श्री दसम् ग्रन्थः

पुटः - 1191


ਰਾਜਾ ਕੀ ਜਾਘੈ ਗਹਿ ਲੀਨੀ ॥
राजा की जाघै गहि लीनी ॥

(भूलतः सः) राज्ञः पादौ गृहीतवान्

ਬਲ ਸੋ ਐਂਚਿ ਆਪੁ ਤਰ ਕੀਨੀ ॥੧੪॥
बल सो ऐंचि आपु तर कीनी ॥१४॥

बलेन च अधः आकृष्य। १४.

ਤਬ ਨ੍ਰਿਪ ਜਗਾ ਕੋਪ ਕਰਿ ਭਾਰਾ ॥
तब न्रिप जगा कोप करि भारा ॥

तदा राजा अतीव क्रुद्धः सन् जागरितः |

ਚੋਰ ਚੋਰ ਕਹਿ ਖੜਗ ਸੰਭਾਰਾ ॥
चोर चोर कहि खड़ग संभारा ॥

चोरः च (तस्य) खड्गं अपहृतवान्।

ਰਾਨੀ ਜਗੀ ਹਾਥ ਗਹਿ ਲੀਨਾ ॥
रानी जगी हाथ गहि लीना ॥

राज्ञी अपि जागरित्वा (सा) राज्ञः हस्तं गृहीतवती।

ਯੌ ਜੜ ਕੌ ਪ੍ਰਤਿ ਉਤਰ ਦੀਨਾ ॥੧੫॥
यौ जड़ कौ प्रति उतर दीना ॥१५॥

प्रत्युवाच तं मूढं (राजा) एवं। १५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤੀਰਥ ਨਿਮਿਤ ਆਯੋ ਹੁਤੋ ਯਹ ਢਾਕਾ ਕੋ ਰਾਇ ॥
तीरथ निमित आयो हुतो यह ढाका को राइ ॥

अयं ढाकाराजः तीर्थयात्रायै आगतः आसीत् ।

ਕਹਾ ਪ੍ਰਥਮ ਨ੍ਰਿਪ ਪਦ ਪਰਸਿ ਬਹੁਰਿ ਅਨੈਹੋ ਜਾਇ ॥੧੬॥
कहा प्रथम न्रिप पद परसि बहुरि अनैहो जाइ ॥१६॥

सः कथयति स्म यत् प्रथमं राज्ञः पादौ स्पृशिष्यामि ततः स्नानार्थं गमिष्यामि इति। 16.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤੁਮਰੇ ਪਗ ਪਰਸਨ ਕੇ ਕਾਜਾ ॥
तुमरे पग परसन के काजा ॥

हे राजन ! ते भवतः चरणयोः सन्ति

ਇਹ ਕਾਰਨ ਆਯੋ ਇਹ ਰਾਜਾ ॥
इह कारन आयो इह राजा ॥

सः केवलं स्पर्शनार्थम् अत्र आगतः।

ਤਿਹ ਨ ਹਨੋ ਇਹ ਬਹੁ ਧਨ ਦੀਜੈ ॥
तिह न हनो इह बहु धन दीजै ॥

न हन्ति, किन्तु बहु धनं ददातु

ਚਰਨ ਲਗਾ ਪਤਿ ਬਿਦਾ ਕਰੀਜੈ ॥੧੭॥
चरन लगा पति बिदा करीजै ॥१७॥

तथा हे पति देव! पादयोः स्पर्शं कृत्वा विदां कुरुत। १७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਿਦਾ ਕਿਯਾ ਨ੍ਰਿਪ ਦਰਬ ਦੈ ਤਾ ਕੋ ਚਰਨ ਲਗਾਇ ॥
बिदा किया न्रिप दरब दै ता को चरन लगाइ ॥

पादयोः स्थापयित्वा बहुधनं दत्त्वा राजा तं प्रेषितवान् ।

ਇਹ ਛਲ ਸੌ ਮੂਰਖ ਛਲਾ ਸਕਾ ਨ ਛਲ ਕੋ ਪਾਇ ॥੧੮॥
इह छल सौ मूरख छला सका न छल को पाइ ॥१८॥

अनेन युक्त्या (राज्ञी) मूर्खराजं वञ्चितवती, (किन्तु सः) युक्तिं अवगन्तुं न शक्तवान्। १८.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਪੈਸਠਿ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੬੫॥੫੦੭੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ पैसठि चरित्र समापतम सतु सुभम सतु ॥२६५॥५०७०॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २६५तमस्य चरितस्य समापनम्, सर्वं शुभम्। २६५.५०७० इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੁਮਤਿ ਸੈਨ ਇਕ ਨ੍ਰਿਪਤਿ ਸੁਨਾ ਬਰ ॥
सुमति सैन इक न्रिपति सुना बर ॥

सुमति सेन् नाम महाराजः पुरा आसीत् ।

ਦੁਤਿਯ ਦਿਵਾਕਰ ਕਿਧੌ ਕਿਰਨਿਧਰ ॥
दुतिय दिवाकर किधौ किरनिधर ॥

(इति भासते) अन्यः सूर्यः चन्द्रः वा ।

ਸਮਰ ਮਤੀ ਰਾਨੀ ਗ੍ਰਿਹ ਤਾ ਕੇ ॥
समर मती रानी ग्रिह ता के ॥

तस्य गृहे समर मति नाम राज्ञी आसीत्

ਸੁਰੀ ਆਸੁਰੀ ਸਮ ਨਹਿ ਜਾ ਕੇ ॥੧॥
सुरी आसुरी सम नहि जा के ॥१॥

देव स्त्रियः मानवस्त्रीः च तादृशाः न आसन्। १.

ਸ੍ਰੀ ਰਨਖੰਭ ਕਲਾ ਦੁਹਿਤਾ ਤਿਹ ॥
स्री रनखंभ कला दुहिता तिह ॥

तस्य पुत्री (रङ्खम्भ कला इति नाम) आसीत् ।

ਜੀਤਿ ਲਈ ਸਸਿ ਅੰਸ ਕਲਾ ਜਿਹ ॥
जीति लई ससि अंस कला जिह ॥

ये चन्द्रस्य कलाः जितवन्तः आसन्।

ਨਿਰਖਿ ਭਾਨ ਜਿਹ ਪ੍ਰਭਾ ਰਹਤ ਦਬਿ ॥
निरखि भान जिह प्रभा रहत दबि ॥

तस्य सौन्दर्यं दृष्ट्वा सूर्योऽपि निरुध्यते स्म ।

ਸੁਰੀ ਆਸੁਰਿਨ ਕੀ ਨਹਿ ਸਮ ਛਬਿ ॥੨॥
सुरी आसुरिन की नहि सम छबि ॥२॥

देवस्त्रीणां राक्षसस्त्रीणां च सौन्दर्यं (तस्याः) समं नासीत्।2.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਰੁਨਿ ਭਈ ਤਰੁਨੀ ਜਬੈ ਅਧਿਕ ਸੁਖਨ ਕੇ ਸੰਗ ॥
तरुनि भई तरुनी जबै अधिक सुखन के संग ॥

यदा राज कुमारी सुखेन वर्धिता

ਲਰਿਕਾਪਨ ਮਿਟਿ ਜਾਤ ਭਯੋ ਦੁੰਦਭਿ ਦਿਯੋ ਅਨੰਗ ॥੩॥
लरिकापन मिटि जात भयो दुंदभि दियो अनंग ॥३॥

ततः तस्याः बाल्यकालः समाप्तः अभवत्, कामदेवः नागरं क्रीडति स्म (तरुणी अभवत् इत्यर्थः)।3.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਚਾਰਿ ਭ੍ਰਾਤ ਤਾ ਕੇ ਬਲਵਾਨਾ ॥
चारि भ्रात ता के बलवाना ॥

तस्य चत्वारः अतीव बलवन्तः भ्रातरः आसन् ।

ਸੂਰਬੀਰ ਸਭ ਸਸਤ੍ਰ ਨਿਧਾਨਾ ॥
सूरबीर सभ ससत्र निधाना ॥

(ते) सर्वे वीराः कवचधनाः च आसन्।

ਤੇਜਵਾਨ ਦੁਤਿਮਾਨ ਅਤੁਲ ਬਲ ॥
तेजवान दुतिमान अतुल बल ॥

(ते) अतीव द्रुतगतिः, सुन्दरः, अविश्वसनीयबलस्य च आसीत् ।

ਅਰਿ ਅਨੇਕ ਜੀਤੇ ਜਿਹ ਦਲਿ ਮਲਿ ॥੪॥
अरि अनेक जीते जिह दलि मलि ॥४॥

सः अनेकान् शत्रून् पराजितवान् । ४.

ਸਾਰਦੂਲ ਧੁਜ ਨਾਹਰ ਧੁਜ ਭਨ ॥
सारदूल धुज नाहर धुज भन ॥

सरदुल धुज, नाहर धुज, ८.

ਸਿੰਘ ਕੇਤੁ ਹਰਿ ਕੇਤੁ ਮਹਾ ਮਨ ॥
सिंघ केतु हरि केतु महा मन ॥

सिंह केतुः हरि केतुः च अतीव महान् आसीत्।

ਚਾਰੌ ਸੂਰਬੀਰ ਬਲਵਾਨਾ ॥
चारौ सूरबीर बलवाना ॥

ते चत्वारः योद्धा अतीव बलवन्तः आसन्।

ਮਾਨਤ ਸਤ੍ਰੁ ਸਕਲ ਜਿਹ ਆਨਾ ॥੫॥
मानत सत्रु सकल जिह आना ॥५॥

सर्वे स्वस्य वशीकरणं शत्रून् इति मन्यन्ते स्म । ५.

ਚਾਰੌ ਕੁਅਰਿ ਪੜਨ ਕੇ ਕਾਜਾ ॥
चारौ कुअरि पड़न के काजा ॥

चतुर्णां राजकुमारानाम् अध्यापनार्थम्

ਦਿਜ ਇਕ ਬੋਲਿ ਪਠਾਯੋ ਰਾਜਾ ॥
दिज इक बोलि पठायो राजा ॥

राजा ब्राह्मणम् आहूतवान्।

ਭਾਖ੍ਰਯਾਦਿਕ ਬ੍ਯਾਕਰਨ ਪੜੇ ਜਿਨ ॥
भाख्रयादिक ब्याकरन पड़े जिन ॥

टीका व्याकरणादि केन पठितम् आसीत्

ਔਗਾਹਨ ਸਭ ਕਿਯ ਪੁਰਾਨ ਤਿਨ ॥੬॥
औगाहन सभ किय पुरान तिन ॥६॥

येन च सर्वपुराणानि अधीतानि आसन्। ६.

ਅਧਿਕ ਦਰਬ ਨ੍ਰਿਪ ਬਰ ਤਿਹ ਦੀਯਾ ॥
अधिक दरब न्रिप बर तिह दीया ॥

महाराजः तस्मै बहु धनं दत्तवान्

ਬਿਬਿਧ ਬਿਧਨ ਕਰਿ ਆਦਰ ਕੀਯਾ ॥
बिबिध बिधन करि आदर कीया ॥

अत्यन्तं सम्माननीयं च।

ਸੁਤਾ ਸਹਿਤ ਸੌਪੇ ਸੁਤ ਤਿਹ ਘਰ ॥
सुता सहित सौपे सुत तिह घर ॥

चत्वारः पुत्रान् पुत्र्या सह स्वगृहं प्रेषयित्वा अवदत्।

ਕਛੁ ਬਿਦ੍ਯਾ ਦਿਜਿ ਦੇਹੁ ਕ੍ਰਿਪਾ ਕਰਿ ॥੭॥
कछु बिद्या दिजि देहु क्रिपा करि ॥७॥

हे महाविद्वान् ! कृपया तेभ्यः किञ्चित् शिक्षां ददातु। ७.

ਜਬ ਤੇ ਤਹ ਪੜਬੇ ਕਹ ਆਵੈ ॥
जब ते तह पड़बे कह आवै ॥

यदा ते तत्र अध्ययनार्थम् आगच्छन्ति