श्री दसम् ग्रन्थः

पुटः - 184


ਲਯੋ ਉਠਾਇ ਸੂਲ ਕਰਿ ਬਲੈ ॥
लयो उठाइ सूल करि बलै ॥

यदा सती दग्धं स्थानं प्राप्य शिवः स्वशूलमपि अतिदृढतया गृहीतवान् ।

ਭਾਤਿ ਭਾਤਿ ਤਿਨ ਕਰੇ ਪ੍ਰਹਾਰਾ ॥
भाति भाति तिन करे प्रहारा ॥

सः बहुधा आक्रमणं कृतवान् ।

ਸਕਲ ਬਿਧੁੰਸ ਜਗ ਕਰ ਡਾਰਾ ॥੧੭॥
सकल बिधुंस जग कर डारा ॥१७॥

नानाप्रकारप्रहारैः समस्तयज्ञस्य पुण्यं नाशयामास ॥१७॥

ਭਾਤਿ ਭਾਤਿ ਤਨ ਭੂਪ ਸੰਘਾਰੇ ॥
भाति भाति तन भूप संघारे ॥

(शिवः) नृपान् नानाप्रकारेण जघान |

ਇਕ ਇਕ ਤੇ ਕਰ ਦੁਇ ਦੁਇ ਡਾਰੇ ॥
इक इक ते कर दुइ दुइ डारे ॥

बहूनि नृपान् नाशयित्वा तेषां शरीराणि खण्डितानि च ।

ਜਾ ਕਹੁ ਪਹੁੰਚਿ ਤ੍ਰਿਸੂਲ ਪ੍ਰਹਾਰਾ ॥
जा कहु पहुंचि त्रिसूल प्रहारा ॥

प्राप्य शूलं प्रहृत्य च, २.

ਤਾ ਕਹੁ ਮਾਰ ਠਉਰ ਹੀ ਡਾਰਾ ॥੧੮॥
ता कहु मार ठउर ही डारा ॥१८॥

यस्य शूलप्रहारः प्रहृतः स तत्रैव मृतः ॥१८॥

ਜਗ ਕੁੰਡ ਨਿਰਖਤ ਭਯੋ ਜਬ ਹੀ ॥
जग कुंड निरखत भयो जब ही ॥

यदा शिवः यगकुण्डं पश्यन् ।

ਜੂਟ ਜਟਾਨ ਉਖਾਰਸ ਤਬ ਹੀ ॥
जूट जटान उखारस तब ही ॥

यदा शिवः यज्ञगर्तं पश्यन् गौरीयाः शरीरं दग्धं दृष्टवान् तदा सः जटां उद्धर्तुं प्रवृत्तः।

ਬੀਰਭਦ੍ਰ ਤਬ ਕੀਆ ਪ੍ਰਕਾਸਾ ॥
बीरभद्र तब कीआ प्रकासा ॥

तस्मिन् क्षणे वीर भद्रा प्रादुर्भूतः (तस्मात्)।

ਉਪਜਤ ਕਰੋ ਨਰੇਸਨ ਨਾਸਾ ॥੧੯॥
उपजत करो नरेसन नासा ॥१९॥

तस्मिन् काले विरभन्द्रः तत्र प्रकटितः प्रकटितानन्तरं नृपान् नाशं कर्तुं प्रवृत्तः।।19।।

ਕੇਤਕ ਕਰੇ ਖੰਡ ਨ੍ਰਿਪਤਿ ਬਰ ॥
केतक करे खंड न्रिपति बर ॥

(वीर भदर) अनेकमहाराजानां खण्डान् भग्नवान् |

ਕੇਤਕ ਪਠੈ ਦਏ ਜਮ ਕੇ ਘਰਿ ॥
केतक पठै दए जम के घरि ॥

अनेकान् नृपान् खण्डान् कृत्वा प्रेषयामास यमालयम् ।

ਕੇਤਕ ਗਿਰੇ ਧਰਣਿ ਬਿਕਰਾਰਾ ॥
केतक गिरे धरणि बिकरारा ॥

कति पराजिताः भूमौ पतन्ति,

ਜਨੁ ਸਰਤਾ ਕੇ ਗਿਰੇ ਕਰਾਰਾ ॥੨੦॥
जनु सरता के गिरे करारा ॥२०॥

यथा धाराजलप्लावनेन तटाः अधिकं क्षीणाः भवन्ति, तथैव बहवः घोराः योद्धाः पृथिव्यां पतितुं आरब्धाः।२०।

ਤਬ ਲਉ ਸਿਵਹ ਚੇਤਨਾ ਆਈ ॥
तब लउ सिवह चेतना आई ॥

तावत्पर्यन्तं शिवः स्मरति स्म (गोर्जानां मृत्युः)।

ਗਹਿ ਪਿਨਾਕ ਕਹੁ ਪਰੋ ਰਿਸਾਈ ॥
गहि पिनाक कहु परो रिसाई ॥

तदा शिवः संज्ञां प्राप्य धनुर्हस्तेन शत्रून् पतितः ।

ਜਾ ਕੈ ਤਾਣਿ ਬਾਣ ਤਨ ਮਾਰਾ ॥
जा कै ताणि बाण तन मारा ॥

यस्य शरीरे बाणः प्रक्षिप्तः, .

ਪ੍ਰਾਨ ਤਜੇ ਤਿਨ ਪਾਨਿ ਨੁਚਾਰਾ ॥੨੧॥
प्रान तजे तिन पानि नुचारा ॥२१॥

यस्य यं शिवः धनुषः कर्षणेन बाणं प्रहृत्य तत्र ततः परं अन्तिमं निःश्वसति स्म।21।

ਡਮਾ ਡਮ ਡਉਰੂ ਬਹੁ ਬਾਜੇ ॥
डमा डम डउरू बहु बाजे ॥

ते ढोलकेन बहु ढोलकं वादयन्ति स्म,

ਭੂਤ ਪ੍ਰੇਤ ਦਸਊ ਦਿਸਿ ਗਾਜੈ ॥
भूत प्रेत दसऊ दिसि गाजै ॥

ताबोराः प्रतिध्वनितुं आरब्धाः, दशदिशः सर्वेषु भूताः राक्षसाः च गर्जितुं आरब्धवन्तः ।

ਝਿਮ ਝਿਮ ਕਰਤ ਅਸਿਨ ਕੀ ਧਾਰਾ ॥
झिम झिम करत असिन की धारा ॥

खड्गधारं स्फुरति प्रहारं च आसीत् ।

ਨਾਚੇ ਰੁੰਡ ਮੁੰਡ ਬਿਕਰਾਰਾ ॥੨੨॥
नाचे रुंड मुंड बिकरारा ॥२२॥

खड्गाः स्फुरन्ति प्रहारवृष्टाः चतुःपार्श्वेषु नृत्यं कर्तुं प्रवृत्ताः शिरःस्कन्धाः।22।

ਬਜੇ ਢੋਲ ਸਨਾਇ ਨਗਾਰੇ ॥
बजे ढोल सनाइ नगारे ॥

दुन्दुभिः डमरुनागरे च वादयन्ति स्म ।

ਜੁਟੈ ਜੰਗ ਕੋ ਜੋਧ ਜੁਝਾਰੇ ॥
जुटै जंग को जोध जुझारे ॥

तुरहीदुन्दुभिः प्रतिध्वनिताः तेषां शब्दः च श्रूयते स्म योद्धाः युद्धे वीरतया युद्धं कृतवन्तः।

ਖਹਿ ਖਹਿ ਮਰੇ ਅਪਰ ਰਿਸ ਬਢੇ ॥
खहि खहि मरे अपर रिस बढे ॥

एकः म्रियमाणः अन्ये च क्रुद्धाः आसन्।

ਬਹੁਰਿ ਨ ਦੇਖੀਯਤ ਤਾਜੀਅਨ ਚਢੇ ॥੨੩॥
बहुरि न देखीयत ताजीअन चढे ॥२३॥

परस्परं संघर्षं महाक्रोधसमाप्ताः पुनः कदापि न दृष्टाः अश्वमारुहाः।23।

ਜਾ ਪਰ ਮੁਸਟ ਤ੍ਰਿਸੂਲ ਪ੍ਰਹਾਰਾ ॥
जा पर मुसट त्रिसूल प्रहारा ॥

यं शिवः शूलेन प्रहृतवान्, २.

ਤਾਕਹੁ ਠਉਰ ਮਾਰ ਹੀ ਡਾਰਾ ॥
ताकहु ठउर मार ही डारा ॥

यस्य उपरि शिवमुष्टौ धारितः शूलप्रहारः, सः तत्र हतः ततः,

ਐਸੋ ਭਯੋ ਬੀਰ ਘਮਸਾਨਾ ॥
ऐसो भयो बीर घमसाना ॥

एतादृशं योद्धानां गौरवयुद्धम् आसीत्

ਭਕ ਭਕਾਇ ਤਹ ਜਗੇ ਮਸਾਨਾ ॥੨੪॥
भक भकाइ तह जगे मसाना ॥२४॥

वीर्भद्रः तादृशं घोरं युद्धं चतुर्थं कृतवान् यत् महता भ्रान्त्या भूताः दानवः जागरिताः।।24।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤੀਰ ਤਬਰ ਬਰਛੀ ਬਿਛੂਅ ਬਰਸੇ ਬਿਸਖ ਅਨੇਕ ॥
तीर तबर बरछी बिछूअ बरसे बिसख अनेक ॥

बाणाः खड्गाः शूलादयः प्रवृष्टाः ।

ਸਬ ਸੂਰਾ ਜੂਝਤ ਭਏ ਸਾਬਤ ਬਚਾ ਨ ਏਕ ॥੨੫॥
सब सूरा जूझत भए साबत बचा न एक ॥२५॥

सर्वे च योद्धा शहीदाः पतिताः न कश्चित् जीवितः अवशिष्टः।25।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਟਿ ਕਟਿ ਮਰੇ ਨਰੇਸ ਦੁਖੰਡਾ ॥
कटि कटि मरे नरेस दुखंडा ॥

परस्परं छित्त्वा द्वे द्वे नृपाः मृताः |

ਬਾਇ ਹਨੇ ਗਿਰਿ ਗੇ ਜਨੁ ਝੰਡਾ ॥
बाइ हने गिरि गे जनु झंडा ॥

नृपाः खण्डितैः वृक्षसमूहं वातप्रहारेन पतितं शययन्ति स्म ।

ਸੂਲ ਸੰਭਾਰਿ ਰੁਦ੍ਰ ਜਬ ਪਰਿਯੋ ॥
सूल संभारि रुद्र जब परियो ॥

शूलं धारयन्, यदा शिवः गतः (वेरिडालम्)।

ਚਿਤ੍ਰ ਬਚਿਤ੍ਰ ਅਯੋਧਨ ਕਰਿਯੋ ॥੨੬॥
चित्र बचित्र अयोधन करियो ॥२६॥

यदा रुद्रः शूलधारी विनाशं कृतवान् तदा तस्य स्थानस्य दृश्यं बहु विचित्रं दृश्यते स्म।26।

ਭਾਜ ਭਾਜ ਤਬ ਚਲੇ ਨਰੇਸਾ ॥
भाज भाज तब चले नरेसा ॥

(यज्ञं उपस्थापयितुं आगतः) राजा पलायितवान्

ਜਗ ਬਿਸਾਰ ਸੰਭਾਰਿਯੋ ਦੇਸਾ ॥
जग बिसार संभारियो देसा ॥

अथ यज्ञं विस्मृत्य राजानः स्वदेशं प्रति पलायितुं प्रवृत्ताः।

ਜਬ ਰਣ ਰੁਦ੍ਰ ਰੁਦ੍ਰ ਹੁਐ ਧਾਏ ॥
जब रण रुद्र रुद्र हुऐ धाए ॥

यदा शिवः उग्ररूपेण आक्रमितवान् तदा ।

ਭਾਜਤ ਭੂਪ ਨ ਬਾਚਨ ਪਾਏ ॥੨੭॥
भाजत भूप न बाचन पाए ॥२७॥

यदा रुद्रः तान् क्रोधावतारान् अनुसृत्य तदा न कश्चित् धावन् राजा जीवितुं शक्नोति स्म।27।

ਤਬ ਸਬ ਭਰੇ ਤੇਜ ਤਨੁ ਰਾਜਾ ॥
तब सब भरे तेज तनु राजा ॥

अथ सर्वे राजानः क्रोधसमाविष्टाः |

ਬਾਜਨ ਲਗੇ ਅਨੰਤਨ ਬਾਜਾ ॥
बाजन लगे अनंतन बाजा ॥

अथ सर्वे राजानः सजगाः अतिसक्रियमाणाः, सर्वतः वाद्ययन्त्राणि प्रतिध्वनितानि च ।

ਮਚਿਯੋ ਬਹੁਰਿ ਘੋਰਿ ਸੰਗ੍ਰਾਮਾ ॥
मचियो बहुरि घोरि संग्रामा ॥

ततः घमसनस्य युद्धम् आरब्धम् ।

ਜਮ ਕੋ ਭਰਾ ਛਿਨਕ ਮਹਿ ਧਾਮਾ ॥੨੮॥
जम को भरा छिनक महि धामा ॥२८॥

ततः युद्धं तीव्रतरं भूत्वा यमस्य गृहं मृतैः पूरयितुं आरब्धम्।।28।।

ਭੂਪਤ ਫਿਰੇ ਜੁਧ ਕੇ ਕਾਰਨ ॥
भूपत फिरे जुध के कारन ॥

(गृहं पलायन्तः) राजानः पुनः युद्धाय व्यावृत्ताः।