाग सिर खड़ग नचायो ॥

शिरसि पगडं बद्ध्वा खड्गं (हस्ते) गृहीतवान्।

ਸਕਲ ਪੁਰਖ ਕੋ ਭੇਸ ਬਨਾਯੋ ॥੪॥
सकल पुरख को भेस बनायो ॥४॥

खड्गहस्तेन शिरसि पगडं च पुरुषवेषं कृत्वा ।(४) ।

ਦਹਿਨੇ ਹਾਥ ਸੈਹਥੀ ਸੋਹੈ ॥
दहिने हाथ सैहथी सोहै ॥

(तस्य) दक्षिणहस्ते सैह्थिः ।

ਜਾ ਕੇ ਤੀਰ ਸਿਪਾਹੀ ਕੋਹੈ ॥
जा के तीर सिपाही कोहै ॥

दक्षिणहस्ते खड्गालंकारं कृत्वा सैनिका इव भासते स्म ।

ਸਭ ਹੀ ਸਾਜ ਪੁਰਖ ਕੇ ਬਨੀ ॥
सभ ही साज पुरख के बनी ॥

(सः) सर्वान् पुरुषालङ्कारान् कृतवान्, २.

ਜਾਨੁਕ ਮਹਾਰਾਜ ਪਤਿ ਅਨੀ ॥੫॥
जानुक महाराज पति अनी ॥५॥

पुरुषवेषं कृत्वा सेनामुख्यमिव सा ।(५) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा ।

ਸਿਪਰ ਸਰੋਹੀ ਸੈਹਥੀ ਧੁਜਾ ਰਹੀ ਫਹਰਾਇ ॥
सिपर सरोही सैहथी धुजा रही फहराइ ॥

खड्गकवचशूलध्वजैः अलङ्कृतं, फर्नालस्य स्थाने।

ਮਹਾਬੀਰ ਸੀ ਜਾਨਿਯੈ ਤ੍ਰਿਯਾ ਨ ਸਮਝੀ ਜਾਇ ॥੬॥
महाबीर सी जानियै त्रिया न समझी जाइ ॥६॥

सा महान् योद्धा इति प्रतिबिम्बितवती।(6)

ਬਨਿਜ ਹੇਤ ਬਨਿਯਾ ਚਲਿਯੋ ਅਤਿ ਹਰਖਤ ਸਭ ਅੰਗ ॥
बनिज हेत बनिया चलियो अति हरखत सभ अंग ॥

ऋणदाता सर्वथा सन्तुष्टः अभवत्,

ਗਾਵਤ ਗਾਵਤ ਗੀਤ ਸੁਭ ਬਨ ਮੈ ਧਸਿਯੋ ਨਿਸੰਗ ॥੭॥
गावत गावत गीत सुभ बन मै धसियो निसंग ॥७॥

हर्षेण च काननानि प्रति गतः आसीत्, सर्वं मार्गं गायन् आसीत्।(7)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਨਿਕ ਜਾਤ ਏਕਲੌ ਨਿਹਾਰਿਯੋ ॥
बनिक जात एकलौ निहारियो ॥

एकमात्रं संस्थापकं गच्छन्तं दृष्ट्वा

ਛਲੋ ਯਾਹਿ ਯੌ ਬਾਲ ਬਿਚਾਰਿਯੋ ॥
छलो याहि यौ बाल बिचारियो ॥

एकान्तं गच्छन्तं दृष्ट्वा सा तं मोहयितुं निश्चयं कृतवती

ਮਾਰਿ ਮਾਰਿ ਕਰਿ ਸਾਮੁਹਿ ਧਾਈ ॥
मारि मारि करि सामुहि धाई ॥

तस्य पुरतः मारो आगतः

ਕਾਢਿ ਕ੍ਰਿਪਾਨ ਪਹੂੰਚੀ ਆਈ ॥੮॥
काढि क्रिपान पहूंची आई ॥८॥

युद्धविक्रमं कृत्वा सा आगत्य खड्गं विमोचयत्।(8)।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਹਾ ਜਾਤ ਰੇ ਮੂੜ ਮਤਿ ਜੁਧ ਕਰਹੁ ਡਰ ਡਾਰਿ ॥
कहा जात रे मूड़ मति जुध करहु डर डारि ॥

'कुत्र गच्छसि मूर्खः ? आगच्छ मया सह युद्धं कुरु, २.

ਮਾਰਤ ਹੋ ਨਹਿ ਆਜੁ ਤੁਹਿ ਪਗਿਯਾ ਬਸਤ੍ਰ ਉਤਾਰਿ ॥੯॥
मारत हो नहि आजु तुहि पगिया बसत्र उतारि ॥९॥

'अन्यथा तव पगडीं वस्त्रं च हृत्वा अहं त्वां हनिष्यामि।'(9)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਨਿਕ ਬਚਨ ਸੁਨਿ ਬਸਤ੍ਰ ਉਤਾਰੇ ॥
बनिक बचन सुनि बसत्र उतारे ॥

बनिये वचनं श्रुत्वा कवचम् उद्धृतवान्

ਘਾਸ ਦਾਤ ਗਹਿ ਰਾਮ ਉਚਾਰੇ ॥
घास दात गहि राम उचारे ॥

इति श्रुत्वा वस्त्रं उद्धृत्य तृणं चपलं कर्तुं प्रवृत्तः (उवाच च)।

ਸੁਨ ਤਸਕਰ ਮੈ ਦਾਸ ਤਿਹਾਰੋ ॥
सुन तसकर मै दास तिहारो ॥

हे चोर ! अहं तव दासः अस्मि

ਜਾਨਿ ਆਪਨੋ ਆਜੁ ਉਬਾਰੋ ॥੧੦॥
जानि आपनो आजु उबारो ॥१०॥

'शृणु ठग, अहं तव भृत्यः, अद्य क्षमस्व प्राणान् रक्षतु।'(10)