श्री दसम् ग्रन्थः

पुटः - 706


ਹਨ੍ਯੋ ਰੋਹ ਮੋਹੰ ਸਕਾਮੰ ਕਰਾਲੰ ॥
हन्यो रोह मोहं सकामं करालं ॥

कपटस्य (वञ्चना) शिरः भग्नः स च हतः तथा च रोष (क्रोध), मोह (सक्तिः), काम (काम) इत्यादयः घोराः योद्धाः अपि महता क्रोधेन मारिताः,

ਮਹਾ ਕ੍ਰੁਧ ਕੈ ਕ੍ਰੋਧ ਕੋ ਬਾਨ ਮਾਰ੍ਯੋ ॥
महा क्रुध कै क्रोध को बान मार्यो ॥

अतीव क्रुद्धः सन् सः बाणं ('क्रोध' इति नाम्नः योद्धाय) निपातितवान्।

ਖਿਸ੍ਰਯੋ ਬ੍ਰਹਮ ਦੋਖਾਦਿ ਸਰਬੰ ਪ੍ਰਹਾਰ੍ਯੋ ॥੩੧੭॥
खिस्रयो ब्रहम दोखादि सरबं प्रहार्यो ॥३१७॥

स करोधं बाणं चैवं च सर्वदुःखानि कोपेन नाशयत् ॥९०.३१७॥

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਸੁ ਦ੍ਰੋਹ ਅਉ ਹੰਕਾਰ ਕੋ ਹਜਾਰ ਬਾਨ ਸੋ ਹਨ੍ਯੋ ॥
सु द्रोह अउ हंकार को हजार बान सो हन्यो ॥

द्रोहः (दुर्भावः) अहङ्कारः (अहङ्कारः) च बाणसहस्रेण हतः

ਦਰਿਦ੍ਰ ਅਸੰਕ ਮੋਹ ਕੋ ਨ ਚਿਤ ਮੈ ਕਛ ਗਨ੍ਯੋ ॥
दरिद्र असंक मोह को न चित मै कछ गन्यो ॥

न किञ्चित् अपि ध्यानं दत्तं, न किञ्चित् अपि, दरिदारतस्य (आलस्य) मोहस्य (सङ्गस्य) च ।

ਅਸੋਚ ਅਉ ਕੁਮੰਤ੍ਰਤਾ ਅਨੇਕ ਬਾਨ ਸੋ ਹਤ੍ਰਯੋ ॥
असोच अउ कुमंत्रता अनेक बान सो हत्रयो ॥

अशोचः (अशुद्धिः) कुमन्तर्णः (दुष्टपरामर्शः) च बहुभिः बाणैः नष्टाः च

ਕਲੰਕ ਕੌ ਨਿਸੰਕ ਹ੍ਵੈ ਸਹੰਸ੍ਰ ਸਾਇਕੰ ਛਤ੍ਰਯੋ ॥੩੧੮॥
कलंक कौ निसंक ह्वै सहंस्र साइकं छत्रयो ॥३१८॥

कलङ्कः (कलङ्कः) अभयेन बाणसहस्रेण विदारितः।।९१।३१८।।

ਕ੍ਰਿਤਘਨਤਾ ਬਿਸ੍ਵਾਸਘਾਤ ਮਿਤ੍ਰਘਾਤ ਮਾਰ੍ਯੋ ॥
क्रितघनता बिस्वासघात मित्रघात मार्यो ॥

कृतघण्ट (अकृतघ्नता), विश्वसघाट (विश्वासभंग) मित्रघाट (अमित्रता) च अपि मारिताः

ਸੁ ਰਾਜ ਦੋਖ ਬ੍ਰਹਮ ਦੋਖ ਬ੍ਰਹਮ ਅਸਤ੍ਰ ਝਾਰ੍ਯੋ ॥
सु राज दोख ब्रहम दोख ब्रहम असत्र झार्यो ॥

ब्रह्मदोषश्च राजदोषश्च ब्रह्मास्त्रेण सह समाप्तौ।

ਉਚਾਟ ਮਾਰਣਾਦਿ ਬਸਿਕਰਣ ਕੋ ਸਰੰ ਹਨ੍ਯੋ ॥
उचाट मारणादि बसिकरण को सरं हन्यो ॥

उच्चतनं, मारणं, वशीकर्णं इत्यादयः बाणैः हताः

ਬਿਖਾਧ ਕੋ ਬਿਖਾਧ ਕੈ ਨ ਬ੍ਰਿਧ ਤਾਹਿ ਕੋ ਗਨ੍ਯੋ ॥੩੧੯॥
बिखाध को बिखाध कै न ब्रिध ताहि को गन्यो ॥३१९॥

विषाद (द्वेष) यद्यपि पुरातनं मन्यते तथापि ws न मुक्तम्।92.319।

ਭਜੇ ਰਥੀ ਹਈ ਗਜੀ ਸੁ ਪਤਿ ਤ੍ਰਾਸ ਧਾਰਿ ਕੈ ॥
भजे रथी हई गजी सु पति त्रास धारि कै ॥

सूतश्चाश्वाश्वाश्च भीता पलायिताः

ਭਜੇ ਰਥੀ ਮਹਾਰਥੀ ਸੁ ਲਾਜ ਕੋ ਬਿਸਾਰਿ ਕੈ ॥
भजे रथी महारथी सु लाज को बिसारि कै ॥

लज्जां त्यक्त्वा तस्याः महारथस्वामिनः पलायिताः |

ਅਸੰਭ ਜੁਧ ਜੋ ਭਯੋ ਸੁ ਕੈਸ ਕੇ ਬਤਾਈਐ ॥
असंभ जुध जो भयो सु कैस के बताईऐ ॥

असम्भवं घोरं च युद्धं कथं कृतम् इति कथं वर्णयितव्यम् ?

ਸਹੰਸ ਬਾਕ ਜੋ ਰਟੈ ਨ ਤਤ੍ਰ ਪਾਰ ਪਾਈਐ ॥੩੨੦॥
सहंस बाक जो रटै न तत्र पार पाईऐ ॥३२०॥

यदि स एव शतशः सहस्रशः वा प्रकीर्तितः तदापि तस्य माहात्म्यान्तः ज्ञातुं न शक्यते ॥९३.३२०॥

ਕਲੰਕ ਬਿਭ੍ਰਮਾਦਿ ਅਉ ਕ੍ਰਿਤਘਨ ਤਾਹਿ ਕੌ ਹਨ੍ਯੋ ॥
कलंक बिभ्रमादि अउ क्रितघन ताहि कौ हन्यो ॥

कलङ्कं विभारं कृतघण्टादीनि च हतानि

ਬਿਖਾਦ ਬਿਪਦਾਦਿ ਕੋ ਕਛੂ ਨ ਚਿਤ ਮੈ ਗਨ੍ਯੋ ॥
बिखाद बिपदादि को कछू न चित मै गन्यो ॥

न किमपि ध्यानं दत्तम्, किञ्चित् अपि VISHAD, VIPDA इत्यादिषु।

ਸੁ ਮਿਤ੍ਰਦੋਖ ਰਾਜਦੋਖ ਈਰਖਾਹਿ ਮਾਰਿ ਕੈ ॥
सु मित्रदोख राजदोख ईरखाहि मारि कै ॥

मित्रदोष, राजदोष, इर्श आदि वध के बाद।

ਉਚਾਟ ਅਉ ਬਿਖਾਧ ਕੋ ਦਯੋ ਰਣੰ ਨਿਕਾਰਿ ਕੈ ॥੩੨੧॥
उचाट अउ बिखाध को दयो रणं निकारि कै ॥३२१॥

उच्चतनं विशदं च रणक्षेत्रात् बहिः निष्कासितम्।९४।३२१

ਗਿਲਾਨਿ ਕੋਪ ਮਾਨ ਅਪ੍ਰਮਾਨ ਬਾਨ ਸੋ ਹਨ੍ਯੋ ॥
गिलानि कोप मान अप्रमान बान सो हन्यो ॥

गलानि (द्वेषः) बहुभिः बाणैः विद्धः आसीत्

ਅਨਰਥ ਕੋ ਸਮਰਥ ਕੈ ਹਜਾਰ ਬਾਨ ਸੋ ਝਨ੍ਰਯੋ ॥
अनरथ को समरथ कै हजार बान सो झन्रयो ॥

अनर्थः पूर्णशक्त्या बाणसहस्रेण विदारितः |

ਕੁਚਾਰ ਕੋ ਹਜਾਰ ਬਾਨ ਚਾਰ ਸੋ ਪ੍ਰਹਾਰ੍ਯੋ ॥
कुचार को हजार बान चार सो प्रहार्यो ॥

कुचलं सहस्रेण सूक्ष्मबाणैः प्रहृतम् |

ਕੁਕਸਟ ਅਉ ਕੁਕ੍ਰਿਆ ਕੌ ਭਜਾਇ ਤ੍ਰਾਸੁ ਡਾਰ੍ਯੋ ॥੩੨੨॥
कुकसट अउ कुक्रिआ कौ भजाइ त्रासु डार्यो ॥३२२॥

काशत् कुत्रियौ च पलायितौ ॥९५.३२२॥

ਛਪਯ ਛੰਦ ॥
छपय छंद ॥

चपाई स्तन्जा

ਅਤਪ ਬੀਰ ਕਉ ਤਾਕਿ ਬਾਨ ਸਤਰਿ ਮਾਰੇ ਤਪ ॥
अतप बीर कउ ताकि बान सतरि मारे तप ॥

तपस्यः सप्ततिः बाणान् आतपं प्रयोजयति स्म |

ਨਵੇ ਸਾਇਕਨਿ ਸੀਲ ਸਹਸ ਸਰ ਹਨੈ ਅਜਪ ਜਪ ॥
नवे साइकनि सील सहस सर हनै अजप जप ॥

शीलः नवतिभिः बाणैः प्रयुक्तः जापः अजापं प्रति बाणसहस्रं प्रहारं कृतवान्,

ਬੀਸ ਬਾਣ ਕੁਮਤਹਿ ਤੀਸ ਕੁਕਰਮਹਿ ਭੇਦ੍ਯੋ ॥
बीस बाण कुमतहि तीस कुकरमहि भेद्यो ॥

कुमत् विंशतिभिः बाणैः कुकरं त्रिंशत् बाणैः |

ਦਸ ਸਾਇਕ ਦਾਰਿਦ੍ਰ ਕਾਮ ਕਈ ਬਾਣਨਿ ਛੇਦ੍ਯੋ ॥
दस साइक दारिद्र काम कई बाणनि छेद्यो ॥

दारिदर्ते दश बाणाः कामं बहुभिः बाणैः विद्धः |

ਬਹੁ ਬਿਧਿ ਬਿਰੋਧ ਕੋ ਬਧ ਕੀਯੋ ਅਬਿਬੇਕਹਿ ਸਰ ਸੰਧਿ ਰਣਿ ॥
बहु बिधि बिरोध को बध कीयो अबिबेकहि सर संधि रणि ॥

योद्धा अविवेकः युद्धक्षेत्रे विरोधं योद्धां हतः |

ਰਣਿ ਰੋਹ ਕ੍ਰੋਹ ਕਰਵਾਰ ਗਹਿ ਇਮ ਸੰਜਮ ਬੁਲ੍ਯੋ ਬਯਣ ॥੩੨੩॥
रणि रोह क्रोह करवार गहि इम संजम बुल्यो बयण ॥३२३॥

सञ्जमः खड्गहस्ते गृहीत्वा रणक्षेत्रे क्रुद्धः सन् अवदत्।९६।३२३।

ਅਰੁਣ ਪਛਮਹਿ ਉਗ੍ਵੈ ਬਰੁਣੁ ਉਤਰ ਦਿਸ ਤਕੈ ॥
अरुण पछमहि उग्वै बरुणु उतर दिस तकै ॥

पश्चिमे सूर्योदयः वा उत्तराद् मेघाः आगन्तुं आरभन्ते वा

ਮੇਰੁ ਪੰਖ ਕਰਿ ਉਡੈ ਸਰਬ ਸਾਇਰ ਜਲ ਸੁਕੈ ॥
मेरु पंख करि उडै सरब साइर जल सुकै ॥

यदि मेरुः पर्वतः उड्डीयते सर्वं च समुद्रजलं शुष्कं भवति

ਕੋਲ ਦਾੜ ਕੜਮੁੜੈ ਸਿਮਟਿ ਫਨੀਅਰ ਫਣ ਫਟੈ ॥
कोल दाड़ कड़मुड़ै सिमटि फनीअर फण फटै ॥

कल् दन्ताः नताः शेषनागस्य फणा विपर्यस्तेऽपि च

ਉਲਟਿ ਜਾਨ੍ਰਹਵੀ ਬਹੈ ਸਤ ਹਰੀਚੰਦੇ ਹਟੈ ॥
उलटि जान्रहवी बहै सत हरीचंदे हटै ॥

यदि अपि गङ्गा प्रवहति तथा हरीशचन्द्रः सत्यमार्गं त्यक्त्वा

ਸੰਸਾਰ ਉਲਟ ਪੁਲਟ ਹ੍ਵੈ ਧਸਕਿ ਧਉਲ ਧਰਣੀ ਫਟੈ ॥
संसार उलट पुलट ह्वै धसकि धउल धरणी फटै ॥

जगत् उल्टा भवतु, रजः मज्जतु (पृथिव्यां) पृथिवी च स्फुटतु,

ਸੁਨਿ ਨ੍ਰਿਪ ਅਬਿਬੇਕ ਸੁ ਬਿਬੇਕ ਭਟਿ ਤਦਪਿ ਨ ਲਟਿ ਸੰਜਮ ਹਟੈ ॥੩੨੪॥
सुनि न्रिप अबिबेक सु बिबेक भटि तदपि न लटि संजम हटै ॥३२४॥

उल्लिखितोऽपि वृषभपृष्ठे स्थिरा पृथिवी मज्जनमाना स्फुरति, परन्तु हे राजा अवीवेक, तदापि विवेकस्य वीर-अनुशासनं न पश्चात्तापं करिष्यति।९७।३२४।

ਤੇਰੇ ਜੋਰਿ ਮੈ ਗੁੰਗਾ ਕਹਤਾ ਹੋ ॥
तेरे जोरि मै गुंगा कहता हो ॥

तव बलेन मूकं वदामि।

ਤੇਰਾ ਸਦਕਾ ਤੇਰੀ ਸਰਣਿ ॥
तेरा सदका तेरी सरणि ॥

अहं मूकः तव प्रसादेन वदामि, अहं तव शरणं च यज्ञः अस्मि।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਕੁਪ੍ਰਯੋ ਸੰਜਮੰ ਪਰਮ ਜੋਧਾ ਜੁਝਾਰੰ ॥
कुप्रयो संजमं परम जोधा जुझारं ॥

अतीव युद्धप्रियः योद्धा 'संजम्' क्रुद्धः अस्ति।

ਬਡੋ ਗਰਬਧਾਰੀ ਬਡੋ ਨਿਰਬਿਕਾਰੰ ॥
बडो गरबधारी बडो निरबिकारं ॥

महान् योद्धा संजमः क्रुद्धः अभवत् सः गर्वितः दुष्टः च आसीत्

ਅਨੰਤਾਸਤ੍ਰ ਲੈ ਕੈ ਅਨਰਥੈ ਪ੍ਰਹਾਰ੍ਯੋ ॥
अनंतासत्र लै कै अनरथै प्रहार्यो ॥

(सः) अनन्त-अस्त्रेण 'अनर्थ' हतवान्।

ਅਨਾਦਤ ਕੇ ਅੰਗ ਕੋ ਛੇਦ ਡਾਰ੍ਯੋ ॥੩੨੫॥
अनादत के अंग को छेद डार्यो ॥३२५॥

असंख्यबाहुमुदाहृत्य अनर्थं आक्रम्य अनादतस्य अङ्गानि विदारयन्।।९८।३२५।।

ਤੇਰੇ ਜੋਰਿ ਕਹਤ ਹੌ ॥
तेरे जोरि कहत हौ ॥

अहं भवतः शक्तिना वदामि :

ਇਸੋ ਜੁਧੁ ਬੀਤ੍ਯੋ ਕਹਾ ਲੌ ਸੁਨਾਊ ॥
इसो जुधु बीत्यो कहा लौ सुनाऊ ॥

एतादृशं युद्धम् आसीत् कियत्पर्यन्तं मया तस्य वर्णनं कर्तव्यम् ?

ਰਟੋ ਸਹੰਸ ਜਿਹਵਾ ਨ ਤਉ ਅੰਤ ਪਾਊ ॥
रटो सहंस जिहवा न तउ अंत पाऊ ॥

सहस्रभाषया यदि वदामि तदापि अन्तं ज्ञातुं न शक्नोमि

ਦਸੰ ਲਛ ਜੁਗ੍ਰਯੰ ਸੁ ਬਰਖੰ ਅਨੰਤੰ ॥
दसं लछ जुग्रयं सु बरखं अनंतं ॥

दशकोटियुगानि अनन्तवर्षाणि च