श्री दसम् ग्रन्थः

पुटः - 655


ਕਿ ਬਿਭੂਤ ਸੋਹੈ ॥
कि बिभूत सोहै ॥

विभूतिभिः कः अलङ्कृतः

ਕਿ ਸਰਬਤ੍ਰ ਮੋਹੈ ॥੨੪੬॥
कि सरबत्र मोहै ॥२४६॥

भस्मलिप्तं शरीरं सर्वे तस्य प्रति मोहिताः भवन्ति स्म।२४६।

ਕਿ ਲੰਗੋਟ ਬੰਦੀ ॥
कि लंगोट बंदी ॥

कः लंगोटं बद्धुं गच्छति

ਕਿ ਏਕਾਦਿ ਛੰਦੀ ॥
कि एकादि छंदी ॥

कटिवस्त्रधारी नैमित्तिकं वदति स्म

ਕਿ ਧਰਮਾਨ ਧਰਤਾ ॥
कि धरमान धरता ॥

धर्मस्य कः

ਕਿ ਪਾਪਾਨ ਹਰਤਾ ॥੨੪੭॥
कि पापान हरता ॥२४७॥

धर्मग्राहकः पापविनाशकः च आसीत्।२४७।

ਕਿ ਨਿਨਾਦਿ ਬਾਜੈ ॥
कि निनादि बाजै ॥

यस्य शब्दः नित्यं वाद्यमानः, .

ਕਿ ਪੰਪਾਪ ਭਾਜੈ ॥
कि पंपाप भाजै ॥

शृङ्गं वाह्यमानं पापं च पलायमानम् |

ਕਿ ਆਦੇਸ ਬੁਲੈ ॥
कि आदेस बुलै ॥

आदेशाः आदेशं वदन्ति

ਕਿ ਲੈ ਗ੍ਰੰਥ ਖੁਲੈ ॥੨੪੮॥
कि लै ग्रंथ खुलै ॥२४८॥

तत्र आदेशाः दत्ताः यत् धर्मग्रन्थाः पठिताः भवेयुः।२४८।

ਕਿ ਪਾਵਿਤ੍ਰ ਦੇਸੀ ॥
कि पावित्र देसी ॥

यः पुण्यभूमिः, २.

ਕਿ ਧਰਮੇਾਂਦ੍ਰ ਭੇਸੀ ॥
कि धरमेांद्र भेसी ॥

धर्मः राज्यरूपः, २.

ਕਿ ਲੰਗੋਟ ਬੰਦੰ ॥
कि लंगोट बंदं ॥

इति लंगोटः टायरः, २.

ਕਿ ਆਜੋਤਿ ਵੰਦੰ ॥੨੪੯॥
कि आजोति वंदं ॥२४९॥

तस्मिन् पुण्ये देशे धर्मवेषं धारयन् तं सिंहवस्त्रधरं तेजः इति मत्वा प्रार्थना क्रियते स्म।२४९।

ਕਿ ਆਨਰਥ ਰਹਿਤਾ ॥
कि आनरथ रहिता ॥

अनर्थविहीनं यत्, २.

ਕਿ ਸੰਨ੍ਯਾਸ ਸਹਿਤਾ ॥
कि संन्यास सहिता ॥

दुर्गतिविवर्जितः सन्न्यासक्तः |

ਕਿ ਪਰਮੰ ਪੁਨੀਤੰ ॥
कि परमं पुनीतं ॥

परमं पवित्रं च, २.

ਕਿ ਸਰਬਤ੍ਰ ਮੀਤੰ ॥੨੫੦॥
कि सरबत्र मीतं ॥२५०॥

परममलः सर्वेषां मित्रं च आसीत्।२५०।

ਕਿ ਅਚਾਚਲ ਅੰਗੰ ॥
कि अचाचल अंगं ॥

यस्य स्थावराङ्गाः सन्ति, २.

ਕਿ ਜੋਗੰ ਅਭੰਗੰ ॥
कि जोगं अभंगं ॥

अनिर्वचनीयरूपं स योगमग्नः |

ਕਿ ਅਬਿਯਕਤ ਰੂਪੰ ॥
कि अबियकत रूपं ॥

अवैयक्तिकम्

ਕਿ ਸੰਨਿਆਸ ਭੂਪੰ ॥੨੫੧॥
कि संनिआस भूपं ॥२५१॥

सः संन्यासी राजा आसीत्।251।

ਕਿ ਬੀਰਾਨ ਰਾਧੀ ॥
कि बीरान राधी ॥

कः (द्वावपञ्चाशत्) बीयरान् पूजयति, २.

ਕਿ ਸਰਬਤ੍ਰ ਸਾਧੀ ॥
कि सरबत्र साधी ॥

वीरनायकः सर्वविषयाभ्यासकः च आसीत्

ਕਿ ਪਾਵਿਤ੍ਰ ਕਰਮਾ ॥
कि पावित्र करमा ॥

पुण्यं कर्म

ਕਿ ਸੰਨ੍ਯਾਸ ਧਰਮਾ ॥੨੫੨॥
कि संन्यास धरमा ॥२५२॥

सः संन्यासी आसीत्, अण्डरफिल्ड् कर्माणि कुर्वन् आसीत्।252।

ਅਪਾਖੰਡ ਰੰਗੰ ॥
अपाखंड रंगं ॥

पाखण्डं विना (अर्थ - अखण्डता), २.

ਕਿ ਆਛਿਜ ਅੰਗੰ ॥
कि आछिज अंगं ॥

अपसारणीय, २.

ਕਿ ਅੰਨਿਆਇ ਹਰਤਾ ॥
कि अंनिआइ हरता ॥

अन्यायस्य हरकः

ਕਿ ਸੁ ਨ੍ਯਾਇ ਕਰਤਾ ॥੨੫੩॥
कि सु न्याइ करता ॥२५३॥

स सदृशोऽक्षरः न्याय्यः अन्यायहरः ॥२५३॥

ਕਿ ਕਰਮੰ ਪ੍ਰਨਾਸੀ ॥
कि करमं प्रनासी ॥

यः कर्मनाशकः, २.

ਕਿ ਸਰਬਤ੍ਰ ਦਾਸੀ ॥
कि सरबत्र दासी ॥

सर्वेषां दासः, २.

ਕਿ ਅਲਿਪਤ ਅੰਗੀ ॥
कि अलिपत अंगी ॥

नग्नशरीरम्

ਕਿ ਆਭਾ ਅਭੰਗੀ ॥੨੫੪॥
कि आभा अभंगी ॥२५४॥

कर्मनाशकः सर्वसेवकः सर्वत्र असक्तः प्रतापवान् ॥२५४॥

ਕਿ ਸਰਬਤ੍ਰ ਗੰਤਾ ॥
कि सरबत्र गंता ॥

सर्वदर्शन, २.

ਕਿ ਪਾਪਾਨ ਹੰਤਾ ॥
कि पापान हंता ॥

पापनाशकः, २.

ਕਿ ਸਾਸਧ ਜੋਗੰ ॥
कि सासध जोगं ॥

योगसाधक

ਕਿਤੰ ਤਿਆਗ ਰੋਗੰ ॥੨੫੫॥
कितं तिआग रोगं ॥२५५॥

सर्वदेशगता पापहरः सर्वव्याधिभ्यः परं शुद्धयोगी स्थितः ॥२५५॥

ਇਤਿ ਸੁਰਥ ਰਾਜਾ ਯਾਰ੍ਰਹਮੋ ਗੁਰੂ ਬਰਨਨੰ ਸਮਾਪਤੰ ॥੧੧॥
इति सुरथ राजा यार्रहमो गुरू बरननं समापतं ॥११॥

एल्वेन्थगुरुस्य राजा सूरथस्य वर्णनस्य समाप्तिः।

ਅਥ ਬਾਲੀ ਦੁਆਦਸਮੋ ਗੁਰੂ ਕਥਨੰ ॥
अथ बाली दुआदसमो गुरू कथनं ॥

अधुना बालिकायाः द्वादशगुरुत्वेन दत्तकग्रहणस्य वर्णनं आरभ्यते

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਚਲਾ ਦਤ ਆਗੇ ॥
चला दत आगे ॥

दत्तः अग्रे अगच्छत्

ਲਖੇ ਪਾਪ ਭਾਗੇ ॥
लखे पाप भागे ॥

तदा दत्तः तं दृष्ट्वा अधिकं गतः, पापाः पलायिताः

ਬਜੈ ਘੰਟ ਘੋਰੰ ॥
बजै घंट घोरं ॥

क्रूरघण्टाः प्रहारं कुर्वन्ति, .

ਬਣੰ ਜਾਣੁ ਮੋਰੰ ॥੨੫੬॥
बणं जाणु मोरं ॥२५६॥

वने मयूरगीत इव गीतानां वज्रध्वनिः ॥२५६॥

ਨਵੰ ਨਾਦ ਬਾਜੈ ॥
नवं नाद बाजै ॥

नूतनानि गीतानि वाद्यन्ते।

ਧਰਾ ਪਾਪ ਭਾਜੈ ॥
धरा पाप भाजै ॥

शृङ्गानि व्योमनि ध्वनितानि च पृथिव्याः पापानि पलायितानि

ਕਰੈ ਦੇਬ੍ਰਯ ਅਰਚਾ ॥
करै देब्रय अरचा ॥

देवीं पूजयन्तु, २.