यदा बालकाः कृष्णस्य समीपम् आगताः तदा विष्णुः अवदत् – “गच्छ एतान् बालकान् प्रत्यागत्य लोके स्तुतिं अर्जय” इति २४७० ।
ततः श्रीकृष्णः द्वारिकानगरम् आगतः।
ततः कृष्णः द्वारकामागत्य बालकान् ब्राह्मणस्य समीपं प्रत्यागत्य अत्यन्तं प्रीतिम् अवाप्तवान्
अग्नौ दहनात् (तस्य) साधुं (भक्तं अर्थात् अर्जनं) तारितवान्।
एवं सत्पुरुषान् वह्निदहनात् तारयामास साधवः भगवतः स्तुतिं गायन्ति स्म।२४७१।
बचित्तरनाटके कृष्णावतारे “सप्त पुत्रान् ब्राह्मणाय यमालयात् आनयन् विष्णुभगवतः हृत्वा” इति अध्यायस्य अन्त्यम् ।
अधुना जले स्त्रियैः सह क्रीडन्तं कृष्णस्य वर्णनम् आरभ्यते
स्वय्या
यत्र सुवर्णं (नगरम्) द्वारिका आसीत्, तत्र श्रीकृष्णः यदा आगतः।
कृष्णः सुवर्णं द्वारकं प्राप्तवान्, यत्र अनेकयोजनाभ्यन्तरे रत्नाः हीरकाः च स्तम्भिताः आसन्
मनसः भयं दूरीकृत्य कृष्णः टङ्क्यां तरितुं प्रवृत्तः
स्त्रियः स्वेन सह नीत्वा बालकान् ब्राह्मणे प्रसवन् कृष्णोऽत्यन्तं अनुमोदनं अर्जितवान्।२४७२।
कृष्णः स्नेहेन जले स्त्रियः आलम्बितवान्
स्त्रियः अपि भगवतः अङ्गानुलम्बिताः काममत्ताः अभवन्
प्रीतिमग्नाः भूत्वा कृष्णेन सह एकाः अभवन्
कृष्णेन सह एकतां प्राप्तुं स्त्रियः प्रवर्तन्ते, परन्तु ते तं युगपत् ग्रहीतुं न शक्तवन्तः।२४७३।
कृष्णशोभामग्नाः सन्तः सर्वे दशदिशारूपेण धावन्ति
केशरं, केशविच्छेदे, गोलचिह्नं, ललाटे चप्पलं च प्रयोजयन्ति स्म
कामस्य प्रभावेण ते स्वगृहे अन्तः बहिः च धावन्ति
उद्घोषयन् च “हे कृष्ण! अस्मान् त्यक्त्वा कुत्र गतः” इति २४७४ ।
कश्चित् कृष्णं अन्वेषयति, माया मनसि धारयन्
ताः स्त्रियः अनेकानि अद्वितीयवस्त्राणि धारयन्ति, येषां वर्णनं कर्तुं न शक्यते
कृष्णस्य नाम पुनः पुनः वदन्ति यथा तेषां किञ्चित् लज्जा नासीत्
ते वदन्ति- हे कृष्ण! अस्मान् त्यक्त्वा कुत्र गतः? अस्माकं दृष्टौ आगच्छतु” इति २४७५ ।
दोहरा
श्रीकृष्णेन सह चिरकालं क्रीडित्वा सा अचेतनं जातम्।
चिरकालं कृष्णेन सह क्रीडन्तः अचेतनाः अभवन्, तस्मिन् अचेतनावस्थायां कृष्णं ग्रहे प्राप्तम् इति दृष्टवन्तः।२४७६।
प्रेमकथां श्रुत्वा हरि-जन (भक्ताः) हरि (इञ्ज) इत्यनेन सह विलीनाः भवन्ति,
भगवतः भक्ताः। भगवतः प्रेमप्रवचनं शृण्वन् तेन सह एको भव जलमिश्रितोदकमिव ॥२४७७॥
चौपाई
ततः श्रीकृष्णः जलात् बहिः आगतः।
ततः कृष्णो जलाद् बहिः आगत्य सुन्दरवस्त्रधारिणः |
कविः तस्मै किं उपमा वदति ?
कविः तस्य महिमा कथं वर्णयेत् ? तं दृष्ट्वा प्रेमदेवोऽपि तेन मुग्धः भवति।2478।
स्त्रियः अपि सुन्दरं कवचं धारयन्ति स्म ।
स्त्रियः अपि सुन्दरवस्त्रधारिणः ब्राह्मणेभ्यः बहु दानं कुर्वन्ति स्म
श्रीकृष्णस्य स्तुतिं येन तेन स्थाने गायितम्,
यः कश्चित् तत्र भगवन्तं स्तुवति स्म, तस्मै तत्र सुधनं दत्त्वा दारिद्र्यं हरन्ति स्म।२४७९।
इदानीं भूतानि प्रेमप्रकरणस्य वर्णनम्
कविस्य भाषणम् ।
चौपाई
हरेः सन्ताः कबित् ('कबाधि') पाठयन्ति।
भगवद्भक्तानां स्तुतिं कथयामि साधवः प्रीणयामि च
यः (व्यक्तिः) एतां कथां किञ्चित् अपि शृणोति,
यः किञ्चित् एतत् प्रकरणं श्रोष्यति, तस्य सर्वे कलङ्काः निष्कासिताः भविष्यन्ति।२४८०।
स्वय्या
त्राणव्रतं अघासुरं बकासुरं च यथा हता विदीर्णमुखाः |
यथा शाक्तसुरं कंसं च खण्डितं कृत्वा केशात् गृहीत्वा पातितम्