यदा सती दग्धं स्थानं प्राप्य शिवः स्वशूलमपि अतिदृढतया गृहीतवान् ।
सः बहुधा आक्रमणं कृतवान् ।
नानाप्रकारप्रहारैः समस्तयज्ञस्य पुण्यं नाशयामास ॥१७॥
(शिवः) नृपान् नानाप्रकारेण जघान |
बहूनि नृपान् नाशयित्वा तेषां शरीराणि खण्डितानि च ।
प्राप्य शूलं प्रहृत्य च, २.
यस्य शूलप्रहारः प्रहृतः स तत्रैव मृतः ॥१८॥
यदा शिवः यगकुण्डं पश्यन् ।
यदा शिवः यज्ञगर्तं पश्यन् गौरीयाः शरीरं दग्धं दृष्टवान् तदा सः जटां उद्धर्तुं प्रवृत्तः।
तस्मिन् क्षणे वीर भद्रा प्रादुर्भूतः (तस्मात्)।
तस्मिन् काले विरभन्द्रः तत्र प्रकटितः प्रकटितानन्तरं नृपान् नाशं कर्तुं प्रवृत्तः।।19।।
(वीर भदर) अनेकमहाराजानां खण्डान् भग्नवान् |
अनेकान् नृपान् खण्डान् कृत्वा प्रेषयामास यमालयम् ।
कति पराजिताः भूमौ पतन्ति,
यथा धाराजलप्लावनेन तटाः अधिकं क्षीणाः भवन्ति, तथैव बहवः घोराः योद्धाः पृथिव्यां पतितुं आरब्धाः।२०।
तावत्पर्यन्तं शिवः स्मरति स्म (गोर्जानां मृत्युः)।
तदा शिवः संज्ञां प्राप्य धनुर्हस्तेन शत्रून् पतितः ।
यस्य शरीरे बाणः प्रक्षिप्तः, .
यस्य यं शिवः धनुषः कर्षणेन बाणं प्रहृत्य तत्र ततः परं अन्तिमं निःश्वसति स्म।21।
ते ढोलकेन बहु ढोलकं वादयन्ति स्म,
ताबोराः प्रतिध्वनितुं आरब्धाः, दशदिशः सर्वेषु भूताः राक्षसाः च गर्जितुं आरब्धवन्तः ।
खड्गधारं स्फुरति प्रहारं च आसीत् ।
खड्गाः स्फुरन्ति प्रहारवृष्टाः चतुःपार्श्वेषु नृत्यं कर्तुं प्रवृत्ताः शिरःस्कन्धाः।22।
दुन्दुभिः डमरुनागरे च वादयन्ति स्म ।
तुरहीदुन्दुभिः प्रतिध्वनिताः तेषां शब्दः च श्रूयते स्म योद्धाः युद्धे वीरतया युद्धं कृतवन्तः।
एकः म्रियमाणः अन्ये च क्रुद्धाः आसन्।
परस्परं संघर्षं महाक्रोधसमाप्ताः पुनः कदापि न दृष्टाः अश्वमारुहाः।23।
यं शिवः शूलेन प्रहृतवान्, २.
यस्य उपरि शिवमुष्टौ धारितः शूलप्रहारः, सः तत्र हतः ततः,
एतादृशं योद्धानां गौरवयुद्धम् आसीत्
वीर्भद्रः तादृशं घोरं युद्धं चतुर्थं कृतवान् यत् महता भ्रान्त्या भूताः दानवः जागरिताः।।24।
दोहरा
बाणाः खड्गाः शूलादयः प्रवृष्टाः ।
सर्वे च योद्धा शहीदाः पतिताः न कश्चित् जीवितः अवशिष्टः।25।
चौपाई
परस्परं छित्त्वा द्वे द्वे नृपाः मृताः |
नृपाः खण्डितैः वृक्षसमूहं वातप्रहारेन पतितं शययन्ति स्म ।
शूलं धारयन्, यदा शिवः गतः (वेरिडालम्)।
यदा रुद्रः शूलधारी विनाशं कृतवान् तदा तस्य स्थानस्य दृश्यं बहु विचित्रं दृश्यते स्म।26।
(यज्ञं उपस्थापयितुं आगतः) राजा पलायितवान्
अथ यज्ञं विस्मृत्य राजानः स्वदेशं प्रति पलायितुं प्रवृत्ताः।
यदा शिवः उग्ररूपेण आक्रमितवान् तदा ।
यदा रुद्रः तान् क्रोधावतारान् अनुसृत्य तदा न कश्चित् धावन् राजा जीवितुं शक्नोति स्म।27।
अथ सर्वे राजानः क्रोधसमाविष्टाः |
अथ सर्वे राजानः सजगाः अतिसक्रियमाणाः, सर्वतः वाद्ययन्त्राणि प्रतिध्वनितानि च ।
ततः घमसनस्य युद्धम् आरब्धम् ।
ततः युद्धं तीव्रतरं भूत्वा यमस्य गृहं मृतैः पूरयितुं आरब्धम्।।28।।
(गृहं पलायन्तः) राजानः पुनः युद्धाय व्यावृत्ताः।