(पीतवस्त्रेषु) तेषां मोहस्य।(l3)
त्वं रक्तदन्तैः .
ब्राह्मणानां आशङ्कां नाशयतु।
त्वं नन्दस्य गृहे अवतारितः (कृष्णत्वेन) ।
यतः त्वं संकायेन परिपूर्णः आसीः।(१४)
त्वमेव बुद्धः आसीः (अवताररूपेण आविर्भूतः) त्वमेव मत्स्यरूपं गृहीतवान्।
त्वमेव कच्छे अवतारं कृत्वा सागरं क्षोभयसि।
ब्राह्मणपरशुरामरूपधारिणो त्वमेव स्वयम् |
एकदा पृथिवी छत्रेभ्यः रक्षिता आसीत् । १५.
निहक्लंकी (कल्कि) इति अवतारं त्वम् ।
बहिष्कृतान् विदारितवान्।
मातृसत्त्वोपकारं कुरु मे ।
यथा च निर्वाचयामि तथा करोमि।(l6)
सवैय्य
वस्त्रैः परिवृतः मालायुक्तं शिरः गुरुखड्गधारिणं च आराधसे ।
ललाटप्रकाशकाः घोरा रक्ताक्षिणः शुभाः ।
तव केशाः ज्वलन्ति, दन्ताः च स्फुरन्ति।
तव सर्पहस्ताः ज्वालाम् उद्घोषयन्ति।ईश्वरः च तव रक्षकः अस्ति।(17)
सूर्य इव दीप्तः शूरः पर्वतवत् उदारः ।
अहङ्कारपूर्णा ये रजाः दर्पेण उच्चैः उड्डीयन्ते स्म।
ऋक्षभैरवानां ये आदर्शाः,
ते सर्वे देव्या भिवाणी सहकारिभिः शिरच्छिन्ना भूमौ क्षिप्ताः।(18)
ये न चिन्तयन्ति स्म शतसहस्राणि (युद्धकम्) बाहून्, ये शतसहस्राणि वीरशत्रून् निर्मूलयन्ति स्म,
दुर्गसदृशशरीरा ये नष्टा (देव) इन्द्रापि कदाचन।
तेषां शरीराणि गृध्रैः खादितानि स्यात्, परन्तु युद्धक्षेत्रात् कदापि न निवृत्ताः,
कलिखड्गेन छिन्नाः, तादृशाः रजाः रणस्थले समतलाः पतिताः । (१९) ९.
ये वीरदेहाः सदा दर्पेण आरोहन्ति स्म ।
उत्साहं प्राप्य ते चतुर्दिक्षु युद्धाय आगताः ।
ते अनिर्वचनीयाः योद्धाः सर्वतः रजःतूफान इव अभिभूताः।
ते च क्रोधेन उड्डीयमानाः सुन्दराः नायकाः युद्धं प्रति प्रस्थिताः।(20)
ते रजःवर्णाः रजसा ओतप्रोताः इस्पातसमतीक्ष्णाः च पलायिताः आसन् ।
कृष्णपर्वतानि स्थूलानि, लोहकोटविभूषितानि च मत्तानि ।
(कविः वदति,) 'ये सर्वशक्तिमान् ईश्वरेण सह युद्धं कर्तुं सज्जाः क्रुद्धाः राक्षसाः भूमौ क्षिप्ताः।'
ये पूर्वं रणक्षेत्रेषु सिंह इव गर्जन्ति स्म । '(२२) ९.
अविकल्प्ये शिखरसमये विकृष्यमाणानां राक्षसानां प्रादुर्भावेन ताडितः अदृश्यः दुन्दुभिः ।
ये दम्भेन पूरिताः आसन्। धनुर्निर्गतैर्बाणैरपि न शमिताः शरीराणि यस्य ।
यदा जगतः माता (भगौतिः) क्रोधेन अधः पश्यति स्म, तदा ते सर्वे तेजस्वीः शिरः छित्त्वा पृथिव्यां क्षिप्ताः।
ते सर्वे न कम्पिताः सिंहवत् सजगाः पद्मलोचनाः।(23)
अविकल्प्ये शिखरसमये विकृष्यमाणानां राक्षसानां प्रादुर्भावेन ताडितः अदृश्यः दुन्दुभिः ।
ये दम्भेन पूरिताः आसन्। धनुर्निर्गतैर्बाणैरपि न शमिताः शरीराणि यस्य ।
यदा जगतः माता (भगौतिः) क्रोधेन अधः पश्यति स्म, तदा ते सर्वे तेजस्वीः शिरः छित्त्वा पृथिव्यां क्षिप्ताः।
ते सर्वे न कम्पिताः सिंहवत् सजगाः पद्मलोचनाः।(23)
तस्मिन् निर्णायकयुद्धे शतशः सहस्राणि नायकानां (शरीराणि) द्विधा विच्छिन्नानि आसन् ।
अलङ्कारमालाः शिवं परितः स्थापिताः,
दुर्गा यत्र यत्र गता तत्र शत्रवः पङ्गुनिमित्तैः पार्ष्णिभ्यां गच्छन्ति स्म ।
ते सर्वे न कम्पिताः सिंहवत् सजगाः पद्मलोचनाः ॥२४॥
सुन्भनिसुन्भदयः वीराः क्रोधेन उड्डीयन्ते स्म दुर्जयः |
लोहकोटधारिणः खड्गधनुषः कवचाः हस्तेषु धारयन्ति स्म ।