श्री दसम् ग्रन्थः

पुटः - 1404


ਬ ਕੈਬਰ ਕਮਾ ਕਰਦ ਬਾਰਸ਼ ਕਰੀਮ ॥੮੪॥
ब कैबर कमा करद बारश करीम ॥८४॥

वर्षातूफान इव च बाणान् निर्गन्तुम् आरब्धवान्।(८४)

ਚਪੋ ਰਾਸਤ ਓ ਕਰਦ ਖ਼ਮ ਕਰਦ ਰਾਸਤ ॥
चपो रासत ओ करद क़म करद रासत ॥

दक्षिणे वामे च हस्तौ द्रुतं कृत्वा ।

ਗਰੇਵੇ ਕਮਾ ਚਰਖ਼ ਚੀਨੀ ਬਿਖ਼ਾਸਤ ॥੮੫॥
गरेवे कमा चरक़ चीनी बिक़ासत ॥८५॥

सः चीनीयधनुषं प्रयुज्य आकाशगर्जनं कृतवान्।(85)

ਹਰਾ ਕਸ ਕਿ ਨੇਜ਼ਹ ਬਿਅਫ਼ਤਾਦ ਮੁਸ਼ਤ ॥
हरा कस कि नेज़ह बिअफ़ताद मुशत ॥

कः-एवं शूलेन प्रहृतः, २.

ਦੁਤਾ ਗਸ਼ਤ ਮੁਸ਼ਤੇ ਹਮੀ ਚਾਰ ਗਸ਼ਤ ॥੮੬॥
दुता गशत मुशते हमी चार गशत ॥८६॥

द्विधा वा चतुर्धा वा विदीर्णः ॥(८६)

ਬਿਯਾਵੇਖ਼ਤ ਬਾ ਦੀਗਰੇ ਬਾਜ਼ ਪਰ ॥
बियावेक़त बा दीगरे बाज़ पर ॥

सा तं ग्रहीतुम् इच्छति स्म यथा गृध्रः स्वशिकारं गृह्णाति,

ਚੁ ਸੁਰਖ਼ ਅਜ਼ਦਹਾ ਬਰ ਹਮੀ ਸ਼ੇਰ ਨਰ ॥੮੭॥
चु सुरक़ अज़दहा बर हमी शेर नर ॥८७॥

रक्तसरीसृपश्च वीरवेष्टितः।(८७)

ਚੁਨਾ ਬਾਨ ਅਫ਼ਤਾਦ ਤੀਰੋ ਤੁਫ਼ੰਗ ॥
चुना बान अफ़ताद तीरो तुफ़ंग ॥

बाणानां तीव्रता तावत् महती आसीत्,

ਜ਼ਿਮੀ ਕੁਸ਼ਤ ਗਾਨਸ਼ ਸ਼ੁਦਹ ਲਾਲਹ ਰੰਗ ॥੮੮॥
ज़िमी कुशत गानश शुदह लालह रंग ॥८८॥

मृत्तिका रक्तेन सिक्तवती इति।(८८)

ਕੁਨਦ ਤੀਰ ਬਾਰਾਨ ਰੋਜ਼ੇ ਤਮਾਮ ॥
कुनद तीर बारान रोज़े तमाम ॥

सर्वं दिवसं बाणवृष्टिः, .

ਕਸੇ ਰਾ ਨ ਗਸ਼ਤੀਦ ਮਕਸੂਦ ਕਾਮ ॥੮੯॥
कसे रा न गशतीद मकसूद काम ॥८९॥

किन्तु कोऽपि विजयी न निर्गतवान्।(८९)

ਅਜ਼ੋ ਜੰਗ ਜ਼ੋ ਮਾਦਗੀ ਮਾਦਹ ਗਸ਼ਤ ॥
अज़ो जंग ज़ो मादगी मादह गशत ॥

शूराः श्रान्ताः श्रान्ताः अभवन्,

ਬਿਅਫ਼ਤਾਦ ਹਰਦੋ ਦਰ ਆ ਪਹਿਨ ਦਸਤ ॥੯੦॥
बिअफ़ताद हरदो दर आ पहिन दसत ॥९०॥

वन्ध्यायां च समतलं पतितुं आरब्धवान्।(90)

ਸ਼ਹਿਨਸ਼ਾਹਿ ਰੂਮੀ ਸਿਪਰ ਦਾਦ ਰੋਇ ॥
शहिनशाहि रूमी सिपर दाद रोइ ॥

रोमस्य सम्राट् महान् (सूर्यः) तस्य मुखं आच्छादितवान्,

ਦਿਗ਼ਰ ਸ਼ਾਹਿ ਪੈਦਾ ਸ਼ੁਦਹ ਨੇਕ ਖ਼ੋਇ ॥੯੧॥
दिग़र शाहि पैदा शुदह नेक क़ोइ ॥९१॥

अन्ये च राजा (चन्द्रः) शीतलतया राज्यं गृहीतवान्।(91)

ਨ ਦਰ ਜੰਗ ਆਸੂਦਹ ਸ਼ੁਦ ਯਕ ਜ਼ਮਾ ॥
न दर जंग आसूदह शुद यक ज़मा ॥

अस्मिन् युद्धे कोऽपि आरामं न प्राप्नोत् ।

ਬਿਅਫ਼ਤਾਦ ਹਰਦੋ ਚੁਨੀ ਕੁਸ਼ਤਗਾ ॥੯੨॥
बिअफ़ताद हरदो चुनी कुशतगा ॥९२॥

उभयपक्षं च मृतशरीर इव समतलं क्षिपन्तम्।(92)।

ਦਿਗ਼ਰ ਰੋਜ਼ ਬਰਖ਼ਾਸਤ ਹਰਦੋ ਬਜੰਗ ॥
दिग़र रोज़ बरक़ासत हरदो बजंग ॥

परन्तु परदिने पुनः उभौ सजीवौ अभवताम्,

ਬਿਆਵੇਖ਼ਤ ਬਾ ਯਕ ਦਿਗ਼ਰ ਚੂੰ ਨਿਹੰਗ ॥੯੩॥
बिआवेक़त बा यक दिग़र चूं निहंग ॥९३॥

यथा च ग्राहाः परस्परं प्रवहन्ति स्म।(93)

ਵਜ਼ਾ ਹਰਦੁ ਤਨ ਕੂਜ਼ਹਗਾਨੇ ਸ਼ੁਦਹ ॥
वज़ा हरदु तन कूज़हगाने शुदह ॥

उभयतः शरीराणि विदीर्णानि, .

ਕਜ਼ਾ ਸੀਨਹ ਗਾਹੀਨ ਅਰਵਾ ਸ਼ੁਦਹ ॥੯੪॥
कज़ा सीनह गाहीन अरवा शुदह ॥९४॥

तेषां च वक्षःस्थलौ रक्तभारितम्।(94)

ਬ ਰਖ਼ਸ਼ ਅੰਦਰ ਆਮਦ ਚੁ ਮੁਸ਼ਕੀ ਨਿਹੰਗ ॥
ब रक़श अंदर आमद चु मुशकी निहंग ॥

कृष्णग्राह इव नृत्यन्तः आगच्छन्ति स्म,

ਬਸੇ ਬੰਗਸੀ ਬੋਜ਼ ਬੰਗੋ ਪਿਲੰਗ ॥੯੫॥
बसे बंगसी बोज़ बंगो पिलंग ॥९५॥

बङ्गशदेशस्य च अष्टपक्षिणः।(९५)

ਕਿ ਅਬਲਕ ਸਿਯਾਹ ਅਬਲਕੋ ਬੋਜ਼ ਬੋਰ ॥
कि अबलक सियाह अबलको बोज़ बोर ॥

लोपपक्षः कृष्णाः बिन्दुयुक्ताः च अश्वाः ।

ਬ ਰਖ਼ਸ਼ ਅੰਦਰ ਆਮਦ ਚੁ ਤਾਊਸ ਮੋਰ ॥੯੬॥
ब रक़श अंदर आमद चु ताऊस मोर ॥९६॥

मयूर इव नृत्यन् आगतवान्।(९६)

ਜ਼ਿਰਹ ਪਾਰਹ ਸ਼ੁਦ ਖ਼ੋਦ ਵ ਖ਼ੁਫ਼ਤਾ ਬਜੰਗ ॥
ज़िरह पारह शुद क़ोद व क़ुफ़ता बजंग ॥

नानाविधाः कवचाः, २.

ਜ਼ਿ ਬਕਤਰ ਜ਼ਿ ਬਰਗ਼ਸ਼ਤਵਾ ਬਾ ਖ਼ੁਦੰਗ ॥੯੭॥
ज़ि बकतर ज़ि बरग़शतवा बा क़ुदंग ॥९७॥

विदीर्णाः विदारिताः युद्धे ॥(९७)

ਚੁਨਾ ਤੀਰ ਬਾਰਾ ਸ਼ਵਦ ਕਾਰਜ਼ਾਰ ॥
चुना तीर बारा शवद कारज़ार ॥

बाणानां तीव्रता तावत् उग्रा आसीत्,

ਜ਼ਿ ਬਕਤਰ ਜ਼ਿ ਜ਼ਿਰਹਾ ਬਰਾਰਦ ਸ਼ਰਾਰ ॥੯੮॥
ज़ि बकतर ज़ि ज़िरहा बरारद शरार ॥९८॥

स वह्निः कवचेभ्यः निर्गन्तुम् आरब्धवान्।(98)

ਬ ਰਖ਼ਸ਼ ਅੰਦਰ ਆਮਦ ਚੁ ਸ਼ੇਰੇ ਨਿਹੰਗ ॥
ब रक़श अंदर आमद चु शेरे निहंग ॥

सिंहा इव नृत्यं प्रारब्धा शूराः ।

ਜ਼ਿਮੀ ਗਸ਼ਤ ਸ਼ੁਦ ਹਮ ਚੁ ਪੁਸ਼ਤੇ ਪਿਲੰਗ ॥੯੯॥
ज़िमी गशत शुद हम चु पुशते पिलंग ॥९९॥

अश्वानाम् खुरैश्च मृत्तिकायाः पृष्ठा इव मृत्तिका।(९९)

ਚੁਨਾ ਜ਼੍ਰਯਾਦਹ ਸ਼ੁਦ ਆਤਸ਼ੇ ਤੀਰ ਬਾਰ ॥
चुना ज़्रयादह शुद आतशे तीर बार ॥

वह्निः तावत् बाणवृष्टिभिः मुक्तः अभवत्,

ਕਿ ਅਕਲ ਅਜ਼ ਮਗ਼ਜ਼ ਰਫ਼ਤ ਹੋਸ਼ ਅਜ਼ ਦਿਯਾਰ ॥੧੦੦॥
कि अकल अज़ मग़ज़ रफ़त होश अज़ दियार ॥१००॥

यद् बुद्धिः चित्तान् त्यक्त्वा, इन्द्रियाणि च विरामं गृहीतवन्तः।(100)

ਚੁਨਾ ਆਵੇਖ਼ਤ ਹਰਦੋ ਹੁਮਾ ਜਾਇ ਜੰਗ ॥
चुना आवेक़त हरदो हुमा जाइ जंग ॥

उभयपक्षः तावत्पर्यन्तं लीनः आसीत्,

ਕਿ ਤੇਗ਼ ਅਜ਼ ਮਿਯਾ ਗਸ਼ਤ ਤਰਕਸ਼ ਖਤੰਗ ॥੧੦੧॥
कि तेग़ अज़ मिया गशत तरकश खतंग ॥१०१॥

तेषां खड्गाः खड्गाः सर्वे रिक्ताः च इति ।(१०१)

ਚੁਨਾ ਜੰਗ ਕਰਦੰਦ ਸੁਬਹ ਤਾਬ ਸ਼ਾਮ ॥
चुना जंग करदंद सुबह ताब शाम ॥

प्रभातात् सायंपर्यन्तं युद्धं कुर्वन्ति स्म ।

ਬਿ ਅਫ਼ਤਾਦ ਮੁਰਛਤ ਨ ਖ਼ੁਰਦੰਦ ਤਆਮ ॥੧੦੨॥
बि अफ़ताद मुरछत न क़ुरदंद तआम ॥१०२॥

यथा तेषां भोजनं ग्रहीतुं समयः नासीत्, ते समतलं पतितवन्तः।(102)

ਜਿ ਖ਼ੁਦ ਮਾਦਹ ਸ਼ੁਦ ਹਰਦੁ ਦਰ ਜਾਇ ਜੰਗ ॥
जि क़ुद मादह शुद हरदु दर जाइ जंग ॥

श्रान्तेन च तान् सर्वथा निष्कासिताः आसन्,

ਚੁ ਸ਼ੇਰੋ ਯੀਆਨੋ ਚੁ ਬਾਜ਼ਾ ਪਿਲੰਗ ॥੧੦੩॥
चु शेरो यीआनो चु बाज़ा पिलंग ॥१०३॥

यतः ते द्वौ सिंहौ गृध्रौ द्वौ वा सिंहौ इव युध्यमानौ आस्ताम्।(१०३)

ਚੁ ਹਬਸ਼ੀ ਬਰੁਦ ਦੁਜ਼ਦ ਦੀਨਾਰ ਜ਼ਰਦ ॥
चु हबशी बरुद दुज़द दीनार ज़रद ॥

यदा दासः स्वर्णशिखां हृतवान् (सूर्यस्तम्भनम्)।

ਜਹਾ ਗਸ਼ਤ ਚੂੰ ਗੁੰਬਜ਼ੇ ਦੂਦ ਗਰਦ ॥੧੦੪॥
जहा गशत चूं गुंबज़े दूद गरद ॥१०४॥

विश्वं च तमसा आवृतम्,(104)

ਸਿਯਮ ਰੋਜ਼ ਚੌਗਾ ਬਿਬੁਰਦ ਆਫ਼ਤਾਬ ॥
सियम रोज़ चौगा बिबुरद आफ़ताब ॥

अथ तृतीयेऽहनि सूर्यः विजयं प्राप्य निर्गतः ।

ਜਹਾ ਗਸ਼ਤ ਚੂੰ ਰਉਸ਼ਨਸ਼ ਮਾਹਿਤਾਬ ॥੧੦੫॥
जहा गशत चूं रउशनश माहिताब ॥१०५॥

चन्द्रमिव च सर्वं दृश्यम् अभवत्।(105)

ਬੁ ਬਰਖ਼ਾਸਤ ਹਰਦੋ ਅਜ਼ੀਂ ਜਾਇ ਜੰਗ ॥
बु बरक़ासत हरदो अज़ीं जाइ जंग ॥

पुनः युद्धस्थले ते सजगाः अभवन् ।

ਰਵਾ ਕਰਦ ਹਰ ਸੂਇ ਤੀਰੋ ਤੁਫ਼ੰਗ ॥੧੦੬॥
रवा करद हर सूइ तीरो तुफ़ंग ॥१०६॥

प्रारब्धा च बाणान् क्षिप्य बन्दुकान् विदारयितुं च।(106)।

ਚੁਨਾ ਗਰਮ ਸ਼ੁਦ ਆਤਸ਼ੇ ਕਾਰਜ਼ਾਰ ॥
चुना गरम शुद आतशे कारज़ार ॥

युद्धं पुनः प्रज्वलितम्,

ਕਿ ਫ਼ੀਲੇ ਦੁ ਦਹ ਹਜ਼ਾਰ ਆਮਦ ਬ ਕਾਰ ॥੧੦੭॥
कि फ़ीले दु दह हज़ार आमद ब कार ॥१०७॥

द्वादशसहस्राणि च गजानि नष्टानि अभवन्।(107)

ਬ ਕਾਰ ਆਮਦਹ ਅਸਪ ਹਫ਼ਤ ਸਦ ਹਜ਼ਾਰ ॥
ब कार आमदह असप हफ़त सद हज़ार ॥

सप्तशतसहस्राणि हताः, २.