दोहरा
दृष्ट्वा यादवसैन्यं सर्वं तेन सह |
सह यादवसैन्यं दृष्ट्वा श्रीकृष्णः स रथेन सह उच्चैः उक्तवान्,१०४६
दारुकमुद्दिश्य कृष्णस्य वाक्यम् |
स्वय्या
हे सारथी ! अधुना (सज्ज) मम रथं तस्य युद्धाय ('त रण') सुशोभितम्।
हे दारुक् ! मम रथं बहु सुन्दरं अलङ्कृत्य तस्मिन् चक्रं गदां च सर्वाणि शस्त्राणि बाहूनि च शत्रुध्वजनाशकानि स्थापयन्तु
सर्वान् उआदवान् गृहीत्वा राक्षसान् नाशयिष्यामि
एतत् त्वया ज्ञातव्यं यत् अहं मम राजानः दुःखं दूरीकर्तुं गच्छामि।१०४७।
दोहरा
इत्युक्त्वा श्रीकृष्णः तदा भत्तां लकेन सह बद्धवान्।
इत्युक्त्वा कृष्णः कटिबन्धेन कटिबन्धं कञ्चित् यादवं गृहीत्वा बलरामः हलं च पेन्टलम् अपि वहति स्म।१०४८।
स्वय्या
कृष्णः योद्धाभिः सह राक्षसानां वधार्थम् अग्रे गतः |
सः बलरं अपि स्वेन सह नीतवान्, यस्य सामर्थ्यस्य परिमाणं केवलं ईश्वरस्य एव ज्ञायते
समं कः भीष्मपीतमः का च परशुरामः धनुर्धरः रावणः।
तेषां सदृशो घोरः कः परशुराम इव प्रतिज्ञापूरकः। बलरामः कृष्णः च शत्रून् वधार्थं गर्वेण अग्रे गतवन्तौ।१०४९।
खड्गैः (धनुर्बद्धैः) धनुर्बाणैः (हस्तेन) श्रीकृष्णः रथं गतः।
श्रीकृष्णः धनुषां बाणं च खड्गं च गृहीत्वा रथमारुह्य अग्रे गतः, सर्वे सहचराः भ्रातरः इति मधुरं अमृतरूपं वचनं उक्तवान्
(तथा) शूरः आहूतवान् सर्वे श्रीप्रभुपादैः सह सन्ति।
कृष्णपादाश्रमं गृहीत्वा सर्वे योद्धा सिंह इव घोरेण गर्जन्ति स्म, बलराम इत्यादयः शत्रुसैन्यं शस्त्रैः पतितवन्तः।१०५०।
दृष्ट्वा शत्रुसैन्यं कृष्णोऽत्यन्तं क्रुद्धः |
सः स्वस्य सारथिं अग्रे गन्तुं आज्ञापयत्, तेन शत्रुसेनासेनापतिः अभवत्
सः काष्ठयन्त्राच्छादितैः तीक्ष्णैः बाणैः (तृणारूढैः) गजान् अश्वान् च मारितवान् ।