श्री दसम् ग्रन्थः

पुटः - 1092


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਰਾਕਸੁਰ ਰਾਜਾ ਬਡੋ ਗੂਆਹਟੀ ਕੋ ਰਾਇ ॥
नराकसुर राजा बडो गूआहटी को राइ ॥

गुवाहाटीनगरस्य नरकासुरः नाम महान् राजा आसीत् ।

ਜੀਤਿ ਜੀਤਿ ਰਾਜਾਨ ਕੀ ਦੁਹਿਤਾ ਲੇਤ ਛਿਨਾਇ ॥੧॥
जीति जीति राजान की दुहिता लेत छिनाइ ॥१॥

स नृपान् जित्वा तेषां कन्यान् हरति स्म । १.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਿਨ ਇਕ ਬਿਵਤ ਜਗ੍ਯ ਕੋ ਕੀਨੋ ॥
तिन इक बिवत जग्य को कीनो ॥

सः यज्ञं योजनां कृतवान्।

ਏਕ ਲਛ ਰਾਜਾ ਗਹਿ ਲੀਨੋ ॥
एक लछ राजा गहि लीनो ॥

एकलक्षं राजानः गृहीताः।

ਜੌ ਇਕ ਔਰ ਬੰਦ ਨ੍ਰਿਪ ਪਰੈ ॥
जौ इक और बंद न्रिप परै ॥

यदि अन्यः राजा गृह्यते

ਤਿਨ ਨ੍ਰਿਪ ਮੇਧ ਜਗ੍ਯ ਕਰਿ ਬਰੈ ॥੨॥
तिन न्रिप मेध जग्य करि बरै ॥२॥

ततः बृहत् नृप-मेधा यागं कुर्यात्। २.

ਪ੍ਰਥਮ ਕੋਟ ਲੋਹਾ ਕੋ ਰਾਜੈ ॥
प्रथम कोट लोहा को राजै ॥

तस्य प्रथमं दुर्गं लोहस्य आसीत्,

ਦੁਤਿਯ ਤਾਬ੍ਰ ਕੇ ਦੁਰਗ ਬਿਰਾਜੈ ॥
दुतिय ताब्र के दुरग बिराजै ॥

द्वितीयः ताम्रदुर्गः आसीत्, २.

ਤੀਜੋ ਅਸਟ ਧਾਮ ਗੜ ਸੋਹੈ ॥
तीजो असट धाम गड़ सोहै ॥

तृतीयम् अष्टधातुभिः निर्मितम् आसीत्

ਚੌਥ ਸਿਕਾ ਕੋ ਕਿਲੋ ਕਰੋਹੈ ॥੩॥
चौथ सिका को किलो करोहै ॥३॥

चतुर्थं च दुर्गं मुद्राभिः निर्मितम् आसीत्। ३.

ਬਹੁਰਿ ਫਟਕ ਕੋ ਕੋਟ ਬਨਾਯੋ ॥
बहुरि फटक को कोट बनायो ॥

तदा सफ्तिकस्य दुर्गं निर्मितवान् आसीत्

ਜਿਹ ਲਖਿ ਰੁਦ੍ਰਾਚਲ ਸਿਰ ਨ੍ਯਾਯੋ ॥
जिह लखि रुद्राचल सिर न्यायो ॥

यस्य दर्शनात् कैलाशपर्बतः ('रुद्राचल') अपि शिरः प्रणमति स्म।

ਖਸਟਮ ਦੁਰਗ ਰੁਕਮ ਕੋ ਸੋਹੈ ॥
खसटम दुरग रुकम को सोहै ॥

(सः) षष्ठं दुर्गं रजतेन अलङ्कृतवान्

ਜਾ ਕੇ ਤੀਰ ਬ੍ਰਹਮਪੁਰ ਕੋਹੈ ॥੪॥
जा के तीर ब्रहमपुर कोहै ॥४॥

यस्य पुरतः ब्रह्मपुरी अपि किमपि नासीत्। ४.

ਸਪਤਮ ਗੜ ਸੋਨਾ ਕੋ ਰਾਜੈ ॥
सपतम गड़ सोना को राजै ॥

सप्तमः दुर्गः सुवर्णेन निर्मितः आसीत्

ਜਾ ਕੋ ਲੰਕ ਬੰਕ ਲਖਿ ਲਾਜੈ ॥
जा को लंक बंक लखि लाजै ॥

लङ्कायाः सुन्दरं दुर्गं च सुन्दरम् आसीत् ।

ਤਾ ਕੇ ਮਧ੍ਯ ਆਪੁ ਨ੍ਰਿਪ ਰਹੈ ॥
ता के मध्य आपु न्रिप रहै ॥

तस्मिन् राजा स्वयं निवसति स्म ।

ਆਨਿ ਨ ਮਾਨੈ ਜੋ ਤਿਹ ਗਹੈ ॥੫॥
आनि न मानै जो तिह गहै ॥५॥

सः तं धारयति स्म यः स्वस्य एइन् न स्वीकुर्वति स्म। ५.

ਜੌ ਨ੍ਰਿਪ ਔਰ ਹਾਥ ਤਿਹ ਆਵੈ ॥
जौ न्रिप और हाथ तिह आवै ॥

यदि अन्यः राजा हस्ते उत्तिष्ठति

ਤਬ ਵਹੁ ਸਭ ਰਾਜਾ ਕਹ ਘਾਵੈ ॥
तब वहु सभ राजा कह घावै ॥

अतः सर्वान् नृपान् मारयेत्।

ਸੋਰਹ ਸਹਸ ਰਾਨਿਯਨ ਬਰੈ ॥
सोरह सहस रानियन बरै ॥

(ततः) षोडश राज्ञीसहस्राणि विवाहयतु

ਨਰਾਮੇਧ ਨ੍ਰਿਪ ਪੂਰਨ ਕਰੈ ॥੬॥
नरामेध न्रिप पूरन करै ॥६॥

तथा 'नर्मेध याग' सम्पूर्ण। ६.

ਇਕ ਰਾਨੀ ਯੌ ਬਚਨ ਉਚਾਰਾ ॥
इक रानी यौ बचन उचारा ॥

एकया राज्ञी एवं उक्तवती

ਦ੍ਵਾਰਾਵਤਿ ਉਗ੍ਰੇਸੁਜਿਆਰਾ ॥
द्वारावति उग्रेसुजिआरा ॥

द्वारवतीयां उग्रसैन ('उग्रे') नाम गौरवशाली राजा अस्ति इति।

ਜੌ ਤੂ ਤਾਹਿ ਜੀਤਿ ਕੈ ਲ੍ਯਾਵੈ ॥
जौ तू ताहि जीति कै ल्यावै ॥

यदि त्वं तं जित्वा .

ਤਬ ਯਹ ਹੋਮ ਜਗ੍ਯ ਨ੍ਰਿਪ ਪਾਵੈ ॥੭॥
तब यह होम जग्य न्रिप पावै ॥७॥

ततोऽयं निरप-यज्ञः समाप्तः भविष्यति।7.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਯੌ ਕਹਿ ਕੈ ਰਾਜਾ ਭਏ ਪਤਿਯਾ ਲਿਖੀ ਬਨਾਇ ॥
यौ कहि कै राजा भए पतिया लिखी बनाइ ॥

इत्युक्त्वा राजा पत्रं लिखितवान् (तस्मै)।

ਜਹਾ ਕ੍ਰਿਸਨ ਬੈਠੇ ਹੁਤੇ ਦੀਨੀ ਤਹਾ ਪਠਾਇ ॥੮॥
जहा क्रिसन बैठे हुते दीनी तहा पठाइ ॥८॥

प्रेषितश्च यत्र कृष्णः उपविष्टः आसीत्। ८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੈਠੇ ਕਹਾ ਕ੍ਰਿਸਨ ਬਡਭਾਗੀ ॥
बैठे कहा क्रिसन बडभागी ॥

(पत्रे लिखितम्) हे श्रीकृष्ण! भवान् कुत्र उपविष्टः ?

ਤੁਮ ਸੌ ਡੀਠਿ ਹਮਾਰੀ ਲਾਗੀ ॥
तुम सौ डीठि हमारी लागी ॥

अस्माकं दृष्टिः भवतः उपरि अस्ति।

ਇਹ ਨ੍ਰਿਪ ਘਾਇ ਨ੍ਰਿਪਾਨ ਛੁਰੈਯੈ ॥
इह न्रिप घाइ न्रिपान छुरैयै ॥

एतं राजानं हत्वा (अन्ये) नृपान् मुञ्चतु

ਹਮ ਸਭਹਿਨਿ ਬਰਿ ਘਰ ਲੈ ਜੈਯੈ ॥੯॥
हम सभहिनि बरि घर लै जैयै ॥९॥

अस्मान् सर्वान् च गृहं नेतुम्। ९.

ਜੌ ਜਬ ਬੈਨ ਕ੍ਰਿਸਨ ਸੁਨਿ ਪਾਯੋ ॥
जौ जब बैन क्रिसन सुनि पायो ॥

यदा कृष्णः श्रुत्वा वचनं (पत्रे लिखितम्)।

ਗਰੁੜ ਚੜੇ ਗਰੁੜਾਧ੍ਵਜ ਆਯੋ ॥
गरुड़ चड़े गरुड़ाध्वज आयो ॥

अतः गरुड-आरोहिणः (भगवः) गरुड-आरुह्य आगताः |

ਪ੍ਰਥਮ ਕੋਟ ਲੋਹਾ ਕੇ ਤੋਰਿਯੋ ॥
प्रथम कोट लोहा के तोरियो ॥

प्रथमं (ते) लोहदुर्गं भग्नवन्तः।

ਸਮੁਹਿ ਭਏ ਤਾ ਕੋ ਸਿਰ ਫੋਰਿਯੋ ॥੧੦॥
समुहि भए ता को सिर फोरियो ॥१०॥

अग्रे आगतस्य शिरः विदारितवान्। १०.

ਬਹੁਰੌ ਦੁਰਗ ਤਾਬ੍ਰ ਕੋ ਲੀਨੋ ॥
बहुरौ दुरग ताब्र को लीनो ॥

ततः ताम्रदुर्गः विजयी अभवत्,

ਅਸਟ ਧਾਤਿ ਪੁਨਿ ਗੜ ਬਸਿ ਕੀਨੋ ॥
असट धाति पुनि गड़ बसि कीनो ॥

पश्चात् अष्टधातुभिः दुर्गं जित्वा ।

ਬਹੁਰਿ ਸਿਕਾ ਕੋ ਕੋਟ ਛਿਨਾਯੋ ॥
बहुरि सिका को कोट छिनायो ॥

ततः मुद्रादुर्गः विजयी अभवत् ।

ਬਹੁਰਿ ਫਟਕ ਕੋ ਕਿਲੋ ਗਿਰਾਯੋ ॥੧੧॥
बहुरि फटक को किलो गिरायो ॥११॥

तदनन्तरं सफ्तिकस्य दुर्गं ध्वस्तं जातम् । ११.

ਜਬ ਹੀ ਰੁਕਮ ਕੋਟ ਕੌ ਲਾਗਿਯੋ ॥
जब ही रुकम कोट कौ लागियो ॥

यदा रजतदुर्गः प्रहृतः भवति, २.

ਤਬ ਨ੍ਰਿਪ ਸਕਲ ਸਸਤ੍ਰ ਗਹਿ ਜਾਗਿਯੋ ॥
तब न्रिप सकल ससत्र गहि जागियो ॥

अतः राजा जागरित्वा सर्वाणि कवचानि धारयति स्म।

ਸਕਲ ਸੈਨ ਲੀਨੇ ਸੰਗ ਆਯੋ ॥
सकल सैन लीने संग आयो ॥

सर्वैः सेनाभिः सह आनीतः

ਮਹਾ ਕੋਪ ਕਰਿ ਨਾਦਿ ਬਜਾਯੋ ॥੧੨॥
महा कोप करि नादि बजायो ॥१२॥

अतीव क्रुद्धः च सन् सङ्गीतं वादयति स्म। १२.