द्वयम् : १.
गुवाहाटीनगरस्य नरकासुरः नाम महान् राजा आसीत् ।
स नृपान् जित्वा तेषां कन्यान् हरति स्म । १.
चतुर्विंशतिः : १.
सः यज्ञं योजनां कृतवान्।
एकलक्षं राजानः गृहीताः।
यदि अन्यः राजा गृह्यते
ततः बृहत् नृप-मेधा यागं कुर्यात्। २.
तस्य प्रथमं दुर्गं लोहस्य आसीत्,
द्वितीयः ताम्रदुर्गः आसीत्, २.
तृतीयम् अष्टधातुभिः निर्मितम् आसीत्
चतुर्थं च दुर्गं मुद्राभिः निर्मितम् आसीत्। ३.
तदा सफ्तिकस्य दुर्गं निर्मितवान् आसीत्
यस्य दर्शनात् कैलाशपर्बतः ('रुद्राचल') अपि शिरः प्रणमति स्म।
(सः) षष्ठं दुर्गं रजतेन अलङ्कृतवान्
यस्य पुरतः ब्रह्मपुरी अपि किमपि नासीत्। ४.
सप्तमः दुर्गः सुवर्णेन निर्मितः आसीत्
लङ्कायाः सुन्दरं दुर्गं च सुन्दरम् आसीत् ।
तस्मिन् राजा स्वयं निवसति स्म ।
सः तं धारयति स्म यः स्वस्य एइन् न स्वीकुर्वति स्म। ५.
यदि अन्यः राजा हस्ते उत्तिष्ठति
अतः सर्वान् नृपान् मारयेत्।
(ततः) षोडश राज्ञीसहस्राणि विवाहयतु
तथा 'नर्मेध याग' सम्पूर्ण। ६.
एकया राज्ञी एवं उक्तवती
द्वारवतीयां उग्रसैन ('उग्रे') नाम गौरवशाली राजा अस्ति इति।
यदि त्वं तं जित्वा .
ततोऽयं निरप-यज्ञः समाप्तः भविष्यति।7.
द्वयम् : १.
इत्युक्त्वा राजा पत्रं लिखितवान् (तस्मै)।
प्रेषितश्च यत्र कृष्णः उपविष्टः आसीत्। ८.
चतुर्विंशतिः : १.
(पत्रे लिखितम्) हे श्रीकृष्ण! भवान् कुत्र उपविष्टः ?
अस्माकं दृष्टिः भवतः उपरि अस्ति।
एतं राजानं हत्वा (अन्ये) नृपान् मुञ्चतु
अस्मान् सर्वान् च गृहं नेतुम्। ९.
यदा कृष्णः श्रुत्वा वचनं (पत्रे लिखितम्)।
अतः गरुड-आरोहिणः (भगवः) गरुड-आरुह्य आगताः |
प्रथमं (ते) लोहदुर्गं भग्नवन्तः।
अग्रे आगतस्य शिरः विदारितवान्। १०.
ततः ताम्रदुर्गः विजयी अभवत्,
पश्चात् अष्टधातुभिः दुर्गं जित्वा ।
ततः मुद्रादुर्गः विजयी अभवत् ।
तदनन्तरं सफ्तिकस्य दुर्गं ध्वस्तं जातम् । ११.
यदा रजतदुर्गः प्रहृतः भवति, २.
अतः राजा जागरित्वा सर्वाणि कवचानि धारयति स्म।
सर्वैः सेनाभिः सह आनीतः
अतीव क्रुद्धः च सन् सङ्गीतं वादयति स्म। १२.