श्री दसम् ग्रन्थः

पुटः - 549


ਬਡੋ ਸੁ ਜਸੁ ਜਗ ਭੀਤਰ ਲੈ ਹੋ ॥੨੪੭੦॥
बडो सु जसु जग भीतर लै हो ॥२४७०॥

यदा बालकाः कृष्णस्य समीपम् आगताः तदा विष्णुः अवदत् – “गच्छ एतान् बालकान् प्रत्यागत्य लोके स्तुतिं अर्जय” इति २४७० ।

ਤਬ ਹਰਿ ਨਗਰ ਦੁਆਰਿਕਾ ਆਯੋ ॥
तब हरि नगर दुआरिका आयो ॥

ततः श्रीकृष्णः द्वारिकानगरम् आगतः।

ਦਿਜ ਬਾਲਕ ਦੈ ਅਤਿ ਸੁਖ ਪਾਯੋ ॥
दिज बालक दै अति सुख पायो ॥

ततः कृष्णः द्वारकामागत्य बालकान् ब्राह्मणस्य समीपं प्रत्यागत्य अत्यन्तं प्रीतिम् अवाप्तवान्

ਜਰਤ ਅਗਨਿ ਤੇ ਸੰਤ ਬਚਾਏ ॥
जरत अगनि ते संत बचाए ॥

अग्नौ दहनात् (तस्य) साधुं (भक्तं अर्थात् अर्जनं) तारितवान्।

ਇਉ ਪ੍ਰਭ ਜੂ ਸਭ ਸੰਤਨ ਗਾਏ ॥੨੪੭੧॥
इउ प्रभ जू सभ संतन गाए ॥२४७१॥

एवं सत्पुरुषान् वह्निदहनात् तारयामास साधवः भगवतः स्तुतिं गायन्ति स्म।२४७१।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਕ੍ਰਿਸਨਾਵਤਾਰੇ ਦਿਜ ਕੋ ਜਮਲੋਕ ਤੇ ਸਾਤ ਪੁਤ੍ਰ ਲਯਾਇ ਦੇਤ ਭਏ ਧਯਾਇ ਸਮਾਪਤੰ ॥
इति स्री बचित्र नाटक ग्रंथे क्रिसनावतारे दिज को जमलोक ते सात पुत्र लयाइ देत भए धयाइ समापतं ॥

बचित्तरनाटके कृष्णावतारे “सप्त पुत्रान् ब्राह्मणाय यमालयात् आनयन् विष्णुभगवतः हृत्वा” इति अध्यायस्य अन्त्यम् ।

ਅਥ ਕਾਨ੍ਰਹ ਜੂ ਜਲ ਬਿਹਾਰ ਤ੍ਰੀਅਨ ਸੰਗ ॥
अथ कान्रह जू जल बिहार त्रीअन संग ॥

अधुना जले स्त्रियैः सह क्रीडन्तं कृष्णस्य वर्णनम् आरभ्यते

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੰਚਨ ਕੀ ਜਹਿ ਦੁਆਰਵਤੀ ਤਿਹ ਠਾ ਜਬ ਹੀ ਬ੍ਰਿਜਭੂਖਨ ਆਯੋ ॥
कंचन की जहि दुआरवती तिह ठा जब ही ब्रिजभूखन आयो ॥

यत्र सुवर्णं (नगरम्) द्वारिका आसीत्, तत्र श्रीकृष्णः यदा आगतः।

ਲਾਲ ਲਗੇ ਜਿਹ ਠਾ ਮਨੋ ਬਜ੍ਰ ਭਲੇ ਬ੍ਰਿਜ ਨਾਇਕ ਬ੍ਯੋਤ ਬਨਾਯੋ ॥
लाल लगे जिह ठा मनो बज्र भले ब्रिज नाइक ब्योत बनायो ॥

कृष्णः सुवर्णं द्वारकं प्राप्तवान्, यत्र अनेकयोजनाभ्यन्तरे रत्नाः हीरकाः च स्तम्भिताः आसन्

ਤਾਲ ਕੇ ਬੀਚ ਤਰੈ ਜਦੁ ਨੰਦਨ ਸੋਕ ਸਬੈ ਚਿਤ ਕੋ ਬਿਸਰਾਯੋ ॥
ताल के बीच तरै जदु नंदन सोक सबै चित को बिसरायो ॥

मनसः भयं दूरीकृत्य कृष्णः टङ्क्यां तरितुं प्रवृत्तः

ਲੈ ਤ੍ਰੀਯਾ ਬਾਲਕ ਦੈ ਦਿਜ ਕਉ ਜਬ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਬਡੋ ਜਸੁ ਪਾਯੋ ॥੨੪੭੨॥
लै त्रीया बालक दै दिज कउ जब स्री ब्रिजनाथ बडो जसु पायो ॥२४७२॥

स्त्रियः स्वेन सह नीत्वा बालकान् ब्राह्मणे प्रसवन् कृष्णोऽत्यन्तं अनुमोदनं अर्जितवान्।२४७२।

ਤ੍ਰੀਅਨ ਸੈ ਜਲ ਮੈ ਬ੍ਰਿਜ ਨਾਇਕ ਸ੍ਯਾਮ ਭਨੈ ਰੁਚਿ ਸਿਉ ਲਪਟਾਏ ॥
त्रीअन सै जल मै ब्रिज नाइक स्याम भनै रुचि सिउ लपटाए ॥

कृष्णः स्नेहेन जले स्त्रियः आलम्बितवान्

ਪ੍ਰੇਮ ਬਢਿਯੋ ਉਨ ਕੇ ਅਤਿ ਹੀ ਪ੍ਰਭ ਕੇ ਲਗੀ ਅੰਗਿ ਅਨੰਗ ਬਢਾਏ ॥
प्रेम बढियो उन के अति ही प्रभ के लगी अंगि अनंग बढाए ॥

स्त्रियः अपि भगवतः अङ्गानुलम्बिताः काममत्ताः अभवन्

ਪ੍ਰੇਮ ਸੋ ਏਕ ਹੀ ਹੁਇ ਗਈ ਸੁੰਦਰਿ ਰੂਪ ਨਿਹਾਰਿ ਰਹੀ ਉਰਝਾਏ ॥
प्रेम सो एक ही हुइ गई सुंदरि रूप निहारि रही उरझाए ॥

प्रीतिमग्नाः भूत्वा कृष्णेन सह एकाः अभवन्

ਪਾਸ ਹੀ ਸ੍ਯਾਮ ਜੂ ਰੂਪ ਰਚੀ ਤ੍ਰੀਆ ਹੇਰਿ ਰਹੀ ਹਰਿ ਹਾਥਿ ਨ ਆਏ ॥੨੪੭੩॥
पास ही स्याम जू रूप रची त्रीआ हेरि रही हरि हाथि न आए ॥२४७३॥

कृष्णेन सह एकतां प्राप्तुं स्त्रियः प्रवर्तन्ते, परन्तु ते तं युगपत् ग्रहीतुं न शक्तवन्तः।२४७३।

ਰੂਪ ਰਚੀ ਸਭ ਸੁੰਦਰਿ ਸ੍ਯਾਮ ਕੇ ਸ੍ਯਾਮ ਭਨੈ ਦਸ ਹੂ ਦਿਸ ਦਉਰੈ ॥
रूप रची सभ सुंदरि स्याम के स्याम भनै दस हू दिस दउरै ॥

कृष्णशोभामग्नाः सन्तः सर्वे दशदिशारूपेण धावन्ति

ਕੁੰਕਮ ਬੇਦੁ ਲਿਲਾਟ ਦੀਏ ਸੁ ਦੀਏ ਤਿਨ ਊਪਰ ਚੰਦਨ ਖਉਰੈ ॥
कुंकम बेदु लिलाट दीए सु दीए तिन ऊपर चंदन खउरै ॥

केशरं, केशविच्छेदे, गोलचिह्नं, ललाटे चप्पलं च प्रयोजयन्ति स्म

ਮੈਨ ਕੇ ਬਸਿ ਭਈ ਸਭ ਭਾਮਿਨ ਧਾਈ ਫਿਰੈ ਫੁਨਿ ਧਾਮਨ ਅਉਰੈ ॥
मैन के बसि भई सभ भामिन धाई फिरै फुनि धामन अउरै ॥

कामस्य प्रभावेण ते स्वगृहे अन्तः बहिः च धावन्ति

ਐਸੇ ਰਟੈ ਮੁਖ ਤੇ ਹਮ ਕਉ ਤਜਿ ਹੋ ਬ੍ਰਿਜਨਾਥ ਗਯੋ ਕਿਹ ਠਉਰੈ ॥੨੪੭੪॥
ऐसे रटै मुख ते हम कउ तजि हो ब्रिजनाथ गयो किह ठउरै ॥२४७४॥

उद्घोषयन् च “हे कृष्ण! अस्मान् त्यक्त्वा कुत्र गतः” इति २४७४ ।

ਢੂੰਢਤ ਏਕ ਫਿਰੈ ਹਰਿ ਸੁੰਦਰਿ ਚਿਤ ਬਿਖੈ ਸਭ ਭਰਮ ਬਢਾਈ ॥
ढूंढत एक फिरै हरि सुंदरि चित बिखै सभ भरम बढाई ॥

कश्चित् कृष्णं अन्वेषयति, माया मनसि धारयन्

ਬੇਖ ਅਨੂਪ ਸਜੇ ਤਨ ਪੈ ਤਿਨ ਬੇਖਨ ਕੋ ਬਰਨਿਓ ਨਹੀ ਜਾਈ ॥
बेख अनूप सजे तन पै तिन बेखन को बरनिओ नही जाई ॥

ताः स्त्रियः अनेकानि अद्वितीयवस्त्राणि धारयन्ति, येषां वर्णनं कर्तुं न शक्यते

ਸੰਕ ਕਰੈ ਨ ਰਰੈ ਹਰਿ ਹੀ ਹਰਿ ਲਾਜਹਿ ਬੇਚਿ ਮਨੋ ਤਿਨ ਖਾਈ ॥
संक करै न ररै हरि ही हरि लाजहि बेचि मनो तिन खाई ॥

कृष्णस्य नाम पुनः पुनः वदन्ति यथा तेषां किञ्चित् लज्जा नासीत्

ਐਸੇ ਕਹੈ ਤਜਿ ਗਯੋ ਕਿਹ ਠਾ ਤਿਹ ਹੋ ਬ੍ਰਿਜ ਨਾਇਕ ਦੇਹੁ ਦਿਖਾਈ ॥੨੪੭੫॥
ऐसे कहै तजि गयो किह ठा तिह हो ब्रिज नाइक देहु दिखाई ॥२४७५॥

ते वदन्ति- हे कृष्ण! अस्मान् त्यक्त्वा कुत्र गतः? अस्माकं दृष्टौ आगच्छतु” इति २४७५ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਹੁਤੁ ਕਾਲ ਮੁਛਿਤ ਭਈ ਖੇਲਤ ਹਰਿ ਕੇ ਸਾਥ ॥
बहुतु काल मुछित भई खेलत हरि के साथ ॥

श्रीकृष्णेन सह चिरकालं क्रीडित्वा सा अचेतनं जातम्।

ਮੁਛਿਤ ਹ੍ਵੈ ਤਿਨ ਯੌ ਲਖਿਯੋ ਹਰਿ ਆਏ ਅਬ ਹਾਥਿ ॥੨੪੭੬॥
मुछित ह्वै तिन यौ लखियो हरि आए अब हाथि ॥२४७६॥

चिरकालं कृष्णेन सह क्रीडन्तः अचेतनाः अभवन्, तस्मिन् अचेतनावस्थायां कृष्णं ग्रहे प्राप्तम् इति दृष्टवन्तः।२४७६।

ਹਰਿ ਜਨ ਹਰਿ ਸੰਗ ਮਿਲਤ ਹੈ ਸੁਨਤ ਪ੍ਰੇਮ ਕੀ ਗਾਥ ॥
हरि जन हरि संग मिलत है सुनत प्रेम की गाथ ॥

प्रेमकथां श्रुत्वा हरि-जन (भक्ताः) हरि (इञ्ज) इत्यनेन सह विलीनाः भवन्ति,

ਜਿਉ ਡਾਰਿਓ ਮਿਲਿ ਜਾਤ ਹੈ ਨੀਰ ਨੀਰ ਕੇ ਸਾਥ ॥੨੪੭੭॥
जिउ डारिओ मिलि जात है नीर नीर के साथ ॥२४७७॥

भगवतः भक्ताः। भगवतः प्रेमप्रवचनं शृण्वन् तेन सह एको भव जलमिश्रितोदकमिव ॥२४७७॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਲ ਤੇ ਤਬ ਹਰਿ ਬਾਹਰਿ ਆਏ ॥
जल ते तब हरि बाहरि आए ॥

ततः श्रीकृष्णः जलात् बहिः आगतः।

ਅੰਗਹਿ ਸੁੰਦਰ ਬਸਤ੍ਰ ਬਨਾਏ ॥
अंगहि सुंदर बसत्र बनाए ॥

ततः कृष्णो जलाद् बहिः आगत्य सुन्दरवस्त्रधारिणः |

ਕਾ ਉਪਮਾ ਤਿਹ ਕੀ ਕਬਿ ਕਹੈ ॥
का उपमा तिह की कबि कहै ॥

कविः तस्मै किं उपमा वदति ?

ਪੇਖਤ ਮੈਨ ਰੀਝ ਕੈ ਰਹੈ ॥੨੪੭੮॥
पेखत मैन रीझ कै रहै ॥२४७८॥

कविः तस्य महिमा कथं वर्णयेत् ? तं दृष्ट्वा प्रेमदेवोऽपि तेन मुग्धः भवति।2478।

ਬਸਤ੍ਰ ਤ੍ਰੀਅਨ ਹੂ ਸੁੰਦਰ ਧਰੇ ॥
बसत्र त्रीअन हू सुंदर धरे ॥

स्त्रियः अपि सुन्दरं कवचं धारयन्ति स्म ।

ਦਾਨ ਬਹੁਤ ਬਿਪ੍ਰਨ ਕਉ ਕਰੇ ॥
दान बहुत बिप्रन कउ करे ॥

स्त्रियः अपि सुन्दरवस्त्रधारिणः ब्राह्मणेभ्यः बहु दानं कुर्वन्ति स्म

ਜਿਹ ਤਿਹ ਠਾ ਹਰਿ ਕੋ ਗੁਨ ਗਾਯੋ ॥
जिह तिह ठा हरि को गुन गायो ॥

श्रीकृष्णस्य स्तुतिं येन तेन स्थाने गायितम्,

ਤਿਹ ਦਾਰਿਦ ਧਨ ਦੇਇ ਗਵਾਯੋ ॥੨੪੭੯॥
तिह दारिद धन देइ गवायो ॥२४७९॥

यः कश्चित् तत्र भगवन्तं स्तुवति स्म, तस्मै तत्र सुधनं दत्त्वा दारिद्र्यं हरन्ति स्म।२४७९।

ਅਥ ਪ੍ਰੇਮ ਕਥਾ ਕਥਨੰ ॥
अथ प्रेम कथा कथनं ॥

इदानीं भूतानि प्रेमप्रकरणस्य वर्णनम्

ਕਬਿਯੋ ਬਾਚ ॥
कबियो बाच ॥

कविस्य भाषणम् ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਰਿ ਕੇ ਸੰਤ ਕਬਢੀ ਸੁਨਾਊ ॥
हरि के संत कबढी सुनाऊ ॥

हरेः सन्ताः कबित् ('कबाधि') पाठयन्ति।

ਤਾ ਤੇ ਪ੍ਰਭ ਲੋਗਨ ਰਿਝਵਾਊ ॥
ता ते प्रभ लोगन रिझवाऊ ॥

भगवद्भक्तानां स्तुतिं कथयामि साधवः प्रीणयामि च

ਜੋ ਇਹ ਕਥਾ ਤਨਕ ਸੁਨਿ ਪਾਵੈ ॥
जो इह कथा तनक सुनि पावै ॥

यः (व्यक्तिः) एतां कथां किञ्चित् अपि शृणोति,

ਤਾ ਕੋ ਦੋਖ ਦੂਰ ਹੋਇ ਜਾਵੈ ॥੨੪੮੦॥
ता को दोख दूर होइ जावै ॥२४८०॥

यः किञ्चित् एतत् प्रकरणं श्रोष्यति, तस्य सर्वे कलङ्काः निष्कासिताः भविष्यन्ति।२४८०।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੈਸੇ ਤ੍ਰਿਨਾਵ੍ਰਤ ਅਉ ਅਘ ਕੋ ਸੁ ਬਕਾਸੁਰ ਕੋ ਬਧ ਜਾ ਮੁਖ ਫਾਰਿਓ ॥
जैसे त्रिनाव्रत अउ अघ को सु बकासुर को बध जा मुख फारिओ ॥

त्राणव्रतं अघासुरं बकासुरं च यथा हता विदीर्णमुखाः |

ਖੰਡ ਕੀਓ ਸਕਟਾਸੁਰ ਕੋ ਗਹਿ ਕੇਸਨ ਤੇ ਜਿਹ ਕੰਸ ਪਛਾਰਿਓ ॥
खंड कीओ सकटासुर को गहि केसन ते जिह कंस पछारिओ ॥

यथा शाक्तसुरं कंसं च खण्डितं कृत्वा केशात् गृहीत्वा पातितम्