श्री दसम् ग्रन्थः

पुटः - 162


ਮਦ ਪਾਨ ਕਢ੍ਯੋ ਘਟ ਮਦ੍ਰਯ ਮਤੰ ॥
मद पान कढ्यो घट मद्रय मतं ॥

धनुः शुद्धशुक्लवर्णः च निर्गतः, ते मत्ताः समुद्रात् मधुकुम्भं बहिः आनयन्।

ਗਜ ਬਾਜ ਸੁਧਾ ਲਛਮੀ ਨਿਕਸੀ ॥
गज बाज सुधा लछमी निकसी ॥

तदनन्तरं अरवतः गजः, वीरश्वः, अमृतः, लच्छ्मी च निर्गताः (एवं) ।

ਘਨ ਮੋ ਮਨੋ ਬਿੰਦੁਲਤਾ ਬਿਗਸੀ ॥੩॥
घन मो मनो बिंदुलता बिगसी ॥३॥

गजाश्वामृतलक्ष्मी च निर्गत्य मेघविद्युत्प्रभा इव तेजस्वी दृश्यन्ते स्म।3.

ਕਲਪਾ ਦ੍ਰੁਮ ਮਾਹੁਰ ਅਉ ਰੰਭਾ ॥
कलपा द्रुम माहुर अउ रंभा ॥

अथ कल्प बृच्छः, कलकूटविषः, रम्भा (अपाछारा इति नाम निर्गतम्)।

ਜਿਹ ਮੋਹਿ ਰਹੈ ਲਖਿ ਇੰਦ੍ਰ ਸਭਾ ॥
जिह मोहि रहै लखि इंद्र सभा ॥

कलपद्रुम (एलिसियन्, इच्छापूर्तिवृक्षः) विषं च कृत्वा स्वर्गी कन्या रम्भा बहिः आगता, यं दृष्ट्वा इन्द्रस्य दरबारस्य जनाः लोभितवन्तः।

ਮਨਿ ਕੌਸਤੁਭ ਚੰਦ ਸੁ ਰੂਪ ਸੁਭੰ ॥
मनि कौसतुभ चंद सु रूप सुभं ॥

(अनन्तरम्) कौस्तुभं मणिं च सुन्दरं चन्द्रम् (उद्भवम्)।

ਜਿਹ ਭਜਤ ਦੈਤ ਬਿਲੋਕ ਜੁਧੰ ॥੪॥
जिह भजत दैत बिलोक जुधं ॥४॥

कौस्तुभं मणिश्चन्द्रं च निर्गतं युद्धक्षेत्रे राक्षसैः स्मृतम्।।4।।

ਨਿਕਸੀ ਗਵਰਾਜ ਸੁ ਧੇਨੁ ਭਲੀ ॥
निकसी गवराज सु धेनु भली ॥

(अथ) गोराज्ञी कामधेनुर्भवत्

ਜਿਹ ਛੀਨਿ ਲਯੋ ਸਹਸਾਸਤ੍ਰ ਬਲੀ ॥
जिह छीनि लयो सहसासत्र बली ॥

कामधेनुः (कामपूर्णा गोः) अपि निर्गतः यः सहस्रजुनेन महाबलेन जप्तः।

ਗਨਿ ਰਤਨ ਗਨਉ ਉਪ ਰਤਨ ਅਬੈ ॥
गनि रतन गनउ उप रतन अबै ॥

रत्नानां गणनां कृत्वा अधुना उपरत्नानि गणयामः ।

ਤੁਮ ਸੰਤ ਸੁਨੋ ਚਿਤ ਲਾਇ ਸਬੈ ॥੫॥
तुम संत सुनो चित लाइ सबै ॥५॥

रत्नानि गणयित्वा इदानीं लघुरत्नानि वदामि, हे साधवः सावधानतया शृणुत।।5.

ਗਨਿ ਜੋਕ ਹਰੀਤਕੀ ਓਰ ਮਧੰ ॥
गनि जोक हरीतकी ओर मधं ॥

(इदं रत्नम्) अहं जोकं गणयामि, "हरिद, अथवा (हकीक) मधु (मधु)

ਜਨ ਪੰਚ ਸੁ ਨਾਮਯ ਸੰਖ ਸੁਭੰ ॥
जन पंच सु नामय संख सुभं ॥

एते लघुरत्नाः लीचः, मायरोबलान्, मधु, शङ्खः ( पञ्चजनाय), रुता, भाङ्गः, डिस्कसः, गदा च सन्ति

ਸਸਿ ਬੇਲ ਬਿਜਿਯਾ ਅਰੁ ਚਕ੍ਰ ਗਦਾ ॥
ससि बेल बिजिया अरु चक्र गदा ॥

सुदर्शन चक्रं गदा च

ਜੁਵਰਾਜ ਬਿਰਾਜਤ ਪਾਨਿ ਸਦਾ ॥੬॥
जुवराज बिराजत पानि सदा ॥६॥

उत्तरद्वयं राजपुत्राणां हस्तेषु प्रभावशालिनः दृश्यन्ते सर्वदा।6.

ਧਨੁ ਸਾਰੰਗ ਨੰਦਗ ਖਗ ਭਣੰ ॥
धनु सारंग नंदग खग भणं ॥

(ततः) सारंग धनुष (एव) नन्दग खड़ग (निष्क्रान्तः)।

ਜਿਨ ਖੰਡਿ ਕਰੇ ਗਨ ਦਈਤ ਰਣੰ ॥
जिन खंडि करे गन दईत रणं ॥

धनुः बाणः, वृषभः नन्दी, खड्गः च (यत् राक्षसानां नाशं कृतवान्) समुद्रात् बहिः आगतः।

ਸਿਵ ਸੂਲ ਬੜਵਾਨਲ ਕਪਿਲ ਮੁਨੰ ॥
सिव सूल बड़वानल कपिल मुनं ॥

(तदनन्तर) शिवस्य त्रिशूलः, बर्वा अग्निः, कपाल मुनिः

ਤਿ ਧਨੰਤਰ ਚਉਦਸਵੋ ਰਤਨੰ ॥੭॥
ति धनंतर चउदसवो रतनं ॥७॥

शिवस्य बर्वनालस्य (अग्निः) कपिलमुनिधनवन्तरीणां त्रिशूलं चतुर्दशमणिरूपेण निर्गतम्।7.

ਗਨਿ ਰਤਨ ਉਪਰਤਨ ਔ ਧਾਤ ਗਨੋ ॥
गनि रतन उपरतन औ धात गनो ॥

रत्नानि पाषाणानि च गणयित्वा इदानीं धातुगणयामि ।

ਕਹਿ ਧਾਤ ਸਬੈ ਉਪਧਾਤ ਭਨੋ ॥
कहि धात सबै उपधात भनो ॥

बृहद्-लघु-रत्नानि गणयित्वा इदानीं धातून् गणयामि पश्चात् लघुधातुः गणयिष्यामि ।

ਸਬ ਨਾਮ ਜਥਾਮਤਿ ਸ੍ਯਾਮ ਧਰੋ ॥
सब नाम जथामति स्याम धरो ॥

एतानि सर्वाणि नामानि कविना श्यामेण स्वस्य अवगमनानुसारेण गणितानि सन्ति

ਘਟ ਜਾਨ ਕਵੀ ਜਿਨਿ ਨਿੰਦ ਕਰੋ ॥੮॥
घट जान कवी जिनि निंद करो ॥८॥

अल्पसंख्येन विचार्य कवयः मां निन्दां मा कर्तुं प्रार्थितवन्तः।8.

ਪ੍ਰਿਥਮੋ ਗਨਿ ਲੋਹ ਸਿਕਾ ਸ੍ਵਰਨੰ ॥
प्रिथमो गनि लोह सिका स्वरनं ॥

प्रथमं लोहं, (ततः) मुद्रां सुवर्णं च गणयन्तु