(सः) प्रियः तस्याः मनसि सदा निवसति स्म। ४.
चतुर्विंशतिः : १.
यदा नृपः श्रुत्वा (एतत्) ।
अतः रानी बहुधा भीता आसीत् ।
(राजः तत् मन्यते) इदानीं एतां स्त्रियं मारयतु
अहं च पृथिवीं खनित्वा अन्तः निपीडयामि।5.
इति श्रुत्वा राज्ञी ।
तथा तत् मित्रम् इति उच्यते।
सः मां मया सह नेतुम् अवदत्
स्वदेशं गच्छतु। ६.
ते प्रान्तरे गृहं निर्मितवन्तः।
तस्मिन् द्वारद्वयं स्थापयतु।
अस्मान् (यदि राजा) अन्विष्य एवं मार्गेण आगच्छन्तु
(अतः) अन्यद्वारेण बहिः गच्छामः। ७.
अडिगः : १.
(ते) राज्ञः निकटतया अनुरोधं गृहीतवन्तः।
उभौ सुखेन तस्मिन् आरुहताम्।
ते तस्मिन् प्रासादे आगताः
तथा सुखेन विविधानि क्रीडाः क्रीडितुं आरब्धवान्। ८.
तस्यां पलायनं (कथां) श्रुत्वा राजा क्रुद्धः जगाम ।
कस्यापि भागीदारस्य आमन्त्रणं न कुर्वन्तु।
सः पादकूपेन सह आगतः
गुञ्जन् च तत् प्रासादं प्रविष्टवान्। ९.
द्वयम् : १.
ते (राज्ञी वणिक् च) श्रान्ताः तत्र प्राप्ताः।
किन्तु राजा सोपानमारुह्य अश्रान्तः तत्र प्राप्तः । १०.
सेतुतः अवतरन् राजा तत्र क्रुद्धः (मनसि चिन्तयितुं प्रवृत्तः) ।
एतयोः ग्रहणेन इदानीं यमलोकं प्राप्नोमि इति। ११.
चतुर्विंशतिः : १.
अस्मात् पथमारुह्य यदा राजा ।
(अतः) ते अन्येन मार्गेण अवतरन्ति स्म।
सः (राजा) अथकयात्रायां वर्तते
रानी यार च मिलित्वा सवारौ। १२.
अडिगः : १.
उपविष्टा अश्रान्तसन्धनीं वाहयति स्म (तम्)।
(सा) वायुवेगेन गता, साधु को तां मिलितुं शक्नोति स्म।
प्रासादात् अवतरित्वा राजा किं पश्यति ?
यत् ते मां मूर्खं कृत्वा उत्तमस्थानं नीतवन्तः। १३.
चतुर्विंशतिः : १.
अथ राजा (प्रकारः) पदाति एव स्थितवान्।
तान् कथमपि प्राप्तुं न शक्तवान्।
सः स्वस्य सर्वाणि युक्तीनि उपयुज्य हारितवान्।
(सः) यार राणीं (स्वस्य) गृहं नीतवान्। १४.
अडिगः : १.
(राजः) हस्तद्वयेन मृत्तिकां शिरसि प्रयोजितवान् ।
मार्गे कश्चन तं लुण्ठितवान् इव।
सः मूर्च्छितः भूमौ पतितः
बहु विषं खादित्वा च नदीयां मज्जितः। १५.