श्री दसम् ग्रन्थः

पुटः - 1325


ਯਹ ਸੁਨਿ ਖਬਰ ਨਰਾਧਿਪ ਪਾਈ ॥੫॥
यह सुनि खबर नराधिप पाई ॥५॥

राजा अपि एतां वार्ताम् अशृणोत्। ५.

ਏਕ ਨਾਰਿ ਇਹ ਨਗਰ ਭਨਿਜੈ ॥
एक नारि इह नगर भनिजै ॥

(तथा नृपः उक्तः) अस्ति स्त्रिया अस्मिन् नगरे उच्यते।

ਨਾਮ ਹਿੰਗੁਲਾ ਦੇਇ ਕਹਿਜੈ ॥
नाम हिंगुला देइ कहिजै ॥

(तस्याः) नाम हिङ्गुला देवी इति ।

ਜਗਤ ਮਾਤ ਕੌ ਆਪੁ ਕਹਾਵੈ ॥
जगत मात कौ आपु कहावै ॥

सा स्वयमेव जगत माता इति कथयति

ਊਚ ਨੀਚ ਕਹ ਪਾਇ ਲਗਾਵੈ ॥੬॥
ऊच नीच कह पाइ लगावै ॥६॥

उच्चं च नीचं च तस्याः पादयोः अधः स्थापयति। ६.

ਕਾਜੀ ਔਰ ਮੁਲਾਨੇ ਜੇਤੇ ॥
काजी और मुलाने जेते ॥

(तत्र) यावन्तः काजी मौलानाः च

ਜੋਗੀ ਮੁੰਡਿਯਾ ਅਰੁ ਦਿਜ ਕੇਤੇ ॥
जोगी मुंडिया अरु दिज केते ॥

अथ वा जोगीः संन्यासी ब्राह्मणाश्च आसन्,

ਸਭ ਕੀ ਘਟਿ ਪੂਜਾ ਹ੍ਵੈ ਗਈ ॥
सभ की घटि पूजा ह्वै गई ॥

तेषां सर्वेषां पूजा न्यूनीभूता

ਪਰਚਾ ਅਧਿਕ ਤਵਨ ਕੀ ਭਈ ॥੭॥
परचा अधिक तवन की भई ॥७॥

तस्य च अभिज्ञानं अधिकं वर्धितम्।7.

ਸਭ ਭੇਖੀ ਯਾ ਤੇ ਰਿਸਿ ਭਰੇ ॥
सभ भेखी या ते रिसि भरे ॥

सर्वे याचकाः तेन सह भोजनं कर्तुं आरब्धवन्तः।

ਬਹੁ ਧਨ ਚੜਤ ਨਿਰਖਿ ਤਿਹ ਜਰੇ ॥
बहु धन चड़त निरखि तिह जरे ॥

तं बहु धनं प्रदत्तं दृष्ट्वा सः दहितुं आरब्धवान् (अतिशयेन मनसि)।

ਗਹਿ ਲੈ ਗਏ ਤਾਹਿ ਨ੍ਰਿਪ ਪਾਸਾ ॥
गहि लै गए ताहि न्रिप पासा ॥

ते तं गृहीत्वा नृपस्य समीपं नीतवन्तः

ਕਹਤ ਭਏ ਇਹ ਬਿਧਿ ਉਪਹਾਸਾ ॥੮॥
कहत भए इह बिधि उपहासा ॥८॥

(सः च) उपहासपूर्वकं एवं वक्तुं आरब्धवान्। ८.

ਕਰਾਮਾਤ ਕਛੁ ਹਮਹਿ ਦਿਖਾਇ ॥
करामात कछु हमहि दिखाइ ॥

तस्य (तत्) अपि तस्य केचन चमत्काराः दर्शयतु,

ਕੈ ਨ ਭਵਾਨੀ ਨਾਮੁ ਕਹਾਇ ॥
कै न भवानी नामु कहाइ ॥

अथवा भवानी इति नाम मा वदतु।

ਤਬ ਅਬਲਾ ਅਸ ਮੰਤ੍ਰ ਬਿਚਾਰਾ ॥
तब अबला अस मंत्र बिचारा ॥

अथ सा स्त्रिया एवं उक्तवती।

ਸੁਨੁ ਰਾਜਾ ਕਹਿਯੋ ਬਚਨ ਹਮਾਰਾ ॥੯॥
सुनु राजा कहियो बचन हमारा ॥९॥

हे राजन ! मम उक्तं वचनं शृणु। ९.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਮੁਸਲਮਾਨ ਮਸਜਦਿਹਿ ਅਲਹਿ ਘਰ ਭਾਖਹੀ ॥
मुसलमान मसजदिहि अलहि घर भाखही ॥

मुसलमाना: मस्जिदं ईश्वरस्य गृहम् इति वदन्ति।

ਬਿਪ੍ਰ ਲੋਗ ਪਾਹਨ ਕੌ ਹਰਿ ਕਰਿ ਰਾਖਹੀ ॥
बिप्र लोग पाहन कौ हरि करि राखही ॥

ब्राह्मणजनाः पाषाणं ईश्वरं मन्यन्ते।

ਕਰਾਮਾਤ ਜੌ ਤੁਹਿ ਏ ਪ੍ਰਥਮ ਬਤਾਇ ਹੈ ॥
करामात जौ तुहि ए प्रथम बताइ है ॥

यदि एते जनाः प्रथमं (केचन) चमत्कारं कृत्वा भवन्तं दर्शयन्ति।

ਹੋ ਤਿਹ ਪਾਛੇ ਕਛੁ ਹਮਹੂੰ ਇਨੈ ਦਿਖਾਇ ਹੈ ॥੧੦॥
हो तिह पाछे कछु हमहूं इनै दिखाइ है ॥१०॥

अतः तेषां पश्चात् अहं तान् चमत्कारान् अपि दर्शयिष्यामि। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਚਨ ਸੁਨਤ ਰਾਜਾ ਮੁਸਕਾਏ ॥
बचन सुनत राजा मुसकाए ॥

नृपः श्रुत्वा (एतत्) हसति स्म।

ਦਿਜਬਰ ਮੁਲਾ ਪਕਰਿ ਮੰਗਾਏ ॥
दिजबर मुला पकरि मंगाए ॥

अनेके च ब्राह्मणाः, मौलानाः, .

ਮੁੰਡਿਯਾ ਔਰ ਸੰਨ੍ਯਾਸੀ ਘਨੇ ॥
मुंडिया और संन्यासी घने ॥

जोगी, बालिका, जंगम्, ९.

ਜੋਗੀ ਜੰਗਮ ਜਾਤ ਨ ਗਨੇ ॥੧੧॥
जोगी जंगम जात न गने ॥११॥

गृहीत्वा भिक्षून् अगण्यान् आहूतवान् | ११.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਭੂਪ ਬਚਨ ਮੁਖ ਤੇ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
भूप बचन मुख ते इह भाति उचारियो ॥

(तस्य) मुखात् एवम् उक्तवान् राजा

ਸਭਾ ਬਿਖੈ ਸਭਹਿਨ ਤਿਨ ਸੁਨਤ ਪਚਾਰਿਯੋ ॥
सभा बिखै सभहिन तिन सुनत पचारियो ॥

सभायां च उपविष्टान् अवदत्

ਕਰਾਮਾਤ ਅਪੁ ਅਪਨੀ ਹਮੈ ਦਿਖਾਇਯੈ ॥
करामात अपु अपनी हमै दिखाइयै ॥

यत् (प्रथमं त्वं) मम चमत्कारं दर्शयतु,

ਹੋ ਨਾਤਰ ਅਬ ਹੀ ਧਾਮ ਮ੍ਰਿਤੁ ਕੇ ਜਾਇਯੈ ॥੧੨॥
हो नातर अब ही धाम म्रितु के जाइयै ॥१२॥

अन्यथा सर्वे मृतानां गृहं गमिष्यन्ति (हत्याः भविष्यन्ति इत्यर्थः)। १२.

ਸੁਨਿ ਰਾਜਾ ਕੇ ਬਚਨ ਸਭੈ ਬ੍ਯਾਕੁਲ ਭਏ ॥
सुनि राजा के बचन सभै ब्याकुल भए ॥

राज्ञः वचनं श्रुत्वा सर्वे विक्षिप्ताः अभवन् ।

ਸੋਕ ਸਮੁੰਦ ਕੇ ਬੀਚ ਬੂਡਿ ਸਭ ਹੀ ਗਏ ॥
सोक समुंद के बीच बूडि सभ ही गए ॥

सर्वे शोकसमुद्रे मग्नाः।

ਨਿਰਖਿ ਨ੍ਰਿਪਤਿ ਕੀ ਓਰ ਰਹੇ ਸਿਰ ਨ੍ਯਾਇ ਕੈ ॥
निरखि न्रिपति की ओर रहे सिर न्याइ कै ॥

पश्यन् राजानं शिरः अवनमयत्

ਹੋ ਕਰਾਮਾਤ ਕੋਈ ਸਕੈ ਨ ਤਾਹਿ ਦਿਖਾਇ ਕੈ ॥੧੩॥
हो करामात कोई सकै न ताहि दिखाइ कै ॥१३॥

यतः तस्मै चमत्कारं दर्शयितुं कोऽपि न शक्तवान् । १३.

ਕਰਾਮਾਤ ਨਹਿ ਲਖੀ ਕ੍ਰੋਧ ਰਾਜਾ ਭਰਿਯੋ ॥
करामात नहि लखी क्रोध राजा भरियो ॥

न चमत्कारं दृष्ट्वा राजा क्रोधपूर्णः ।

ਸਾਤ ਸਾਤ ਸੈ ਚਾਬੁਕ ਤਿਨ ਕੇ ਤਨ ਝਰਿਯੋ ॥
सात सात सै चाबुक तिन के तन झरियो ॥

सप्तशताः सप्तशतास्तयोः शरीरेषु प्रहृत्य (उवाच च)।

ਕਰਾਮਾਤ ਅਪੁ ਅਪੁਨੀ ਕਛੁਕ ਦਿਖਾਇਯੈ ॥
करामात अपु अपुनी कछुक दिखाइयै ॥

भवतः केचन चमत्काराः दर्शयतु,

ਹੋ ਨਾਤਰ ਤ੍ਰਿਯ ਕੇ ਪਾਇਨ ਸੀਸ ਝੁਕਾਇਯੈ ॥੧੪॥
हो नातर त्रिय के पाइन सीस झुकाइयै ॥१४॥

अन्यथा (अस्याः) स्त्रियाः पादयोः सीसं मोचयेत्। १४.

ਗ੍ਰਿਹ ਖੁਦਾਇ ਕੈ ਤੇ ਕਛੁ ਹਮਹਿ ਦਿਖਾਇਯੈ ॥
ग्रिह खुदाइ कै ते कछु हमहि दिखाइयै ॥

ईश्वरस्य गृहात् किमपि दर्शयतु,

ਨਾਤਰ ਇਨ ਸੇਖਨ ਕੋ ਮੂੰਡ ਮੁੰਡਾਇਯੈ ॥
नातर इन सेखन को मूंड मुंडाइयै ॥

अन्यथा एतेषां शेखानां शिरः मुण्डनं कुर्वन्तु।

ਕਰਾਮਾਤ ਬਿਨੁ ਲਖੇ ਨ ਮਿਸ੍ਰਨ ਛੋਰਿ ਹੋ ॥
करामात बिनु लखे न मिस्रन छोरि हो ॥

चमत्कारं विना न गमिष्यसि मिश्र (त्वमपि)।

ਹੋ ਨਾਤਰ ਤੁਮਰੇ ਠਾਕੁਰ ਨਦਿ ਮਹਿ ਬੋਰਿ ਹੋ ॥੧੫॥
हो नातर तुमरे ठाकुर नदि महि बोरि हो ॥१५॥

अन्यथा अहं तव ठाकुरं नदीयां मज्जयिष्यामि। १५.

ਕਰਾਮਾਤ ਕਛੁ ਹਮਹਿ ਸੰਨ੍ਯਾਸੀ ਦੀਜਿਯੈ ॥
करामात कछु हमहि संन्यासी दीजियै ॥

हे भिक्षवः ! चमत्कारं दर्शयतु

ਨਾਤਰ ਅਪਨੀ ਦੂਰਿ ਜਟਨ ਕੋ ਕੀਜਿਯੈ ॥
नातर अपनी दूरि जटन को कीजियै ॥

अन्यथा जट्टान् अपसारयन्तु (अर्थात् मुण्डनं कुर्वन्तु)।

ਚਮਤਕਾਰ ਮੁੰਡਿਯੋ ਅਬ ਹਮਹਿ ਦਿਖਾਇਯੈ ॥
चमतकार मुंडियो अब हमहि दिखाइयै ॥

हे मुण्डियो ! अधुना चमत्कारं दर्शयतु,

ਹੋ ਨਾਤਰ ਅਪਨੀ ਕੰਠੀ ਨਦੀ ਬਹਾਇਯੈ ॥੧੬॥
हो नातर अपनी कंठी नदी बहाइयै ॥१६॥

अन्यथा नदीयां पादं स्थापयतु। 16.