(भूलतः सः) राज्ञः पादौ गृहीतवान्
बलेन च अधः आकृष्य। १४.
तदा राजा अतीव क्रुद्धः सन् जागरितः |
चोरः च (तस्य) खड्गं अपहृतवान्।
राज्ञी अपि जागरित्वा (सा) राज्ञः हस्तं गृहीतवती।
प्रत्युवाच तं मूढं (राजा) एवं। १५.
द्वयम् : १.
अयं ढाकाराजः तीर्थयात्रायै आगतः आसीत् ।
सः कथयति स्म यत् प्रथमं राज्ञः पादौ स्पृशिष्यामि ततः स्नानार्थं गमिष्यामि इति। 16.
चतुर्विंशतिः : १.
हे राजन ! ते भवतः चरणयोः सन्ति
सः केवलं स्पर्शनार्थम् अत्र आगतः।
न हन्ति, किन्तु बहु धनं ददातु
तथा हे पति देव! पादयोः स्पर्शं कृत्वा विदां कुरुत। १७.
द्वयम् : १.
पादयोः स्थापयित्वा बहुधनं दत्त्वा राजा तं प्रेषितवान् ।
अनेन युक्त्या (राज्ञी) मूर्खराजं वञ्चितवती, (किन्तु सः) युक्तिं अवगन्तुं न शक्तवान्। १८.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २६५तमस्य चरितस्य समापनम्, सर्वं शुभम्। २६५.५०७० इति । गच्छति
चतुर्विंशतिः : १.
सुमति सेन् नाम महाराजः पुरा आसीत् ।
(इति भासते) अन्यः सूर्यः चन्द्रः वा ।
तस्य गृहे समर मति नाम राज्ञी आसीत्
देव स्त्रियः मानवस्त्रीः च तादृशाः न आसन्। १.
तस्य पुत्री (रङ्खम्भ कला इति नाम) आसीत् ।
ये चन्द्रस्य कलाः जितवन्तः आसन्।
तस्य सौन्दर्यं दृष्ट्वा सूर्योऽपि निरुध्यते स्म ।
देवस्त्रीणां राक्षसस्त्रीणां च सौन्दर्यं (तस्याः) समं नासीत्।2.
द्वयम् : १.
यदा राज कुमारी सुखेन वर्धिता
ततः तस्याः बाल्यकालः समाप्तः अभवत्, कामदेवः नागरं क्रीडति स्म (तरुणी अभवत् इत्यर्थः)।3.
चतुर्विंशतिः : १.
तस्य चत्वारः अतीव बलवन्तः भ्रातरः आसन् ।
(ते) सर्वे वीराः कवचधनाः च आसन्।
(ते) अतीव द्रुतगतिः, सुन्दरः, अविश्वसनीयबलस्य च आसीत् ।
सः अनेकान् शत्रून् पराजितवान् । ४.
सरदुल धुज, नाहर धुज, ८.
सिंह केतुः हरि केतुः च अतीव महान् आसीत्।
ते चत्वारः योद्धा अतीव बलवन्तः आसन्।
सर्वे स्वस्य वशीकरणं शत्रून् इति मन्यन्ते स्म । ५.
चतुर्णां राजकुमारानाम् अध्यापनार्थम्
राजा ब्राह्मणम् आहूतवान्।
टीका व्याकरणादि केन पठितम् आसीत्
येन च सर्वपुराणानि अधीतानि आसन्। ६.
महाराजः तस्मै बहु धनं दत्तवान्
अत्यन्तं सम्माननीयं च।
चत्वारः पुत्रान् पुत्र्या सह स्वगृहं प्रेषयित्वा अवदत्।
हे महाविद्वान् ! कृपया तेभ्यः किञ्चित् शिक्षां ददातु। ७.
यदा ते तत्र अध्ययनार्थम् आगच्छन्ति