वर्षातूफान इव च बाणान् निर्गन्तुम् आरब्धवान्।(८४)
दक्षिणे वामे च हस्तौ द्रुतं कृत्वा ।
सः चीनीयधनुषं प्रयुज्य आकाशगर्जनं कृतवान्।(85)
कः-एवं शूलेन प्रहृतः, २.
द्विधा वा चतुर्धा वा विदीर्णः ॥(८६)
सा तं ग्रहीतुम् इच्छति स्म यथा गृध्रः स्वशिकारं गृह्णाति,
रक्तसरीसृपश्च वीरवेष्टितः।(८७)
बाणानां तीव्रता तावत् महती आसीत्,
मृत्तिका रक्तेन सिक्तवती इति।(८८)
सर्वं दिवसं बाणवृष्टिः, .
किन्तु कोऽपि विजयी न निर्गतवान्।(८९)
शूराः श्रान्ताः श्रान्ताः अभवन्,
वन्ध्यायां च समतलं पतितुं आरब्धवान्।(90)
रोमस्य सम्राट् महान् (सूर्यः) तस्य मुखं आच्छादितवान्,
अन्ये च राजा (चन्द्रः) शीतलतया राज्यं गृहीतवान्।(91)
अस्मिन् युद्धे कोऽपि आरामं न प्राप्नोत् ।
उभयपक्षं च मृतशरीर इव समतलं क्षिपन्तम्।(92)।
परन्तु परदिने पुनः उभौ सजीवौ अभवताम्,
यथा च ग्राहाः परस्परं प्रवहन्ति स्म।(93)
उभयतः शरीराणि विदीर्णानि, .
तेषां च वक्षःस्थलौ रक्तभारितम्।(94)
कृष्णग्राह इव नृत्यन्तः आगच्छन्ति स्म,
बङ्गशदेशस्य च अष्टपक्षिणः।(९५)
लोपपक्षः कृष्णाः बिन्दुयुक्ताः च अश्वाः ।
मयूर इव नृत्यन् आगतवान्।(९६)
नानाविधाः कवचाः, २.
विदीर्णाः विदारिताः युद्धे ॥(९७)
बाणानां तीव्रता तावत् उग्रा आसीत्,
स वह्निः कवचेभ्यः निर्गन्तुम् आरब्धवान्।(98)
सिंहा इव नृत्यं प्रारब्धा शूराः ।
अश्वानाम् खुरैश्च मृत्तिकायाः पृष्ठा इव मृत्तिका।(९९)
वह्निः तावत् बाणवृष्टिभिः मुक्तः अभवत्,
यद् बुद्धिः चित्तान् त्यक्त्वा, इन्द्रियाणि च विरामं गृहीतवन्तः।(100)
उभयपक्षः तावत्पर्यन्तं लीनः आसीत्,
तेषां खड्गाः खड्गाः सर्वे रिक्ताः च इति ।(१०१)
प्रभातात् सायंपर्यन्तं युद्धं कुर्वन्ति स्म ।
यथा तेषां भोजनं ग्रहीतुं समयः नासीत्, ते समतलं पतितवन्तः।(102)
श्रान्तेन च तान् सर्वथा निष्कासिताः आसन्,
यतः ते द्वौ सिंहौ गृध्रौ द्वौ वा सिंहौ इव युध्यमानौ आस्ताम्।(१०३)
यदा दासः स्वर्णशिखां हृतवान् (सूर्यस्तम्भनम्)।
विश्वं च तमसा आवृतम्,(104)
अथ तृतीयेऽहनि सूर्यः विजयं प्राप्य निर्गतः ।
चन्द्रमिव च सर्वं दृश्यम् अभवत्।(105)
पुनः युद्धस्थले ते सजगाः अभवन् ।
प्रारब्धा च बाणान् क्षिप्य बन्दुकान् विदारयितुं च।(106)।
युद्धं पुनः प्रज्वलितम्,
द्वादशसहस्राणि च गजानि नष्टानि अभवन्।(107)
सप्तशतसहस्राणि हताः, २.