अतः सः मनसि एवम् चिन्तितवान्।
(अहं) सम्यक् धारयिष्यामि भङ्गयिष्यामि (कामेन क्षीणयिष्यामि इत्यर्थः)।
ब्राह्मणोऽपि न त्यक्ष्यामि (तत्) सर्वथा। ३.
(राजा) तस्मै दासीं प्रेषितवान्
तरुणीं च (तस्य मनः) संप्रेषितवान्।
(दासी तं व्याख्यात) अद्य राजप्रासादं गच्छतु
वेष्टयित्वा च तेन सह संयोजयन्तु। ४.
सा युवती मनसि एवं चिन्तितवती
मम धर्मस्य विषयः परिहृतः इति (धर्मः दूषकः इव भासते इत्यर्थः)।
यदि त्वं वदसि तर्हि धर्मं नाशयिष्यामि
यदि च 'न' इति वदामि तर्हि गृहात् बद्धः भविष्यामि। ५.
एवं कृत्वा किञ्चित् प्रयत्नः कर्तव्यः
धर्मत्राणेन मूर्खः (राजा) हतव्यः इति।
(सः) पापः 'न' इति वचनं श्रोष्यति।
ततः शय्याम् (सहितम्) उत्थाप्य याचयिष्यति। ६.
अथ दासीं शृणु (मम) इति उक्तवान्।
(तत् नृपं ब्रूहि) श्वः 'मुनि' (शिव) पूजां गमिष्यामि।
तत्रैव हे राजन् ! त्वं स्वयमेव आगच्छतु
मया सह च मैथुनं कृत्वा।7.
प्रदोषे (सा) शिवपूजाय गता
तत्र राजानं च आहूय।
सः तत्र शत्रुं दूतं प्रेषितवान्
सा सम्भा श्वेन हन्तव्या। ८.
यदा शत्रुसेना उपरि आगता
अतः ते तया सह राजानं गृहीतवन्तः।
रूपं (तस्याः कन्यायाः) दृष्ट्वा शत्रुः अपि प्रलोभितः
तस्य सह विनोदं कर्तुं च मनसि चिन्तयितुं आरब्धवान्। ९.
द्वयम् : १.
ततः तरुणकला नामिका महिला तस्मै बहु स्नेहं दर्शितवती
मूढस्य मुगलस्य च आत्मानं चिमटेन अपहृतवान्। १०.
चतुर्विंशतिः : १.
ततः सः बहु मद्यं पिबति स्म
तस्याः कण्ठे च अतीव सुन्दरं वेष्टितम्।
उभौ एकस्मिन् शयने सुप्तवन्तौ
मुगलः च स्वस्य मनसः सर्वदुःखानां समाप्तिम् अकरोत्। ११.
द्वयम् : १.
मुगलं सुप्तं दृष्ट्वा (कन्या) खड्गं बहिः निष्कासितवती
सा च मुखं छित्त्वा स्वधर्मस्य त्राणार्थम् अगच्छत्। १२.
स्त्रीणां चरित्रं कोऽपि अवगन्तुं न शक्तवान् ।
ब्रह्मविष्णुरुद्रः सर्वे देवा इन्द्रोऽपि चेदपि। १३.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य २१५ अध्यायस्य समापनम्, सर्वं शुभम्। २१५.४१२३ इति । गच्छति
चतुर्विंशतिः : १.
एकः जोगी सघने बन्ने निवसति स्म।
सः सर्वैः चेतकनाथः इति उच्यते स्म।
(तत्) नगरस्य पुरुषः प्रतिदिनं खादति स्म
यस्मात् कारणात् सर्वे मनसि भीताः आसन्। १.
तत्र कटच कुरी नाम राज्ञी आसीत्
यस्य सौन्दर्यं वर्णयितुं न शक्यते।