श्री दसम् ग्रन्थः

पुटः - 829


ਤਾ ਦਿਨ ਤੇ ਪਰ ਨਾਰਿ ਕੌ ਹੇਰਤ ਕਬਹੂੰ ਨਾਹਿ ॥੫੦॥
ता दिन ते पर नारि कौ हेरत कबहूं नाहि ॥५०॥

'स एव निश्चयः मम मनसि तिष्ठति, परस्त्रीम् कदापि न परिचरिष्यामि।'(50)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਖੋੜਸਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੬॥੩੧੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे खोड़समो चरित्र समापतम सतु सुभम सतु ॥१६॥३१५॥अफजूं॥

षोडशदृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१६)(३१५) ९.

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਬੰਦਿਸਾਲ ਨ੍ਰਿਪ ਸੁਤ ਕੋ ਦਿਯੋ ਪਠਾਇ ਕੈ ॥
बंदिसाल न्रिप सुत को दियो पठाइ कै ॥

राजा स्वपुत्रं कारागारं प्रेषितवान्।

ਭੋਰ ਹੋਤ ਪੁਨ ਲਿਯੋ ਸੁ ਨਿਕਟਿ ਬੁਲਾਇ ਕੈ ॥
भोर होत पुन लियो सु निकटि बुलाइ कै ॥

राजा पुत्रं कारागारं प्रेषयित्वा प्रातः पुनः आहूतवान्।

ਮੰਤ੍ਰੀ ਤਬ ਹੀ ਕਥਾ ਉਚਾਰੀ ਆਨਿ ਕੈ ॥
मंत्री तब ही कथा उचारी आनि कै ॥

-49

ਹੋ ਬਢ੍ਯੋ ਭੂਪ ਕੇ ਭਰਮ ਅਧਿਕ ਜਿਯ ਜਾਨਿ ਕੈ ॥੧॥
हो बढ्यो भूप के भरम अधिक जिय जानि कै ॥१॥

ततः मन्त्री अन्यं आख्यानं कथयति स्म, राजा च अधिकं प्रत्ययः अभवत्।(1)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਹਰ ਬਦਖਸਾ ਮੈ ਹੁਤੀ ਏਕ ਮੁਗਲ ਕੀ ਬਾਲ ॥
सहर बदखसा मै हुती एक मुगल की बाल ॥

तत्र मुगलस्य महिला m बडखाशननगरे निवसति स्म।

ਤਾ ਸੌ ਕਿਯਾ ਚਰਿਤ੍ਰ ਤਿਨ ਸੋ ਤੁਮ ਸੁਨਹੁ ਨ੍ਰਿਪਾਲ ॥੨॥
ता सौ किया चरित्र तिन सो तुम सुनहु न्रिपाल ॥२॥

अधुना तस्याः नाटकानां धूर्तं शृणु राजे ॥(२)

ਬਿਤਨ ਮਤੀ ਇਕ ਚੰਚਲਾ ਹਿਤੂ ਮੁਗਲ ਕੀ ਏਕ ॥
बितन मती इक चंचला हितू मुगल की एक ॥

बीतनमति नामिका महिला मुगलं प्रेम्णा पश्यति स्म ।

ਜੰਤ੍ਰ ਮੰਤ੍ਰ ਅਰੁ ਬਸੀਕਰ ਜਾਨਤ ਹੁਤੀ ਅਨੇਕ ॥੩॥
जंत्र मंत्र अरु बसीकर जानत हुती अनेक ॥३॥

नानाविधैर्मायामोहकैः सा च समुपस्थिता आसीत् ।(३) ।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਏਕ ਦਿਵਸ ਤਿਨ ਲੀਨੀ ਸਖੀ ਬੁਲਾਇ ਕੈ ॥
एक दिवस तिन लीनी सखी बुलाइ कै ॥

एकदा सखीं दग्धवान्।

ਪਰਿ ਗਈ ਤਿਨ ਮੈ ਹੋਡ ਸੁ ਐਸੇ ਆਇ ਕੈ ॥
परि गई तिन मै होड सु ऐसे आइ कै ॥

एकदा सा अन्यां स्त्रियं आहूय तया सह पणं निधाय ।

ਕਾਲਿ ਸਜਨ ਕੇ ਬਾਗ ਕਹਿਯੋ ਚਲਿ ਜਾਇਹੋਂ ॥
कालि सजन के बाग कहियो चलि जाइहों ॥

'श्वः, अहम् अनेन मित्रेण सह उद्यानं गमिष्यामि, एतत् यावत् च।'

ਹੋ ਇਹ ਮੂਰਖ ਕੇ ਦੇਖਤ ਭੋਗ ਕਮਾਇ ਹੋ ॥੪॥
हो इह मूरख के देखत भोग कमाइ हो ॥४॥

मूर्खः पश्यति, अन्येन सह प्रेम करिष्यामि।'(4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੁਤੀਯ ਸਖੀ ਐਸੇ ਕਹਿਯੋ ਸੁਨੁ ਸਖੀ ਬਚਨ ਹਮਾਰ ॥
दुतीय सखी ऐसे कहियो सुनु सखी बचन हमार ॥

परन्तु अन्यः अवदत्, 'शृणु मम मित्र! एकेन सह प्रेम करिष्यामि

ਭੋਗ ਕਮੈਹੋ ਯਾਰ ਸੋ ਨਾਰ ਬਧੈਹੌ ਜਾਰ ॥੫॥
भोग कमैहो यार सो नार बधैहौ जार ॥५॥

सहभागी च परं मम कटिबन्धं कुरु।'(5)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਸਤਾਚਲ ਸੂਰਜ ਜਬ ਗਯੋ ॥
असताचल सूरज जब गयो ॥

सायंकाले यदा सूर्यः अस्तं गतः

ਪ੍ਰਾਚੀ ਦਿਸ ਤੇ ਸਸਿ ਪ੍ਰਗਟਯੋ ॥
प्राची दिस ते ससि प्रगटयो ॥

सायंकाले सूर्यास्तस्य चन्द्रोदयस्य च पश्चिमतः ।

ਭਾਗਵਤਿਨ ਉਪਜ੍ਯੋ ਸੁਖ ਭਾਰੋ ॥
भागवतिन उपज्यो सुख भारो ॥

अथ भाग्यवन्तः परमं आरामं प्राप्तवन्तः, किन्तु चन्द्र-

ਬਿਰਹਿਣਿ ਕੌ ਸਾਇਕ ਸਸਿ ਮਾਰੋ ॥੬॥
बिरहिणि कौ साइक ससि मारो ॥६॥

किरणाः विरक्तान् व्यथयन्ति स्म।(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਸਤਾਚਲ ਸੂਰਜ ਗਯੋ ਰਹਿਯੋ ਚੰਦ੍ਰ ਮੰਡਰਾਇ ॥
असताचल सूरज गयो रहियो चंद्र मंडराइ ॥

सूर्यः अस्तं गतः, चन्द्रः च पूर्णतया उड्डीयमानः आसीत् ।

ਲਪਟਿ ਰਹਿਯੋ ਪਿਯ ਤ੍ਰਿਯਨ ਸੋ ਤ੍ਰਿਯਾ ਪਿਯਨ ਲਪਟਾਇ ॥੭॥
लपटि रहियो पिय त्रियन सो त्रिया पियन लपटाइ ॥७॥

स्त्रीपुरुषौ परस्परं आलिंगयितुं प्रवृत्तौ ।(७) ।

ਉਡਗ ਤਗੀਰੀ ਰਵਿ ਅਥਨ ਪ੍ਰਭਾ ਪ੍ਰਵਾਨਾ ਪਾਇ ॥
उडग तगीरी रवि अथन प्रभा प्रवाना पाइ ॥

यथा अमीरस्य अभावे मार्गभ्रष्टाः क्षुद्रपुलिसदलस्य...

ਜਾਨੁਕ ਚੰਦ੍ਰ ਅਮੀਨ ਕੇ ਫਿਰੇ ਬਿਤਾਲੀ ਆਇ ॥੮॥
जानुक चंद्र अमीन के फिरे बिताली आइ ॥८॥

मुख्यं नक्षत्राणि याव सूर्योदयः नक्षत्राणि तिष्ठन्ति।(8)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਅਸਤਾ ਸੋ ਭੋਗਨ ਤਿਨ ਮਾਨੇ ॥
असता सो भोगन तिन माने ॥

(एवं) सूर्यास्तमात्रेण मैथुनं प्रारब्धाः ।

ਚਾਰਿ ਜਾਮ ਘਟਿਕਾ ਇਕ ਜਾਨੇ ॥
चारि जाम घटिका इक जाने ॥

सूर्यास्तेन सह जनाः प्रेम्णा प्रस्थिताः, चत्वारि घडिकाः एकवत् गच्छन्ति स्म ।

ਚੌਥੇ ਜਾਮ ਸੋਇ ਕਰ ਰਹੇ ॥
चौथे जाम सोइ कर रहे ॥

चतुर्घण्टां यावत् सुप्तः अभवत्

ਚਤੁਰਨ ਕੇ ਗ੍ਰੀਵਾ ਕੁਚ ਗਹੇ ॥੯॥
चतुरन के ग्रीवा कुच गहे ॥९॥

चतुर्षु प्रहरेषु दम्पतयः शयनं कृत्वा स्मूचं कुर्वन्ति स्म ।(९)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਾਨ ਖਾਨ ਅਰੁ ਦਾਨ ਹਿਤ ਦਿਨਿ ਦਿਖਿ ਜਗਿ ਹੈ ਰਾਜ ॥
नान खान अरु दान हित दिनि दिखि जगि है राज ॥

आचमस्य, प्रातःभोजनस्य, दानवितरणस्य च दिवसः विश्रामः भवति ।

ਦੁਜਨ ਦਲਨ ਦੀਨੋਧਰਨ ਦੁਸਟਨ ਦਾਹਿਬੇ ਕਾਜ ॥੧੦॥
दुजन दलन दीनोधरन दुसटन दाहिबे काज ॥१०॥

दिवसः मलिनात्मनः प्रलयः पापिनां च संहारं धर्मिणां मुक्तिं च आनयति।(10)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਜਾਨਿ ਪਯਾਨ ਬਿਛੋਹ ਤ੍ਰਿਯਾਨ ਕੇ ਛੋਭ ਬਡ੍ਯੋ ਉਰ ਭੀਤਰ ਭਾਰੀ ॥
जानि पयान बिछोह त्रियान के छोभ बड्यो उर भीतर भारी ॥

रात्रिं व्यतीते सा स्त्री दुःखिता अभवत् ।

ਅੰਚਰ ਡਾਰਿ ਕੈ ਮੋਤਿਨ ਹਾਰ ਦੁਰਾਵਤ ਜਾਨਿ ਭਯੋ ਉਜਿਯਾਰੀ ॥
अंचर डारि कै मोतिन हार दुरावत जानि भयो उजियारी ॥

इव प्रदोषः स्प्रेड्शीट्-सहितः सर्वान् रत्न-आच्छादितं तारकं सञ्चयति स्म ।

ਪਾਨ ਹੂੰ ਪੋਛਤ ਪ੍ਰੀਤਮ ਕੋ ਤਨ ਕੈਸੇ ਰਹੈ ਇਹ ਚਾਹਤ ਪ੍ਯਾਰੀ ॥
पान हूं पोछत प्रीतम को तन कैसे रहै इह चाहत प्यारी ॥

कन्या चन्द्रं शाश्वतं प्रकाशमानं तिष्ठतु इति कामयते स्म यथा सा

ਚੰਦ ਚੜਿਯੋ ਸੁ ਚਹੈ ਚਿਰ ਲੌ ਚਿਤ ਦੇਤ ਦਿਵਾਕਰ ਕੀ ਦਿਸਿ ਗਾਰੀ ॥੧੧॥
चंद चड़ियो सु चहै चिर लौ चित देत दिवाकर की दिसि गारी ॥११॥

तारारूपं श्वेतबिन्दून् आकर्षकं गन्तुं शक्नोति स्म। सा व्यत्ययार्थं सूर्यस्य दुरुपयोगं कृतवती।(11)

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਚਲੋ ਪ੍ਰਾਨ ਪ੍ਯਾਰੇ ਫੁਲੇ ਫੂਲ ਆਛੇ ॥
चलो प्रान प्यारे फुले फूल आछे ॥

(प्रातः जागृत्य कथयति) हे प्रियात्म! आगच्छतु, अतीव सुन्दराणि पुष्पाणि प्रफुल्लितानि सन्ति।

ਦਿਪੈ ਚਾਰੁ ਮਾਨੋ ਢਰੇ ਮੈਨ ਸਾਛੇ ॥
दिपै चारु मानो ढरे मैन साछे ॥

'आगच्छ प्रिये, गच्छामः, सुन्दराणि पुष्पाणि पूर्णतया प्रफुल्लितानि सन्ति।'

ਕਿਧੋ ਗੀਰਬਾਣੇਸਹੂੰ ਕੇ ਸੁਧਾਰੇ ॥
किधो गीरबाणेसहूं के सुधारे ॥

'कन्दस्य ऋजुं बाण इव चुभन्ते।'

ਸੁਨੇ ਕਾਨ ਐਸੇ ਨ ਵੈਸੇ ਨਿਹਾਰੇ ॥੧੨॥
सुने कान ऐसे न वैसे निहारे ॥१२॥

'कृष्णोऽपि तान् न श्रुतवान् न च दृष्टवान् स्यात्।'(12)