श्री दसम् ग्रन्थः

पुटः - 1022


ਹੋ ਬਸ੍ਯੋ ਰਹਤ ਅਬਲਾ ਕੇ ਪ੍ਰੀਤਮ ਨਿਤ੍ਯ ਚਿਤ ॥੪॥
हो बस्यो रहत अबला के प्रीतम नित्य चित ॥४॥

(सः) प्रियः तस्याः मनसि सदा निवसति स्म। ४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੂਰਖ ਰਾਵ ਜਬੈ ਸੁਨਿ ਪਾਈ ॥
मूरख राव जबै सुनि पाई ॥

यदा नृपः श्रुत्वा (एतत्) ।

ਭਾਤਿ ਭਾਤਿ ਰਾਨੀ ਡਰ ਪਾਈ ॥
भाति भाति रानी डर पाई ॥

अतः रानी बहुधा भीता आसीत् ।

ਯਾ ਤ੍ਰਿਯ ਕੋ ਅਬ ਹੀ ਹਨਿ ਦੈਹੌ ॥
या त्रिय को अब ही हनि दैहौ ॥

(राजः तत् मन्यते) इदानीं एतां स्त्रियं मारयतु

ਖੋਦਿ ਭੂਮਿ ਕੇ ਬਿਖੈ ਗਡੈਹੌ ॥੫॥
खोदि भूमि के बिखै गडैहौ ॥५॥

अहं च पृथिवीं खनित्वा अन्तः निपीडयामि।5.

ਜਬ ਰਾਨੀ ਐਸੇ ਸੁਨਿ ਪਾਯੋ ॥
जब रानी ऐसे सुनि पायो ॥

इति श्रुत्वा राज्ञी ।

ਤੌਨ ਜਾਰ ਕੋ ਬੋਲਿ ਪਠਾਯੋ ॥
तौन जार को बोलि पठायो ॥

तथा तत् मित्रम् इति उच्यते।

ਤਾ ਕੇ ਕਹਿਯੋ ਸੰਗ ਮੁਹਿ ਲੀਜੈ ॥
ता के कहियो संग मुहि लीजै ॥

सः मां मया सह नेतुम् अवदत्

ਅਪਨੇ ਦੇਸ ਪਯਾਨੋ ਕੀਜੈ ॥੬॥
अपने देस पयानो कीजै ॥६॥

स्वदेशं गच्छतु। ६.

ਮੰਦਿਰ ਏਕ ਉਜਾਰਿ ਬਨਾਯੋ ॥
मंदिर एक उजारि बनायो ॥

ते प्रान्तरे गृहं निर्मितवन्तः।

ਦੋ ਦ੍ਵਾਰਨ ਤਾ ਮੈ ਰਖਵਾਯੋ ॥
दो द्वारन ता मै रखवायो ॥

तस्मिन् द्वारद्वयं स्थापयतु।

ਹਮ ਖੋਜਤ ਇਹ ਮਗ ਜੌ ਐਹੈ ॥
हम खोजत इह मग जौ ऐहै ॥

अस्मान् (यदि राजा) अन्विष्य एवं मार्गेण आगच्छन्तु

ਦੂਜੇ ਦ੍ਵਾਰ ਨਿਕਸਿ ਹਮ ਜੈਹੈ ॥੭॥
दूजे द्वार निकसि हम जैहै ॥७॥

(अतः) अन्यद्वारेण बहिः गच्छामः। ७.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਏਕ ਸਾਢਨੀ ਨ੍ਰਿਪ ਕੀ ਲਈ ਮੰਗਾਇ ਕੈ ॥
एक साढनी न्रिप की लई मंगाइ कै ॥

(ते) राज्ञः निकटतया अनुरोधं गृहीतवन्तः।

ਤਾ ਪਰ ਭਏ ਸ੍ਵਾਰ ਦੋਊ ਸੁਖ ਪਾਇ ਕੈ ॥
ता पर भए स्वार दोऊ सुख पाइ कै ॥

उभौ सुखेन तस्मिन् आरुहताम्।

ਤੌਨ ਮਹਲ ਕੇ ਭੀਤਰ ਪਹੁਚੇ ਆਇ ਕਰਿ ॥
तौन महल के भीतर पहुचे आइ करि ॥

ते तस्मिन् प्रासादे आगताः

ਹੌ ਭਾਤਿ ਭਾਤਿ ਕੇ ਕੇਲ ਕਰੇ ਸੁਖ ਪਾਇ ਕਰਿ ॥੮॥
हौ भाति भाति के केल करे सुख पाइ करि ॥८॥

तथा सुखेन विविधानि क्रीडाः क्रीडितुं आरब्धवान्। ८.

ਸੁਨਿ ਰਾਜਾ ਤ੍ਰਿਯ ਭਜੀ ਚੜਿਯੋ ਰਿਸਿ ਖਾਇ ਕੈ ॥
सुनि राजा त्रिय भजी चड़ियो रिसि खाइ कै ॥

तस्यां पलायनं (कथां) श्रुत्वा राजा क्रुद्धः जगाम ।

ਸਾਥੀ ਲੀਨੋ ਸੰਗ ਨ ਕੋਊ ਬੁਲਾਇ ਕੈ ॥
साथी लीनो संग न कोऊ बुलाइ कै ॥

कस्यापि भागीदारस्य आमन्त्रणं न कुर्वन्तु।

ਲੈ ਪਾਇਨ ਕੇ ਖੋਜ ਪਹੂਚਿਯੋ ਆਇ ਕਰਿ ॥
लै पाइन के खोज पहूचियो आइ करि ॥

सः पादकूपेन सह आगतः

ਹੋ ਵਾ ਮੰਦਿਰ ਕੇ ਮਾਝ ਧਸ੍ਰਯੋ ਕੁਰਰਾਇ ਕਰਿ ॥੯॥
हो वा मंदिर के माझ धस्रयो कुरराइ करि ॥९॥

गुञ्जन् च तत् प्रासादं प्रविष्टवान्। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਥਕਿ ਸਾਢਿਨ ਤਿਨ ਕੀ ਗਈ ਤਹਾ ਜੁ ਪਹੁਚੇ ਜਾਇ ॥
थकि साढिन तिन की गई तहा जु पहुचे जाइ ॥

ते (राज्ञी वणिक् च) श्रान्ताः तत्र प्राप्ताः।

ਅਥਕ ਊਾਂਟਨੀ ਰਾਵ ਚੜਿ ਤਹਾ ਪਹੂੰਚਿਯੋ ਆਇ ॥੧੦॥
अथक ऊांटनी राव चड़ि तहा पहूंचियो आइ ॥१०॥

किन्तु राजा सोपानमारुह्य अश्रान्तः तत्र प्राप्तः । १०.

ਉਤਰ ਸਾਢਿ ਤੇ ਰਾਵ ਤਬ ਤਹਾ ਚੜਿਯੋ ਰਿਸਿ ਖਾਇ ॥
उतर साढि ते राव तब तहा चड़ियो रिसि खाइ ॥

सेतुतः अवतरन् राजा तत्र क्रुद्धः (मनसि चिन्तयितुं प्रवृत्तः) ।

ਇਨ ਦੁਹੂੰਅਨ ਗਹਿ ਜਮ ਸਦਨ ਦੈਹੌ ਅਬੈ ਪਠਾਇ ॥੧੧॥
इन दुहूंअन गहि जम सदन दैहौ अबै पठाइ ॥११॥

एतयोः ग्रहणेन इदानीं यमलोकं प्राप्नोमि इति। ११.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਹ ਮਾਰਗ ਜਬ ਨ੍ਰਿਪ ਚੜਿ ਗਏ ॥
इह मारग जब न्रिप चड़ि गए ॥

अस्मात् पथमारुह्य यदा राजा ।

ਦੁਤਿਯ ਮਾਰਗੁ ਉਤਰਤ ਤੇ ਭਏ ॥
दुतिय मारगु उतरत ते भए ॥

(अतः) ते अन्येन मार्गेण अवतरन्ति स्म।

ਅਥਕ ਸਾਢਨੀ ਪਰ ਚੜਿ ਬੈਠੈ ॥
अथक साढनी पर चड़ि बैठै ॥

सः (राजा) अथकयात्रायां वर्तते

ਰਾਨੀ ਸਹਿਤ ਸੁ ਜਾਰ ਇਕੈਠੈ ॥੧੨॥
रानी सहित सु जार इकैठै ॥१२॥

रानी यार च मिलित्वा सवारौ। १२.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਅਥਕ ਸਾਢਿ ਚੜਿ ਬੈਠੈ ਦਈ ਧਵਾਇ ਕੈ ॥
अथक साढि चड़ि बैठै दई धवाइ कै ॥

उपविष्टा अश्रान्तसन्धनीं वाहयति स्म (तम्)।

ਪਵਨ ਬੇਗਿ ਜ੍ਯੋ ਚਲੀ ਮਿਲੈ ਕੋ ਜਾਇ ਕੈ ॥
पवन बेगि ज्यो चली मिलै को जाइ कै ॥

(सा) वायुवेगेन गता, साधु को तां मिलितुं शक्नोति स्म।

ਉਤਰਿ ਰਾਵ ਕਾ ਦੇਖੈ ਦਿਸਟਿ ਪਸਾਰਿ ਕੈ ॥
उतरि राव का देखै दिसटि पसारि कै ॥

प्रासादात् अवतरित्वा राजा किं पश्यति ?

ਹੋ ਉਤਿਮ ਸਾਢਿਨ ਹਰੀ ਮਤ ਮਹਿ ਮਾਰਿ ਕੈ ॥੧੩॥
हो उतिम साढिन हरी मत महि मारि कै ॥१३॥

यत् ते मां मूर्खं कृत्वा उत्तमस्थानं नीतवन्तः। १३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਰਾਜਾ ਪ੍ਰਯਾਦੋ ਰਹਿ ਗਯੋ ॥
तब राजा प्रयादो रहि गयो ॥

अथ राजा (प्रकारः) पदाति एव स्थितवान्।

ਪਹੁਚਤ ਤਿਨੈ ਨ ਕ੍ਯੋਹੂੰ ਭਯੋ ॥
पहुचत तिनै न क्योहूं भयो ॥

तान् कथमपि प्राप्तुं न शक्तवान्।

ਛਲ ਬਲ ਸਭ ਅਪਨੇ ਕਰਿ ਹਾਰਿਯੋ ॥
छल बल सभ अपने करि हारियो ॥

सः स्वस्य सर्वाणि युक्तीनि उपयुज्य हारितवान्।

ਲੈ ਰਾਨੀ ਗ੍ਰਿਹ ਜਾਰ ਪਧਾਰਿਯੋ ॥੧੪॥
लै रानी ग्रिह जार पधारियो ॥१४॥

(सः) यार राणीं (स्वस्य) गृहं नीतवान्। १४.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਦੁਹੂੰ ਹਾਥ ਨਿਜੁ ਮੂੰਡ ਛਾਰ ਡਾਰਤ ਭਯੋ ॥
दुहूं हाथ निजु मूंड छार डारत भयो ॥

(राजः) हस्तद्वयेन मृत्तिकां शिरसि प्रयोजितवान् ।

ਜਨੁਕ ਰਾਹ ਮੈ ਲੂਟਿ ਕਿਨੂ ਤਾ ਕੌ ਲਯੋ ॥
जनुक राह मै लूटि किनू ता कौ लयो ॥

मार्गे कश्चन तं लुण्ठितवान् इव।

ਗਿਰਿਯੋ ਝੂਮਿ ਕੈ ਭੂਮਿ ਅਧਿਕ ਮੁਰਝਾਇ ਕੈ ॥
गिरियो झूमि कै भूमि अधिक मुरझाइ कै ॥

सः मूर्च्छितः भूमौ पतितः

ਹੋ ਡੂਬਿ ਨਦੀ ਮਹਿ ਮਰਿਯੋ ਅਧਿਕ ਬਿਖ ਖਾਇ ਕੈ ॥੧੫॥
हो डूबि नदी महि मरियो अधिक बिख खाइ कै ॥१५॥

बहु विषं खादित्वा च नदीयां मज्जितः। १५.