श्री दसम् ग्रन्थः

पुटः - 1116


ਇਹੈ ਆਪਨੇ ਚਿਤ ਬਿਚਾਰਿਯੋ ॥
इहै आपने चित बिचारियो ॥

अतः सः मनसि एवम् चिन्तितवान्।

ਯਾ ਕੌ ਭਲੀ ਭਾਤਿ ਗਹਿ ਤੋਰੋ ॥
या कौ भली भाति गहि तोरो ॥

(अहं) सम्यक् धारयिष्यामि भङ्गयिष्यामि (कामेन क्षीणयिष्यामि इत्यर्थः)।

ਬ੍ਰਾਹਮਨੀ ਹਮ ਨ ਕਛੁ ਛੋਰੋ ॥੩॥
ब्राहमनी हम न कछु छोरो ॥३॥

ब्राह्मणोऽपि न त्यक्ष्यामि (तत्) सर्वथा। ३.

ਏਕ ਸਹਿਚਰੀ ਤਹਾ ਪਠਾਈ ॥
एक सहिचरी तहा पठाई ॥

(राजा) तस्मै दासीं प्रेषितवान्

ਤਰੁਨਿ ਕੁਅਰਿ ਤਨ ਬਾਤ ਜਤਾਈ ॥
तरुनि कुअरि तन बात जताई ॥

तरुणीं च (तस्य मनः) संप्रेषितवान्।

ਆਜੁ ਨ੍ਰਿਪਤਿ ਕੇ ਸਦਨ ਸਿਧਾਰੋ ॥
आजु न्रिपति के सदन सिधारो ॥

(दासी तं व्याख्यात) अद्य राजप्रासादं गच्छतु

ਲਪਟਿ ਲਪਟਿ ਤਿਹ ਸੰਗ ਬਿਹਾਰੋ ॥੪॥
लपटि लपटि तिह संग बिहारो ॥४॥

वेष्टयित्वा च तेन सह संयोजयन्तु। ४.

ਤਰੁਨਿ ਕੁਅਰਿ ਮਨ ਮੈ ਯੌ ਕਹੀ ॥
तरुनि कुअरि मन मै यौ कही ॥

सा युवती मनसि एवं चिन्तितवती

ਹਮਰੀ ਬਾਤ ਧਰਮ ਕੀ ਰਹੀ ॥
हमरी बात धरम की रही ॥

मम धर्मस्य विषयः परिहृतः इति (धर्मः दूषकः इव भासते इत्यर्थः)।

ਹਾ ਭਾਖੌ ਤੌ ਧਰਮ ਗਵਾਊਾਂ ॥
हा भाखौ तौ धरम गवाऊां ॥

यदि त्वं वदसि तर्हि धर्मं नाशयिष्यामि

ਨਾਹਿ ਕਰੇ ਬਾਧੀ ਘਰ ਜਾਊਾਂ ॥੫॥
नाहि करे बाधी घर जाऊां ॥५॥

यदि च 'न' इति वदामि तर्हि गृहात् बद्धः भविष्यामि। ५.

ਤਾ ਤੇ ਜਤਨ ਐਸ ਕਛੁ ਕਰਿਯੈ ॥
ता ते जतन ऐस कछु करियै ॥

एवं कृत्वा किञ्चित् प्रयत्नः कर्तव्यः

ਧਰਮ ਰਾਖਿ ਮੂਰਖ ਕਹ ਮਰਿਯੈ ॥
धरम राखि मूरख कह मरियै ॥

धर्मत्राणेन मूर्खः (राजा) हतव्यः इति।

ਨਾਹਿ ਨਾਮ ਪਾਪੀ ਸੁਨਿ ਲੈਹੈ ॥
नाहि नाम पापी सुनि लैहै ॥

(सः) पापः 'न' इति वचनं श्रोष्यति।

ਖਾਟਿ ਉਠਾਇ ਮੰਗਾਇ ਪਠੈਹੈ ॥੬॥
खाटि उठाइ मंगाइ पठैहै ॥६॥

ततः शय्याम् (सहितम्) उत्थाप्य याचयिष्यति। ६.

ਤਬ ਤਿਨ ਕਹਿਯੋ ਬਚਨ ਸਹਚਰਿ ਸੁਨਿ ॥
तब तिन कहियो बचन सहचरि सुनि ॥

अथ दासीं शृणु (मम) इति उक्तवान्।

ਪੂਜਨ ਕਾਲਿ ਜਾਊਗੀ ਮੈ ਮੁਨਿ ॥
पूजन कालि जाऊगी मै मुनि ॥

(तत् नृपं ब्रूहि) श्वः 'मुनि' (शिव) पूजां गमिष्यामि।

ਤਹ ਹੀ ਆਪ ਨ੍ਰਿਪਤਿ ਤੁਮ ਐਯਹੁ ॥
तह ही आप न्रिपति तुम ऐयहु ॥

तत्रैव हे राजन् ! त्वं स्वयमेव आगच्छतु

ਕਾਮ ਭੋਗ ਮੁਹਿ ਸਾਥ ਕਮੈਯਹੁ ॥੭॥
काम भोग मुहि साथ कमैयहु ॥७॥

मया सह च मैथुनं कृत्वा।7.

ਭੋਰ ਭਯੋ ਪੂਜਨ ਸਿਵ ਗਈ ॥
भोर भयो पूजन सिव गई ॥

प्रदोषे (सा) शिवपूजाय गता

ਨ੍ਰਿਪਹੂੰ ਤਹਾ ਬੁਲਾਵਤ ਭਈ ॥
न्रिपहूं तहा बुलावत भई ॥

तत्र राजानं च आहूय।

ਉਤੈ ਦੁਸਮਨਨ ਦੂਤ ਪਠਾਯੋ ॥
उतै दुसमनन दूत पठायो ॥

सः तत्र शत्रुं दूतं प्रेषितवान्

ਸੰਭਹਿ ਮ੍ਰਿਤੁ ਸ੍ਵਾਨ ਕੀ ਘਾਯੋ ॥੮॥
संभहि म्रितु स्वान की घायो ॥८॥

सा सम्भा श्वेन हन्तव्या। ८.

ਜਬ ਹੀ ਫੌਜ ਸਤ੍ਰੁ ਕੀ ਧਈ ॥
जब ही फौज सत्रु की धई ॥

यदा शत्रुसेना उपरि आगता

ਅਬਲਾ ਸਹਿਤ ਨ੍ਰਿਪਤਿ ਗਹਿ ਲਈ ॥
अबला सहित न्रिपति गहि लई ॥

अतः ते तया सह राजानं गृहीतवन्तः।

ਨਿਰਖਿ ਰੂਪ ਤਾ ਕੋ ਲਲਚਾਯੋ ॥
निरखि रूप ता को ललचायो ॥

रूपं (तस्याः कन्यायाः) दृष्ट्वा शत्रुः अपि प्रलोभितः

ਭੋਗ ਕਰਨ ਤਾ ਸੌ ਚਿਤ ਭਾਯੋ ॥੯॥
भोग करन ता सौ चित भायो ॥९॥

तस्य सह विनोदं कर्तुं च मनसि चिन्तयितुं आरब्धवान्। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਰੁਨ ਕਲਾ ਤਰੁਨੀ ਤਬੈ ਅਧਿਕ ਕਟਾਛ ਦਿਖਾਇ ॥
तरुन कला तरुनी तबै अधिक कटाछ दिखाइ ॥

ततः तरुणकला नामिका महिला तस्मै बहु स्नेहं दर्शितवती

ਮੂੜ ਮੁਗਲ ਕੌ ਆਤਮਾ ਛਿਨ ਮੈ ਲਯੋ ਚੁਰਾਇ ॥੧੦॥
मूड़ मुगल कौ आतमा छिन मै लयो चुराइ ॥१०॥

मूढस्य मुगलस्य च आत्मानं चिमटेन अपहृतवान्। १०.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਧਿਕ ਕੈਫ ਤਬ ਤਾਹਿ ਪਿਵਾਈ ॥
अधिक कैफ तब ताहि पिवाई ॥

ततः सः बहु मद्यं पिबति स्म

ਬਹੁ ਬਿਧਿ ਤਾਹਿ ਗਰੇ ਲਪਟਾਈ ॥
बहु बिधि ताहि गरे लपटाई ॥

तस्याः कण्ठे च अतीव सुन्दरं वेष्टितम्।

ਦੋਊ ਏਕ ਖਾਟ ਪਰ ਸੋਏ ॥
दोऊ एक खाट पर सोए ॥

उभौ एकस्मिन् शयने सुप्तवन्तौ

ਮਨ ਕੇ ਮੁਗਲ ਸਗਲ ਦੁਖ ਖੋਏ ॥੧੧॥
मन के मुगल सगल दुख खोए ॥११॥

मुगलः च स्वस्य मनसः सर्वदुःखानां समाप्तिम् अकरोत्। ११.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨਿਰਖਿ ਮੁਗਲ ਸੋਯੋ ਪਰਿਯੋ ਕਾਢਿ ਲਈ ਕਰਵਾਰਿ ॥
निरखि मुगल सोयो परियो काढि लई करवारि ॥

मुगलं सुप्तं दृष्ट्वा (कन्या) खड्गं बहिः निष्कासितवती

ਕਾਟਿ ਕੰਠ ਤਾ ਕੋ ਗਈ ਅਪਨੋ ਧਰਮ ਉਬਾਰਿ ॥੧੨॥
काटि कंठ ता को गई अपनो धरम उबारि ॥१२॥

सा च मुखं छित्त्वा स्वधर्मस्य त्राणार्थम् अगच्छत्। १२.

ਚੰਚਲਾਨ ਕੇ ਚਰਿਤ੍ਰ ਕੋ ਚੀਨਿ ਸਕਤ ਨਹਿ ਕੋਇ ॥
चंचलान के चरित्र को चीनि सकत नहि कोइ ॥

स्त्रीणां चरित्रं कोऽपि अवगन्तुं न शक्तवान् ।

ਬ੍ਰਹਮ ਬਿਸਨ ਰੁਦ੍ਰਾਦਿ ਸਭ ਸੁਰ ਸੁਰਪਤਿ ਕੋਊ ਹੋਇ ॥੧੩॥
ब्रहम बिसन रुद्रादि सभ सुर सुरपति कोऊ होइ ॥१३॥

ब्रह्मविष्णुरुद्रः सर्वे देवा इन्द्रोऽपि चेदपि। १३.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਪੰਦਰਹ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੧੫॥੪੧੨੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ पंदरह चरित्र समापतम सतु सुभम सतु ॥२१५॥४१२३॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१५ अध्यायस्य समापनम्, सर्वं शुभम्। २१५.४१२३ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜੋਗੀ ਇਕ ਗਹਬਰ ਬਨ ਰਹਈ ॥
जोगी इक गहबर बन रहई ॥

एकः जोगी सघने बन्ने निवसति स्म।

ਚੇਟਕ ਨਾਥ ਤਾਹਿ ਜਗ ਕਹਈ ॥
चेटक नाथ ताहि जग कहई ॥

सः सर्वैः चेतकनाथः इति उच्यते स्म।

ਏਕ ਪੁਰਖ ਪੁਰ ਤੇ ਨਿਤਿ ਖਾਵੈ ॥
एक पुरख पुर ते निति खावै ॥

(तत्) नगरस्य पुरुषः प्रतिदिनं खादति स्म

ਤਾ ਤੇ ਤ੍ਰਾਸ ਸਭਨ ਚਿਤ ਆਵੈ ॥੧॥
ता ते त्रास सभन चित आवै ॥१॥

यस्मात् कारणात् सर्वे मनसि भीताः आसन्। १.

ਤਹਾ ਕਟਾਛਿ ਕੁਅਰਿ ਇਕ ਰਾਨੀ ॥
तहा कटाछि कुअरि इक रानी ॥

तत्र कटच कुरी नाम राज्ञी आसीत्

ਜਾ ਕੀ ਪ੍ਰਭਾ ਨ ਜਾਤ ਬਖਾਨੀ ॥
जा की प्रभा न जात बखानी ॥

यस्य सौन्दर्यं वर्णयितुं न शक्यते।