(बालकजन्मनि च) तस्य नाम शेरसिंह इति कृतवती।(9)
चौपाई
किञ्चित्कालानन्तरं राजा मृतः
केनचित् कालानन्तरं राजा अन्तिमं निःश्वासं कृतवान् ।
सर्वे तं राजा राजा इति वक्तुं आरब्धवन्तः।
नीचः हावभावापि सा तं जघन्यं चरितं राजं न नूतनं रहस्यम् इति अवदत्।(10)
दोहिरा
एवं दैवं प्रबलं, निराश्रया बकामे राजा, सा स्वस्य योजनां पूर्णं कृतवती,
न च कश्चित् तस्याः वञ्चकं छितरं अवगच्छत्।(11)(1)
पञ्चविंशतितमो शुभचृतारसंवादः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (२५)(५२०) ९.
दोहिरा
इदानीं शृणु मम राजा, अहं ते कथयामि ऋणदातृकथां,
कथं कानने स्थिता महिला तस्य गुदायां पक्षिणं गोदनाम् अकरोत्।(१)
चौपाई
यदा यदा बनिया व्यापारात् प्रत्यागच्छति
यदा यदा, ऋणदाता पुनः (व्यापारात्) आगच्छति स्म, तदा सः डींगं मारयति स्म,
'१ विंशति चोरान् हताः' इति ।
कदाचित् आगत्य कथयति स्म - त्रिंशत् चोरान् मया हताः' इति (२) ।
एवं नित्यं वदति स्म
प्रत्येकं सः एवं डींगं मारयति स्म, पत्नी केवलं मौनं करोति स्म।
(सा) तस्य मुखं किमपि न वदति
न तस्य मुखेन विरोधं करोति स्म, प्रतिक्रियां च निवारयति स्म।(3)
अथ निराट् मति एवम् अकरोत्
निराट् मतिः (सा महिला) योजनां कल्पयित्वा अश्वाशालातः अश्वं आहूय प्रेषितवान् ।
शिरसि पगडं बद्ध्वा खड्गं (हस्ते) गृहीतवान्।
खड्गहस्तेन शिरसि पगडं च पुरुषवेषं कृत्वा ।(४) ।
(तस्य) दक्षिणहस्ते सैह्थिः ।
दक्षिणहस्ते खड्गालंकारं कृत्वा सैनिका इव भासते स्म ।
(सः) सर्वान् पुरुषालङ्कारान् कृतवान्, २.
पुरुषवेषं कृत्वा सेनामुख्यमिव सा ।(५) ।
दोहिरा ।
खड्गकवचशूलध्वजैः अलङ्कृतं, फर्नालस्य स्थाने।
सा महान् योद्धा इति प्रतिबिम्बितवती।(6)
ऋणदाता सर्वथा सन्तुष्टः अभवत्,
हर्षेण च काननानि प्रति गतः आसीत्, सर्वं मार्गं गायन् आसीत्।(7)
चौपाई
एकमात्रं संस्थापकं गच्छन्तं दृष्ट्वा
एकान्तं गच्छन्तं दृष्ट्वा सा तं मोहयितुं निश्चयं कृतवती
तस्य पुरतः मारो आगतः
युद्धविक्रमं कृत्वा सा आगत्य खड्गं विमोचयत्।(8)।
दोहिरा
'कुत्र गच्छसि मूर्खः ? आगच्छ मया सह युद्धं कुरु, २.
'अन्यथा तव पगडीं वस्त्रं च हृत्वा अहं त्वां हनिष्यामि।'(9)
चौपाई
बनिये वचनं श्रुत्वा कवचम् उद्धृतवान्
इति श्रुत्वा वस्त्रं उद्धृत्य तृणं चपलं कर्तुं प्रवृत्तः (उवाच च)।
हे चोर ! अहं तव दासः अस्मि
'शृणु ठग, अहं तव भृत्यः, अद्य क्षमस्व प्राणान् रक्षतु।'(10)