'न निवर्तयेत् चिकित्सां रोगेन सह सङ्गतिं कर्तव्यं न च निवर्तयेत्।'
'वैदं धात्रीं गुरुं मित्रं च न गुप्तं व्याधिं धारयेत्।'
'न कश्चित् अन्यः अस्ति यस्य कृते वयं मनः उद्घाटयितुं शक्नुमः।'(7)
कबित्
मण्डूकानां सन्तानं भक्षयितुं सा तं कृतवती। मूलीरोपणार्थं क्षेत्रे कार्यं कर्तुं कृतवान्। चप्पलैः शिरः ताडयित्वा मेषं चरितुं बहिः प्रेषितवान्।
रजसा विकीर्णं शिरः मुण्डितं श्मश्रुं च तस्य स्थितिः अवर्णनीया अभवत् ।
सः पट्टिकायुक्तं कोटं धारयन् याचयितुम् गृहात् बहिः क्षिप्तः।
स्त्री युक्तिं प्रदर्शितवती, कान्ती तं मूर्खं कृत्वा बहिः कृतवान्1।(8)
चौपाई
यदा सः भिक्षाटनं कृत्वा प्रत्यागतवान् तदा सः तं (युसफखानः) तत्र न प्राप्नोत् ।
सः पृष्टवान्-'येन मम चिकित्सा कृता, .
यः मम रोगं संकुचितवान्, सः कुत्र गतः?'
दयां, मूर्खः वास्तविकं प्रेरणाम् अवगन्तुं न शक्तवान्।(9)
अथ (सा) स्त्री एवं वचनं प्राह।
हे मित्र ! (अहं) वदामि, शृणुत।
यस्य हस्ते सिद्धं औषधं आगच्छति, .
दत्त्वा आकारं न दर्शयति। १०.
दोहिरा
(सा अवदत्,) 'शुभमात्रेण सरीसृपमोहकौषधपुरुषाश्च लभ्यन्ते च
ते चिकित्सां सूचयित्वा पलायन्ते। 'पश्चात् ते न अनुसन्धानं भवन्ति।' (११) ९.
चौपाई
सः मूर्खः तां विश्वसनीयं मन्यते स्म
तथा वास्तविकं प्रयोजनं अवगन्तुं न प्रयतितवान्।
तस्य महतीं दुर्बलतां निवारयितुं सा साहाय्यं कृतवती इति मत्वा ।
सः तां अधिकं प्रेम कर्तुं आरब्धवान् । (१२) ९.
राजा मन्त्री च शुभचृतारसंवादस्य सप्तमः दृष्टान्तः, आशीर्वादेन समाप्तः। (7)(145) इति ।
दोहिरा
अकबराबाद-नगरे एकः स्त्रियः सत्कर्म-विहीनः आसीत् ।
मायाविमोहेषु च सुविज्ञता च ॥(I)
सा कुँवर अनुराग मति इति नाम्ना प्रसिद्धा आसीत् तथा च तस्य पत्नयः अपि
देवाः दानवः च ताम् ईर्ष्याम् अकरोत्।(2)
अरिल्
सा नित्यं प्रवृत्ता आसीत्
पश्चातापं विना भावुकं प्रेम्णः।
सईदः, शेखः, पठानाः, मुगलाः च बहुधा
आगत्य तस्याः समीपं गत्वा मैथुनं कृत्वा तेषां गृहं गतः।(3)
दोहिरा
एवं ते तं नित्यं रमयन्ति स्म ।
एवं नित्यमागत्य संभोगं कृत्वा स्वगृहं गच्छन्ति स्म।(4)
प्रथमत्रिमासे सईदः, द्वितीये शेखः,
मुगलः तृतीये चतुर्थे च पठानम् आगतः, तया सह मैथुनं कर्तुं।(5)
चौपाई
वारं विस्मृत्य एकस्मिन् दिने पठानः अन्येभ्यः पूर्वं प्रविष्टः ।
तस्य अनुसरणं कृत्वा सईदः अपि प्रविष्टवान् ।
सा पथं शय्यायाः अधः निगूढं कर्तुं अन् कृतवती
सईदं च आलिंगनेन गृहीतवान्।( 6)
प्रसंगवशं सईदस्य अनन्तरमेव शेखः अन्तः गतः,
सा च सईदं तृणेषु निगूढवती।