धनुः शुद्धशुक्लवर्णः च निर्गतः, ते मत्ताः समुद्रात् मधुकुम्भं बहिः आनयन्।
तदनन्तरं अरवतः गजः, वीरश्वः, अमृतः, लच्छ्मी च निर्गताः (एवं) ।
गजाश्वामृतलक्ष्मी च निर्गत्य मेघविद्युत्प्रभा इव तेजस्वी दृश्यन्ते स्म।3.
अथ कल्प बृच्छः, कलकूटविषः, रम्भा (अपाछारा इति नाम निर्गतम्)।
कलपद्रुम (एलिसियन्, इच्छापूर्तिवृक्षः) विषं च कृत्वा स्वर्गी कन्या रम्भा बहिः आगता, यं दृष्ट्वा इन्द्रस्य दरबारस्य जनाः लोभितवन्तः।
(अनन्तरम्) कौस्तुभं मणिं च सुन्दरं चन्द्रम् (उद्भवम्)।
कौस्तुभं मणिश्चन्द्रं च निर्गतं युद्धक्षेत्रे राक्षसैः स्मृतम्।।4।।
(अथ) गोराज्ञी कामधेनुर्भवत्
कामधेनुः (कामपूर्णा गोः) अपि निर्गतः यः सहस्रजुनेन महाबलेन जप्तः।
रत्नानां गणनां कृत्वा अधुना उपरत्नानि गणयामः ।
रत्नानि गणयित्वा इदानीं लघुरत्नानि वदामि, हे साधवः सावधानतया शृणुत।।5.
(इदं रत्नम्) अहं जोकं गणयामि, "हरिद, अथवा (हकीक) मधु (मधु)
एते लघुरत्नाः लीचः, मायरोबलान्, मधु, शङ्खः ( पञ्चजनाय), रुता, भाङ्गः, डिस्कसः, गदा च सन्ति
सुदर्शन चक्रं गदा च
उत्तरद्वयं राजपुत्राणां हस्तेषु प्रभावशालिनः दृश्यन्ते सर्वदा।6.
(ततः) सारंग धनुष (एव) नन्दग खड़ग (निष्क्रान्तः)।
धनुः बाणः, वृषभः नन्दी, खड्गः च (यत् राक्षसानां नाशं कृतवान्) समुद्रात् बहिः आगतः।
(तदनन्तर) शिवस्य त्रिशूलः, बर्वा अग्निः, कपाल मुनिः
शिवस्य बर्वनालस्य (अग्निः) कपिलमुनिधनवन्तरीणां त्रिशूलं चतुर्दशमणिरूपेण निर्गतम्।7.
रत्नानि पाषाणानि च गणयित्वा इदानीं धातुगणयामि ।
बृहद्-लघु-रत्नानि गणयित्वा इदानीं धातून् गणयामि पश्चात् लघुधातुः गणयिष्यामि ।
एतानि सर्वाणि नामानि कविना श्यामेण स्वस्य अवगमनानुसारेण गणितानि सन्ति
अल्पसंख्येन विचार्य कवयः मां निन्दां मा कर्तुं प्रार्थितवन्तः।8.
प्रथमं लोहं, (ततः) मुद्रां सुवर्णं च गणयन्तु