त्वया मां सम्यक् लीनः कृतः
मम मनः च मोहितवान्।
मा त्वां क्षतिं कुरु (अर्थात् मा हन्ति)।
अहं च त्वां (अतः) पात्रं कृत्वा बहिः निष्कासयामि। ५.
अडिगः : १.
अर्धोदये सूर्ये द्रक्ष्यामि चक्षुषा
ततः हस्तं धारयिष्यामि नद्यां प्रक्षिपामि ।
तदा त्वं हस्तपादौ बहु ताडयिष्यसि
मग्नः मग्नः इति च उच्चैः स्वरेण वदतु। ६.
ततः तं गृहीत्वा नदीयां धक्कायन् ।
(ततः) सः सखा हस्तपादौ ताडयितुं उच्चैः उद्घोषयितुं आरब्धवान्।
तं मग्नं द्रष्टुं बहवः जनाः आगतवन्तः
तस्य हस्ते हस्ते च तारितवान्। ७.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १५५ अध्यायस्य समापनम्, सर्वं शुभम्। १५५.३०८६ इति । गच्छति
चतुर्विंशतिः : १.
सः मद्र देसस्य (एकः) चौधरी इति उच्यते स्म।
तस्य नाम रोशनसिंह इति (जनाः) आसीत् ।
कन्द्रप कला तस्य पत्नी आसीत्
(यः) पक्षिणः मृगान् (वन्यजन्तुं वा) यक्षान् भुजङ्गान् च मोहितवन्तः। १.
तस्य गृहे धान्यं धनं च बहु आसीत् ।
स्वामिना प्रतिदिनं तस्य पालनं भवति स्म ।
जोगी (साध) अन्वेष्टुं आगच्छति स्म, .
सः याचितं वरं (दानं) गृहीत्वा गृहं गच्छति स्म। २.
अडिगः : १.
तत्र एकः जोगी आगतः।
काम देव ('झाक केतु') अपि तस्य प्रतिबिम्बं दृष्ट्वा फसति स्म ।
ईश्वरः (तस्मै) सुन्दरं रूपं दत्तवान् आसीत्
यस्य सदृशः पुरा भविष्ये वर्तमाने च कश्चित् न स्यात्। ३.
तस्य प्रतिबिम्बं दृष्ट्वा कन्द्रपकला मुग्धः अभवत् ।
सा बिरहोन् नदीयां मग्नवती ।
सः तां दासीं प्रेषयित्वा गृहम् आहूतवान्।
तेन सह सुखेन क्रीडति स्म। ४.
(यदा) पञ्चानां चौबुत्रः प्रस्थितः चौधरीम् (गृहम्) आगतः।
(ततः) चौधरानी तं (जोगीं) कोष्ठके निगूहति स्म।
ततः क्रुद्धः समुवाच तं मूढं (चौधरीम्)।
तव शिरसि जूताः शतं प्रहृतव्याः इति। ५.
तव राज्ये मया शरीरे सुन्दराणि वस्त्राणि न स्थापितानि ।
न सुगृहं निर्मितं न च (भवतः) धनं दत्तम्।
न च उभौ अपि जगति आगत्य विनोदं कृतवन्तौ।
न च ब्राह्मणान् आहूय किञ्चित् दानं दत्तवान् इत्यादि ६.
चतुर्विंशतिः : १.
अथ सः मूर्खः एवम् उक्तवान्
यत् मया भवतः किमपि धनं न रक्षितम् (गुप्तम्)।
यस्मै इच्छसि तस्मै ददातु।
मम विषये किमपि चिन्तां मा कुरु।7.
अडिगः : १.
(स्त्री उक्तवती) रजतं (दानपुण्यम्) ताम्रदानात् द्विगुणं प्रसिद्धम्।
सुवर्णं (दानं) रजतदानात् चतुर्गुणं (पुण्यं) मन्यते ।