'स एव निश्चयः मम मनसि तिष्ठति, परस्त्रीम् कदापि न परिचरिष्यामि।'(50)(1)
षोडशदृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (१६)(३१५) ९.
अरिल्
राजा स्वपुत्रं कारागारं प्रेषितवान्।
राजा पुत्रं कारागारं प्रेषयित्वा प्रातः पुनः आहूतवान्।
-49
ततः मन्त्री अन्यं आख्यानं कथयति स्म, राजा च अधिकं प्रत्ययः अभवत्।(1)
दोहिरा
तत्र मुगलस्य महिला m बडखाशननगरे निवसति स्म।
अधुना तस्याः नाटकानां धूर्तं शृणु राजे ॥(२)
बीतनमति नामिका महिला मुगलं प्रेम्णा पश्यति स्म ।
नानाविधैर्मायामोहकैः सा च समुपस्थिता आसीत् ।(३) ।
अरिल्
एकदा सखीं दग्धवान्।
एकदा सा अन्यां स्त्रियं आहूय तया सह पणं निधाय ।
'श्वः, अहम् अनेन मित्रेण सह उद्यानं गमिष्यामि, एतत् यावत् च।'
मूर्खः पश्यति, अन्येन सह प्रेम करिष्यामि।'(4)
दोहिरा
परन्तु अन्यः अवदत्, 'शृणु मम मित्र! एकेन सह प्रेम करिष्यामि
सहभागी च परं मम कटिबन्धं कुरु।'(5)
चौपाई
सायंकाले यदा सूर्यः अस्तं गतः
सायंकाले सूर्यास्तस्य चन्द्रोदयस्य च पश्चिमतः ।
अथ भाग्यवन्तः परमं आरामं प्राप्तवन्तः, किन्तु चन्द्र-
किरणाः विरक्तान् व्यथयन्ति स्म।(6)
दोहिरा
सूर्यः अस्तं गतः, चन्द्रः च पूर्णतया उड्डीयमानः आसीत् ।
स्त्रीपुरुषौ परस्परं आलिंगयितुं प्रवृत्तौ ।(७) ।
यथा अमीरस्य अभावे मार्गभ्रष्टाः क्षुद्रपुलिसदलस्य...
मुख्यं नक्षत्राणि याव सूर्योदयः नक्षत्राणि तिष्ठन्ति।(8)
चौपाई
(एवं) सूर्यास्तमात्रेण मैथुनं प्रारब्धाः ।
सूर्यास्तेन सह जनाः प्रेम्णा प्रस्थिताः, चत्वारि घडिकाः एकवत् गच्छन्ति स्म ।
चतुर्घण्टां यावत् सुप्तः अभवत्
चतुर्षु प्रहरेषु दम्पतयः शयनं कृत्वा स्मूचं कुर्वन्ति स्म ।(९)
दोहिरा
आचमस्य, प्रातःभोजनस्य, दानवितरणस्य च दिवसः विश्रामः भवति ।
दिवसः मलिनात्मनः प्रलयः पापिनां च संहारं धर्मिणां मुक्तिं च आनयति।(10)
सवैय्य
रात्रिं व्यतीते सा स्त्री दुःखिता अभवत् ।
इव प्रदोषः स्प्रेड्शीट्-सहितः सर्वान् रत्न-आच्छादितं तारकं सञ्चयति स्म ।
कन्या चन्द्रं शाश्वतं प्रकाशमानं तिष्ठतु इति कामयते स्म यथा सा
तारारूपं श्वेतबिन्दून् आकर्षकं गन्तुं शक्नोति स्म। सा व्यत्ययार्थं सूर्यस्य दुरुपयोगं कृतवती।(11)
भुजंग छन्द
(प्रातः जागृत्य कथयति) हे प्रियात्म! आगच्छतु, अतीव सुन्दराणि पुष्पाणि प्रफुल्लितानि सन्ति।
'आगच्छ प्रिये, गच्छामः, सुन्दराणि पुष्पाणि पूर्णतया प्रफुल्लितानि सन्ति।'
'कन्दस्य ऋजुं बाण इव चुभन्ते।'
'कृष्णोऽपि तान् न श्रुतवान् न च दृष्टवान् स्यात्।'(12)