(किन्तु) स्त्रियं दृष्टवान्
धर्माधिकारी स मुनिः स्त्रियं दृष्टवान् ।
(सः) पारमार्थिकः वा आसीत्,
यः पार्वती इव इन्द्राणी वा ।२९२।
श्री भगवती स्तन्जा
सा राज लच्मी, ८.
सा नृपाणां लक्ष्मी इव दृश्यते स्म
अथवा हिमालयस्य (पर्वतस्य) कन्या (पार्बतिः) अस्ति, २.
मद्रदेशकन्यका इव प्रतापमाना ॥२९३॥
रामपत्न्या वा (सीता), २.
राज्यस्य सार्वभौमत्वं वा, २.
राजेश्वरी वा, २.
सीता वा राजवीर्यं वा कस्यचित् राज्ञः मुख्यराज्ञी वा रामस्य पृष्ठतः चलचित्रम्।।२९४।
जम्ना नदी वा ('कालिन्द्रका), २.
सा स्यात् यमुना प्रेमदेवस्य महिम्ना संयुक्ता
अथवा देवानां भगिनी (अपछारा), .
देवी देवी इव दानवानां स्वर्गा कन्या च।।२९५।।
सावित्री वा, २.
गायत्री वा, २.
देवेश्वरं वा, २.
सावित्री इव गायत्री देवीषु परा देवी राज्ञीषु मुख्यराज्ञी इव दृश्यते स्म।२९६।
मन्त्रमाला वा, २.
तन्त्रमाला वा, २.
हिमलासुता वा, २.
मन्त्रतन्त्रकुशलं राजकन्या हंसनी इव (स्त्री हंस) इव आसीत् ।२९७।
विद्युत् वा, २.
तप्तसुवर्णमिव पञ्चे शची इव इन्द्रपत्नी इव
अथवा अधिकतया 'शचि' (इन्द्राणी), २.
ब्रह्मणा एव तां सृष्टा इव भासते स्म।२९८।
परं वा अश्वर्जा ('भवानी'), २.
लक्ष्मीसदृशी सा परमविभूतिम् |
शुद्धिः वा, २.
सूर्यकिरण इव शुद्धा आसीत्।२९९।
विद्युत् वा (अवतारः) २.
सा यौनकला इव बुधवती आसीत्
अथवा वैभवस्य महिमा
राजेश्वरी इव भव्यं वा गौरी-पार्वती इव विशेषतया वा आसीत्।३०१।
नृपाणां तेजः वा, २.
रामकाली (राग्निः) इति वा, २.
अथवा महागौडी (रागिणी) इति, २.
रामराज्ञी दयिता इव गौरीपार्वती इव गौरवम्।।301।।
अथवा भूपालिः (रागिणी), २.
अथवा तोडी (राग्निः), २.
अथवा बसन्ता (रागस्य) स्त्री, २.
राज्यकलासु उत्तमः, यौवनवसन्त इव, रागिनीनां माला इव (स्त्रीसङ्गीतगुणाः) इव आसीत् ।३०२।
अथवा मेघः मालारश्च (राग्निः), २.
अथवा गौडी धमारी च, २.
अथवा हिन्दोलस्य पुत्री (रागस्य), २.