श्री दसम् ग्रन्थः

पुटः - 402


ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੇਖਿ ਚਮੂੰ ਸਭ ਜਾਦਵੀ ਹਰਿ ਜੂ ਅਪੁਨੇ ਸਾਥ ॥
देखि चमूं सभ जादवी हरि जू अपुने साथ ॥

दृष्ट्वा यादवसैन्यं सर्वं तेन सह |

ਘਨ ਸੁਰ ਸਿਉ ਸੰਗ ਸਾਰਥੀ ਬੋਲਿਯੋ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ॥੧੦੪੬॥
घन सुर सिउ संग सारथी बोलियो स्री ब्रिजनाथ ॥१०४६॥

सह यादवसैन्यं दृष्ट्वा श्रीकृष्णः स रथेन सह उच्चैः उक्तवान्,१०४६

ਕਾਨ੍ਰਹ ਜੂ ਬਾਚ ਦਾਰੁਕ ਸੋ ॥
कान्रह जू बाच दारुक सो ॥

दारुकमुद्दिश्य कृष्णस्य वाक्यम् |

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹਮਰੋ ਰਥ ਦਾਰੁਕ ਤੈ ਕਰਿ ਸਾਜ ਭਲੀ ਬਿਧਿ ਸਿਉ ਅਬ ਤਾ ਰਨ ਕਉ ॥
हमरो रथ दारुक तै करि साज भली बिधि सिउ अब ता रन कउ ॥

हे सारथी ! अधुना (सज्ज) मम रथं तस्य युद्धाय ('त रण') सुशोभितम्।

ਅਸਿ ਤਾ ਮਹਿ ਚਕ੍ਰ ਗਦਾ ਧਰੀਯੋ ਰਿਪੁ ਕੀ ਧੁਜਨੀ ਸੁ ਬਿਦਾਰਨ ਕਉ ॥
असि ता महि चक्र गदा धरीयो रिपु की धुजनी सु बिदारन कउ ॥

हे दारुक् ! मम रथं बहु सुन्दरं अलङ्कृत्य तस्मिन् चक्रं गदां च सर्वाणि शस्त्राणि बाहूनि च शत्रुध्वजनाशकानि स्थापयन्तु

ਸਬ ਜਾਦਵ ਲੈ ਅਪਨੇ ਸੰਗ ਹਉ ਸੁ ਪਧਾਰਤ ਦੈਤ ਸੰਘਾਰਨ ਕਉ ॥
सब जादव लै अपने संग हउ सु पधारत दैत संघारन कउ ॥

सर्वान् उआदवान् गृहीत्वा राक्षसान् नाशयिष्यामि

ਕਿਹ ਹੇਤ ਚਲਿਯੋ ਸੁਨ ਲੈ ਹਮ ਪੈ ਅਪੁਨੇ ਨ੍ਰਿਪ ਕੇ ਦੁਖ ਟਾਰਨ ਕਉ ॥੧੦੪੭॥
किह हेत चलियो सुन लै हम पै अपुने न्रिप के दुख टारन कउ ॥१०४७॥

एतत् त्वया ज्ञातव्यं यत् अहं मम राजानः दुःखं दूरीकर्तुं गच्छामि।१०४७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਯੌ ਕਹਿ ਕੈ ਗੋਬਿੰਦ ਤਬਿ ਕਟ ਸਿਉ ਕਸਿਯੋ ਨਿਖੰਗ ॥
यौ कहि कै गोबिंद तबि कट सिउ कसियो निखंग ॥

इत्युक्त्वा श्रीकृष्णः तदा भत्तां लकेन सह बद्धवान्।

ਹਲ ਮੂਸਲ ਹਲਧਰਿ ਗਹਿਯੋ ਕਛੁ ਜਾਦਵ ਲੈ ਸੰਗਿ ॥੧੦੪੮॥
हल मूसल हलधरि गहियो कछु जादव लै संगि ॥१०४८॥

इत्युक्त्वा कृष्णः कटिबन्धेन कटिबन्धं कञ्चित् यादवं गृहीत्वा बलरामः हलं च पेन्टलम् अपि वहति स्म।१०४८।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੈਤਨ ਮਾਰਨ ਹੇਤ ਚਲੇ ਅਪੁਨੇ ਸੰਗ ਲੈ ਸਭ ਹੀ ਭਟ ਦਾਨੀ ॥
दैतन मारन हेत चले अपुने संग लै सभ ही भट दानी ॥

कृष्णः योद्धाभिः सह राक्षसानां वधार्थम् अग्रे गतः |

ਸ੍ਰੀ ਬਲਿਭਦ੍ਰਹਿ ਸੰਗ ਲਏ ਜਿਹ ਕੇ ਬਲ ਕੀ ਗਤਿ ਸ੍ਰੀਪਤਿ ਜਾਨੀ ॥
स्री बलिभद्रहि संग लए जिह के बल की गति स्रीपति जानी ॥

सः बलरं अपि स्वेन सह नीतवान्, यस्य सामर्थ्यस्य परिमाणं केवलं ईश्वरस्य एव ज्ञायते

ਕੋ ਸਮ ਭੀਖਮ ਹੈ ਇਨ ਕੇ ਅਰੁ ਕੋ ਭ੍ਰਿਗੁ ਨੰਦਨੁ ਰਾਵਨੁ ਬਾਨੀ ॥
को सम भीखम है इन के अरु को भ्रिगु नंदनु रावनु बानी ॥

समं कः भीष्मपीतमः का च परशुरामः धनुर्धरः रावणः।

ਸਤ੍ਰਨ ਕੇ ਬਧ ਕਾਰਨ ਸ੍ਯਾਮ ਚਲੇ ਮੁਸਲੀ ਧਰਿ ਜੂ ਅਭਿਮਾਨੀ ॥੧੦੪੯॥
सत्रन के बध कारन स्याम चले मुसली धरि जू अभिमानी ॥१०४९॥

तेषां सदृशो घोरः कः परशुराम इव प्रतिज्ञापूरकः। बलरामः कृष्णः च शत्रून् वधार्थं गर्वेण अग्रे गतवन्तौ।१०४९।

ਬਾਧਿ ਕ੍ਰਿਪਾਨ ਸਰਾਸਨ ਲੈ ਚੜਿ ਸਯੰਦਨ ਪੈ ਜਦੁਬੀਰ ਸਿਧਾਰੇ ॥
बाधि क्रिपान सरासन लै चड़ि सयंदन पै जदुबीर सिधारे ॥

खड्गैः (धनुर्बद्धैः) धनुर्बाणैः (हस्तेन) श्रीकृष्णः रथं गतः।

ਭਾਖਤ ਬੈਨ ਸੁਧਾ ਮੁਖ ਤੇ ਸੁ ਕਹਾ ਹੈ ਸਭੈ ਸੁਤ ਬੰਧ ਹਮਾਰੇ ॥
भाखत बैन सुधा मुख ते सु कहा है सभै सुत बंध हमारे ॥

श्रीकृष्णः धनुषां बाणं च खड्गं च गृहीत्वा रथमारुह्य अग्रे गतः, सर्वे सहचराः भ्रातरः इति मधुरं अमृतरूपं वचनं उक्तवान्

ਸ੍ਰੀ ਪ੍ਰਭ ਪਾਇਨ ਕੇ ਸਬ ਸਾਥ ਸੁ ਯੌ ਕਹਿ ਕੈ ਇਕ ਬੀਰ ਪੁਕਾਰੇ ॥
स्री प्रभ पाइन के सब साथ सु यौ कहि कै इक बीर पुकारे ॥

(तथा) शूरः आहूतवान् सर्वे श्रीप्रभुपादैः सह सन्ति।

ਧਾਇ ਪਰੇ ਅਰਿ ਕੇ ਦਲ ਮੈ ਬਲਿ ਸਿਉ ਬਲਿਦੇਵ ਹਲਾਯੁਧ ਧਾਰੇ ॥੧੦੫੦॥
धाइ परे अरि के दल मै बलि सिउ बलिदेव हलायुध धारे ॥१०५०॥

कृष्णपादाश्रमं गृहीत्वा सर्वे योद्धा सिंह इव घोरेण गर्जन्ति स्म, बलराम इत्यादयः शत्रुसैन्यं शस्त्रैः पतितवन्तः।१०५०।

ਦੇਖਤ ਹੀ ਅਰਿ ਕੀ ਪਤਨਾ ਹਰਿ ਜੂ ਮਨ ਮੋ ਅਤਿ ਕੋਪ ਭਰੇ ॥
देखत ही अरि की पतना हरि जू मन मो अति कोप भरे ॥

दृष्ट्वा शत्रुसैन्यं कृष्णोऽत्यन्तं क्रुद्धः |

ਸੁ ਧਵਾਇ ਤਹਾ ਰਥੁ ਜਾਇ ਪਰੇ ਧੁਜਨੀ ਪਤ ਤੇ ਨਹੀ ਨੈਕੁ ਡਰੇ ॥
सु धवाइ तहा रथु जाइ परे धुजनी पत ते नही नैकु डरे ॥

सः स्वस्य सारथिं अग्रे गन्तुं आज्ञापयत्, तेन शत्रुसेनासेनापतिः अभवत्

ਸਿਤ ਬਾਨਨ ਸੋ ਗਜ ਬਾਜ ਹਨੇ ਜੋਊ ਸਾਜ ਜਰਾਇਨ ਸਾਥ ਜਰੇ ॥
सित बानन सो गज बाज हने जोऊ साज जराइन साथ जरे ॥

सः काष्ठयन्त्राच्छादितैः तीक्ष्णैः बाणैः (तृणारूढैः) गजान् अश्वान् च मारितवान् ।