राजा अपि एतां वार्ताम् अशृणोत्। ५.
(तथा नृपः उक्तः) अस्ति स्त्रिया अस्मिन् नगरे उच्यते।
(तस्याः) नाम हिङ्गुला देवी इति ।
सा स्वयमेव जगत माता इति कथयति
उच्चं च नीचं च तस्याः पादयोः अधः स्थापयति। ६.
(तत्र) यावन्तः काजी मौलानाः च
अथ वा जोगीः संन्यासी ब्राह्मणाश्च आसन्,
तेषां सर्वेषां पूजा न्यूनीभूता
तस्य च अभिज्ञानं अधिकं वर्धितम्।7.
सर्वे याचकाः तेन सह भोजनं कर्तुं आरब्धवन्तः।
तं बहु धनं प्रदत्तं दृष्ट्वा सः दहितुं आरब्धवान् (अतिशयेन मनसि)।
ते तं गृहीत्वा नृपस्य समीपं नीतवन्तः
(सः च) उपहासपूर्वकं एवं वक्तुं आरब्धवान्। ८.
तस्य (तत्) अपि तस्य केचन चमत्काराः दर्शयतु,
अथवा भवानी इति नाम मा वदतु।
अथ सा स्त्रिया एवं उक्तवती।
हे राजन ! मम उक्तं वचनं शृणु। ९.
अडिगः : १.
मुसलमाना: मस्जिदं ईश्वरस्य गृहम् इति वदन्ति।
ब्राह्मणजनाः पाषाणं ईश्वरं मन्यन्ते।
यदि एते जनाः प्रथमं (केचन) चमत्कारं कृत्वा भवन्तं दर्शयन्ति।
अतः तेषां पश्चात् अहं तान् चमत्कारान् अपि दर्शयिष्यामि। १०.
चतुर्विंशतिः : १.
नृपः श्रुत्वा (एतत्) हसति स्म।
अनेके च ब्राह्मणाः, मौलानाः, .
जोगी, बालिका, जंगम्, ९.
गृहीत्वा भिक्षून् अगण्यान् आहूतवान् | ११.
अडिगः : १.
(तस्य) मुखात् एवम् उक्तवान् राजा
सभायां च उपविष्टान् अवदत्
यत् (प्रथमं त्वं) मम चमत्कारं दर्शयतु,
अन्यथा सर्वे मृतानां गृहं गमिष्यन्ति (हत्याः भविष्यन्ति इत्यर्थः)। १२.
राज्ञः वचनं श्रुत्वा सर्वे विक्षिप्ताः अभवन् ।
सर्वे शोकसमुद्रे मग्नाः।
पश्यन् राजानं शिरः अवनमयत्
यतः तस्मै चमत्कारं दर्शयितुं कोऽपि न शक्तवान् । १३.
न चमत्कारं दृष्ट्वा राजा क्रोधपूर्णः ।
सप्तशताः सप्तशतास्तयोः शरीरेषु प्रहृत्य (उवाच च)।
भवतः केचन चमत्काराः दर्शयतु,
अन्यथा (अस्याः) स्त्रियाः पादयोः सीसं मोचयेत्। १४.
ईश्वरस्य गृहात् किमपि दर्शयतु,
अन्यथा एतेषां शेखानां शिरः मुण्डनं कुर्वन्तु।
चमत्कारं विना न गमिष्यसि मिश्र (त्वमपि)।
अन्यथा अहं तव ठाकुरं नदीयां मज्जयिष्यामि। १५.
हे भिक्षवः ! चमत्कारं दर्शयतु
अन्यथा जट्टान् अपसारयन्तु (अर्थात् मुण्डनं कुर्वन्तु)।
हे मुण्डियो ! अधुना चमत्कारं दर्शयतु,
अन्यथा नदीयां पादं स्थापयतु। 16.