श्री दसम् ग्रन्थः

पुटः - 1036


ਮੋ ਸੋ ਭੋਗ ਭਲੋ ਤੈ ਦਿਯੋ ॥
मो सो भोग भलो तै दियो ॥

त्वया मां सम्यक् लीनः कृतः

ਮੋਹਿ ਚਿਤ ਹਮਰੋ ਕੌ ਲਿਯੋ ॥
मोहि चित हमरो कौ लियो ॥

मम मनः च मोहितवान्।

ਤੋ ਪਰ ਚੋਟ ਮੈ ਨਹੀ ਡਾਰੋ ॥
तो पर चोट मै नही डारो ॥

मा त्वां क्षतिं कुरु (अर्थात् मा हन्ति)।

ਏਕ ਚਰਿਤ ਤਨ ਤੁਮੈ ਨਿਕਾਰੋ ॥੫॥
एक चरित तन तुमै निकारो ॥५॥

अहं च त्वां (अतः) पात्रं कृत्वा बहिः निष्कासयामि। ५.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਅਰਧ ਸੂਰ ਜਬ ਚੜ੍ਯੋ ਸੁ ਦ੍ਰਿਗਨ ਨਿਹਾਰਿਹੌ ॥
अरध सूर जब चड़्यो सु द्रिगन निहारिहौ ॥

अर्धोदये सूर्ये द्रक्ष्यामि चक्षुषा

ਤਬ ਤੋਰੋ ਗਹਿ ਹਾਥ ਨਦੀ ਮੈ ਡਾਰਿ ਹੌ ॥
तब तोरो गहि हाथ नदी मै डारि हौ ॥

ततः हस्तं धारयिष्यामि नद्यां प्रक्षिपामि ।

ਤਬੈ ਹਾਥ ਅਰ ਪਾਵ ਅਧਿਕ ਤੁਮ ਮਾਰਿਯੋ ॥
तबै हाथ अर पाव अधिक तुम मारियो ॥

तदा त्वं हस्तपादौ बहु ताडयिष्यसि

ਹੋ ਡੂਬਤ ਡੂਬਤ ਕਹਿ ਕੈ ਊਚ ਪੁਕਾਰਿਯੋ ॥੬॥
हो डूबत डूबत कहि कै ऊच पुकारियो ॥६॥

मग्नः मग्नः इति च उच्चैः स्वरेण वदतु। ६.

ਤਬ ਸਰਤਾ ਕੇ ਬਿਖੇ ਤਾਹਿ ਗਹਿ ਡਾਰਿਯੋ ॥
तब सरता के बिखे ताहि गहि डारियो ॥

ततः तं गृहीत्वा नदीयां धक्कायन् ।

ਹਾਥ ਪਾਵ ਬਹੁ ਮਾਰਿ ਸੁ ਜਾਰ ਪੁਕਾਰਿਯੋ ॥
हाथ पाव बहु मारि सु जार पुकारियो ॥

(ततः) सः सखा हस्तपादौ ताडयितुं उच्चैः उद्घोषयितुं आरब्धवान्।

ਡੂਬਤ ਤਿਹ ਲਖਿ ਲੋਗ ਪਹੂਚੈ ਆਇ ਕੈ ॥
डूबत तिह लखि लोग पहूचै आइ कै ॥

तं मग्नं द्रष्टुं बहवः जनाः आगतवन्तः

ਹੋ ਹਾਥੋ ਹਾਥ ਉਬਾਰਿਯੋ ਲਯੋ ਬਚਾਇ ਕੈ ॥੭॥
हो हाथो हाथ उबारियो लयो बचाइ कै ॥७॥

तस्य हस्ते हस्ते च तारितवान्। ७.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਪਚਾਨਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੫੫॥੩੦੮੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ पचानवो चरित्र समापतम सतु सुभम सतु ॥१५५॥३०८६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १५५ अध्यायस्य समापनम्, सर्वं शुभम्। १५५.३०८६ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮਦ੍ਰ ਦੇਸ ਚੌਧਰੀ ਭਣਿਜੈ ॥
मद्र देस चौधरी भणिजै ॥

सः मद्र देसस्य (एकः) चौधरी इति उच्यते स्म।

ਰੋਸਨ ਸਿੰਘ ਤਿਹ ਨਾਮ ਕਹਿਜੈ ॥
रोसन सिंघ तिह नाम कहिजै ॥

तस्य नाम रोशनसिंह इति (जनाः) आसीत् ।

ਕੰਦ੍ਰਪ ਕਲਾ ਬਾਲ ਤਿਹ ਸੋਹੈ ॥
कंद्रप कला बाल तिह सोहै ॥

कन्द्रप कला तस्य पत्नी आसीत्

ਖਗ ਮ੍ਰਿਗ ਜਛ ਭੁਜੰਗਨ ਮੋਹੈ ॥੧॥
खग म्रिग जछ भुजंगन मोहै ॥१॥

(यः) पक्षिणः मृगान् (वन्यजन्तुं वा) यक्षान् भुजङ्गान् च मोहितवन्तः। १.

ਤਾ ਕੇ ਧਾਮ ਅੰਨੁ ਧਨੁ ਭਾਰੀ ॥
ता के धाम अंनु धनु भारी ॥

तस्य गृहे धान्यं धनं च बहु आसीत् ।

ਨਿਤਿ ਉਠਿ ਕਰੈ ਨਾਥ ਰਖਵਾਰੀ ॥
निति उठि करै नाथ रखवारी ॥

स्वामिना प्रतिदिनं तस्य पालनं भवति स्म ।

ਜੌ ਅਤਿਥ ਮਾਗਨ ਕਹ ਆਵੈ ॥
जौ अतिथ मागन कह आवै ॥

जोगी (साध) अन्वेष्टुं आगच्छति स्म, .

ਮੁਖ ਮਾਗਤ ਬਰੁ ਲੈ ਘਰੁ ਜਾਵੈ ॥੨॥
मुख मागत बरु लै घरु जावै ॥२॥

सः याचितं वरं (दानं) गृहीत्वा गृहं गच्छति स्म। २.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਿਹ ਠਾ ਇਕ ਅਤਿਥ ਪਹੂੰਚ੍ਯੋ ਆਇ ਕੈ ॥
तिह ठा इक अतिथ पहूंच्यो आइ कै ॥

तत्र एकः जोगी आगतः।

ਲਖਿ ਤਿਹ ਛਬਿ ਝਖ ਕੇਤੁ ਰਹੈ ਉਰਝਾਇ ਕੈ ॥
लखि तिह छबि झख केतु रहै उरझाइ कै ॥

काम देव ('झाक केतु') अपि तस्य प्रतिबिम्बं दृष्ट्वा फसति स्म ।

ਅਪ੍ਰਮਾਨ ਅਪ੍ਰਤਿਮ ਸਰੂਪ ਬਿਧਨੈ ਦਯੋ ॥
अप्रमान अप्रतिम सरूप बिधनै दयो ॥

ईश्वरः (तस्मै) सुन्दरं रूपं दत्तवान् आसीत्

ਹੋ ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਨ ਕੋ ਐਸੌ ਭਯੋ ॥੩॥
हो भूत भविख भवान न को ऐसौ भयो ॥३॥

यस्य सदृशः पुरा भविष्ये वर्तमाने च कश्चित् न स्यात्। ३.

ਕੰਦ੍ਰਪ ਕਲਾ ਹੇਰਿ ਤਾ ਕੀ ਛਬ ਬਸਿ ਭਈ ॥
कंद्रप कला हेरि ता की छब बसि भई ॥

तस्य प्रतिबिम्बं दृष्ट्वा कन्द्रपकला मुग्धः अभवत् ।

ਬਿਰਹ ਨਦੀ ਕੇ ਬੀਚ ਡੂਬਿ ਸਿਗਰੀ ਗਈ ॥
बिरह नदी के बीच डूबि सिगरी गई ॥

सा बिरहोन् नदीयां मग्नवती ।

ਪਠੈ ਸਹਚਰੀ ਤਿਹ ਗ੍ਰਿਹ ਲਿਯੋ ਬੁਲਾਇ ਕੈ ॥
पठै सहचरी तिह ग्रिह लियो बुलाइ कै ॥

सः तां दासीं प्रेषयित्वा गृहम् आहूतवान्।

ਹੋ ਭਾਤਿ ਭਾਤਿ ਰਤਿ ਕਰੀ ਹਰਖ ਉਪਜਾਇ ਕੈ ॥੪॥
हो भाति भाति रति करी हरख उपजाइ कै ॥४॥

तेन सह सुखेन क्रीडति स्म। ४.

ਪਾਚ ਚੌਤਰੋ ਛੋਰਿ ਚੌਧਰੀ ਆਇਯੋ ॥
पाच चौतरो छोरि चौधरी आइयो ॥

(यदा) पञ्चानां चौबुत्रः प्रस्थितः चौधरीम् (गृहम्) आगतः।

ਕੁਠਿਆ ਮੋ ਚੌਧ੍ਰਨੀ ਤਾਹਿ ਛਪਾਇਯੋ ॥
कुठिआ मो चौध्रनी ताहि छपाइयो ॥

(ततः) चौधरानी तं (जोगीं) कोष्ठके निगूहति स्म।

ਬਹੁਰਿ ਉਚਾਰੇ ਬੈਨ ਮੂੜ ਸੌ ਕੋਪਿ ਕੈ ॥
बहुरि उचारे बैन मूड़ सौ कोपि कै ॥

ततः क्रुद्धः समुवाच तं मूढं (चौधरीम्)।

ਹੋ ਤਾ ਕੋ ਸਿਰ ਕੈ ਬਿਖੈ ਪਨਹਿਯਾ ਸੌ ਕੁ ਦੈ ॥੫॥
हो ता को सिर कै बिखै पनहिया सौ कु दै ॥५॥

तव शिरसि जूताः शतं प्रहृतव्याः इति। ५.

ਤੁਮਰੇ ਰਾਜ ਨ ਧਰੈ ਸੁਯੰਬਰ ਅੰਗ ਮੈ ॥
तुमरे राज न धरै सुयंबर अंग मै ॥

तव राज्ये मया शरीरे सुन्दराणि वस्त्राणि न स्थापितानि ।

ਆਛੋ ਸਦਨ ਸਵਾਰੋ ਦਯੋ ਨ ਦਰਬ ਤੈ ॥
आछो सदन सवारो दयो न दरब तै ॥

न सुगृहं निर्मितं न च (भवतः) धनं दत्तम्।

ਕਛੁ ਨ ਕੀਨੋ ਭੋਗ ਜਗਤ ਮੈ ਆਇ ਕੈ ॥
कछु न कीनो भोग जगत मै आइ कै ॥

न च उभौ अपि जगति आगत्य विनोदं कृतवन्तौ।

ਬਿਪ੍ਰਨ ਦਿਯੋ ਸੁ ਕਛੁ ਨ ਦਾਨ ਬੁਲਾਇ ਕੈ ॥੬॥
बिप्रन दियो सु कछु न दान बुलाइ कै ॥६॥

न च ब्राह्मणान् आहूय किञ्चित् दानं दत्तवान् इत्यादि ६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਮੂਰਖ ਐਸੀ ਬਿਧਿ ਭਾਖਿਯੋ ॥
तब मूरख ऐसी बिधि भाखियो ॥

अथ सः मूर्खः एवम् उक्तवान्

ਮੈ ਤੁਮ ਤੇ ਕਛੁ ਦਰਬੁ ਨ ਰਾਖਿਯੋ ॥
मै तुम ते कछु दरबु न राखियो ॥

यत् मया भवतः किमपि धनं न रक्षितम् (गुप्तम्)।

ਜਾ ਕੌ ਰੁਚੈ ਤਿਸੀ ਕੋ ਦੀਜੈ ॥
जा कौ रुचै तिसी को दीजै ॥

यस्मै इच्छसि तस्मै ददातु।

ਮੋਰੀ ਕਛੂ ਕਾਨਿ ਨਹਿ ਕੀਜੈ ॥੭॥
मोरी कछू कानि नहि कीजै ॥७॥

मम विषये किमपि चिन्तां मा कुरु।7.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਤਾਬ੍ਰ ਦਾਨ ਤੇ ਦੁਗਨ ਰੁਕਮ ਕੌ ਜਾਨੀਯੈ ॥
ताब्र दान ते दुगन रुकम कौ जानीयै ॥

(स्त्री उक्तवती) रजतं (दानपुण्यम्) ताम्रदानात् द्विगुणं प्रसिद्धम्।

ਰੁਕਮ ਦਾਨ ਤੈ ਚੌਗੁਨ ਸ੍ਵਰਨਹਿੰ ਮਾਨੀਯੈ ॥
रुकम दान तै चौगुन स्वरनहिं मानीयै ॥

सुवर्णं (दानं) रजतदानात् चतुर्गुणं (पुण्यं) मन्यते ।