श्री दसम् ग्रन्थः

पुटः - 1215


ਆਠ ਬਰਸਿ ਹਮ ਸੌ ਤੁਮ ਸੋਵੌ ॥
आठ बरसि हम सौ तुम सोवौ ॥

(तथा च उक्तवान्) त्वं मया सह अष्टवर्षं यावत् स्वपिसि

ਰੈਨਿ ਦਿਵਸ ਮੋਰੇ ਗ੍ਰਿਹ ਖੋਵੌ ॥੭॥
रैनि दिवस मोरे ग्रिह खोवौ ॥७॥

मम गृहे च दिवारात्रौ व्यतीतवान्। ७.

ਪਟੀ ਬਾਧਿ ਦ੍ਰਿਗਨ ਦੁਹੂੰ ਸੋਵੌ ॥
पटी बाधि द्रिगन दुहूं सोवौ ॥

नेत्रयोः नेत्रयोः पट्टिकां कृत्वा निद्रां कुर्वन्तु

ਆਠ ਬਰਸਿ ਲਗਿ ਜਗਹਿ ਨ ਜੋਵੌ ॥
आठ बरसि लगि जगहि न जोवौ ॥

अष्टवर्षं च जगत् न पश्यतु।

ਉਪਜੋ ਪੂਤ ਧਾਮ ਬਿਨ ਸਾਸਾ ॥
उपजो पूत धाम बिन सासा ॥

तव गृहे पुत्रो जायते न संशयः |

ਸਕਲ ਖਲਨ ਕੋ ਹ੍ਵੈ ਹੈ ਨਾਸਾ ॥੮॥
सकल खलन को ह्वै है नासा ॥८॥

सर्वे च दुष्टाः विनश्यन्ति। ८.

ਕਿਲਬਿਖ ਏਕ ਨ ਤਵ ਤਨ ਰਹੈ ॥
किलबिख एक न तव तन रहै ॥

एकमपि पापं तव शरीरे न तिष्ठति।

ਮੁਹਿ ਸਿਵ ਸੁਪਨ ਬਿਖੈ ਇਮਿ ਕਹੈ ॥
मुहि सिव सुपन बिखै इमि कहै ॥

शिवः स्वप्ने मां उवाच।

ਅਪ੍ਰਮਾਨ ਧਨ ਭਰੇ ਭੰਡਾਰਾ ॥
अप्रमान धन भरे भंडारा ॥

(भवतः) भण्डाराः असीमितधनेन पूरिताः भविष्यन्ति

ਸਕਲ ਕਾਜ ਸਭ ਹੋਇ ਤਿਹਾਰਾ ॥੯॥
सकल काज सभ होइ तिहारा ॥९॥

तव च सर्वाणि कार्याणि परिणमिष्यन्ति। ९.

ਰਾਜੈ ਸਤਿ ਇਹੀ ਦ੍ਰਿੜ ਕੀਨੀ ॥
राजै सति इही द्रिड़ कीनी ॥

राजा सत्यमिति स्वीकृतवान्

ਪਟੀ ਬਾਧਿ ਦੁਹੂੰ ਦ੍ਰਿਗ ਲੀਨੀ ॥
पटी बाधि दुहूं द्रिग लीनी ॥

नेत्रद्वयं च बद्ध्वा।

ਆਠ ਬਰਸ ਰਾਨੀ ਸੰਗ ਸੋਯੋ ॥
आठ बरस रानी संग सोयो ॥

अष्टवर्षपर्यन्तं राज्ञ्या सह सुप्तवान्

ਚਿਤ ਜੁ ਹੁਤੋ ਸਕਲ ਦੁਖੁ ਖੋਯੋ ॥੧੦॥
चित जु हुतो सकल दुखु खोयो ॥१०॥

चित्स्थं च सर्वदुःखं नाशयत्। १०.

ਆਖੈ ਬਾਧਿ ਤਹਾ ਨ੍ਰਿਪ ਸੋਵੈ ॥
आखै बाधि तहा न्रिप सोवै ॥

तत्र राजा निमीलितनेत्रः स्वपिति स्म

ਆਵਤ ਜਾਤ ਨ ਕਾਹੂ ਜੋਵੈ ॥
आवत जात न काहू जोवै ॥

न च कञ्चित् आगच्छन्तं गच्छन्तं च दृष्टवान्।

ਉਤ ਰਾਨੀ ਕਹ ਜੋ ਨਰ ਭਾਵੈ ॥
उत रानी कह जो नर भावै ॥

अपरं तु राज्ञीं रोचमानस्य पुरुषस्य,

ਤਾਹਿ ਤੁਰਤ ਗ੍ਰਿਹ ਬੋਲਿ ਪਠਾਵੈ ॥੧੧॥
ताहि तुरत ग्रिह बोलि पठावै ॥११॥

सा तं तत्क्षणमेव गृहं आह्वयति स्म। ११.

ਬਹੁ ਬਿਧਿ ਕਰੈ ਕੇਲ ਸੰਗ ਤਾ ਕੇ ॥
बहु बिधि करै केल संग ता के ॥

तस्याः (राज्ञी) मनः यः प्रीणयति सः पुरुषः, २.

ਜੋ ਨਰ ਰੁਚੈ ਚਿਤ ਤ੍ਰਿਯ ਵਾ ਕੇ ॥
जो नर रुचै चित त्रिय वा के ॥

सा तं बहुधा लीनवती ।

ਬਾਤ ਕਰਤ ਪਤਿ ਸੋ ਇਤ ਜਾਵੈ ॥
बात करत पति सो इत जावै ॥

(सा) अत्र भर्त्रा सह वार्तालापं करोति स्म

ਉਤੈ ਜਾਰ ਤਰ ਪਰੀ ਠੁਕਾਵੈ ॥੧੨॥
उतै जार तर परी ठुकावै ॥१२॥

तत्र च सा पुरुषस्य अधः शयिता यौनक्रीडायां प्रवृत्ता आसीत्। १२.

ਜੋ ਤ੍ਰਿਯ ਚਹੈ ਵਹੈ ਤਹ ਆਵੈ ॥
जो त्रिय चहै वहै तह आवै ॥

या स्त्री इच्छति, तत्र आगच्छति।

ਖੈਚਿ ਤਰੁਨਿ ਤਰੁ ਐਚਿ ਬਜਾਵੈ ॥
खैचि तरुनि तरु ऐचि बजावै ॥

(सः) स्त्रियं अधः आकृष्य सम्यक् आनन्दं लभते स्म।

ਬਹੁ ਨਰ ਜਾ ਸੌ ਭੋਗ ਕਮਾਹੀ ॥
बहु नर जा सौ भोग कमाही ॥

येन बहवः जनाः लीनाः भवन्ति

ਏਕੋ ਪੂਤ ਹੋਇ ਗ੍ਰਿਹ ਨਾਹੀ ॥੧੩॥
एको पूत होइ ग्रिह नाही ॥१३॥

(तस्य) गृहे एकः पुत्रः नास्ति। १३.

ਕਿਤਕ ਦਿਨਨ ਮਹਿ ਸੁਤ ਇਕ ਜਾਯੋ ॥
कितक दिनन महि सुत इक जायो ॥

बहुदिनानन्तरं (वर्षार्थः) (राज्ञी) पुत्रं जनयति स्म ।

ਨ੍ਰਿਪ ਕੋ ਸਾਚ ਹਿਯੇ ਮਹਿ ਆਯੋ ॥
न्रिप को साच हिये महि आयो ॥

(स्त्रीवचनम्) राज्ञः मनसि प्रत्ययम् अभवत्।

ਆਗੈ ਜੋ ਤ੍ਰਿਯ ਕਹੈ ਸੁ ਮਾਨੈ ॥
आगै जो त्रिय कहै सु मानै ॥

सः स्त्रियाः यत् वदति स्म तत् स्वीकुर्वति स्म ।

ਭੇਦ ਅਭੇਦ ਨ ਮੂੜ ਪਛਾਨੈ ॥੧੪॥
भेद अभेद न मूड़ पछानै ॥१४॥

(सः) मूर्खः विरहप्रकरणं न अवगच्छत्। १४.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਉਨਾਸੀ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੭੯॥੫੩੬੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ उनासी चरित्र समापतम सतु सुभम सतु ॥२७९॥५३६६॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रियाचरितस्य मन्त्री भूप साम्बदस्य २७९तमं चरित्रं समाप्तं, सर्वं शुभम्। २७९.५३६६ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਿਸਨ ਚੰਦ ਇਕ ਨ੍ਰਿਪਤ ਫਿਰੰਗਾ ॥
बिसन चंद इक न्रिपत फिरंगा ॥

बिसनचन्दः एकस्य फिरङ्गी (देशस्य) राजा आसीत् ।

ਜਾ ਕੇ ਦਿਪਤ ਅਧਿਕ ਛਬਿ ਅੰਗਾ ॥
जा के दिपत अधिक छबि अंगा ॥

तस्याः शरीरं अतीव सुन्दरम् आसीत् ।

ਸ੍ਰੀ ਜੁਗਰਾਜ ਮੰਜਰੀ ਰਾਨੀ ॥
स्री जुगराज मंजरी रानी ॥

जुगराज मञ्जरी तस्य राज्ञी आसीत्

ਸੁੰਦਰਿ ਭਵਨ ਚਤੁਰਦਸ ਜਾਨੀ ॥੧॥
सुंदरि भवन चतुरदस जानी ॥१॥

चतुर्दशजनेषु यः सुन्दरः मतः आसीत्। १.

ਸੁਕ੍ਰਿਤ ਨਾਥ ਜੋਗੀ ਇਕ ਤਹਾ ॥
सुक्रित नाथ जोगी इक तहा ॥

एकः सुकृतनाथ जोगी तत्र (निवसति स्म)।

ਸ੍ਰੀ ਜੁਗਰਾਜ ਮਤੀ ਤ੍ਰਿਯ ਜਹਾ ॥
स्री जुगराज मती त्रिय जहा ॥

यत्र जुगराज मतिः स्त्री (जीवितः) आसीत् ।

ਜੋਗੀ ਦ੍ਰਿਸਟਿ ਜਬੈ ਤਿਹ ਆਯੋ ॥
जोगी द्रिसटि जबै तिह आयो ॥

रानी जोगीं दृष्ट्वा ।

ਸਦਨ ਚੰਚਲੈ ਬੋਲਿ ਪਠਾਯੋ ॥੨॥
सदन चंचलै बोलि पठायो ॥२॥

अतः चञ्चला तं गृहम् आहूतवान्। २.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਕਾਮ ਭੋਗ ਤਾ ਸੋ ਕਿਯੋ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥
काम भोग ता सो कियो ह्रिदै हरख उपजाइ ॥

हृदि सुखी सन् तया सह मैथुनम् अकरोत्

ਪਕਰਿ ਭੁਜਨ ਆਸਨ ਤਰੇ ਜਾਤ ਭਈ ਲਪਟਾਇ ॥੩॥
पकरि भुजन आसन तरे जात भई लपटाइ ॥३॥

(तस्याः) बाहून् च धारयन् पीठे पतिता। ३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਹੁ ਬਿਧਿ ਭੋਗ ਤਾਹਿ ਤਿਨ ਕੀਯਾ ॥
बहु बिधि भोग ताहि तिन कीया ॥

तया सह तस्य बहुविधाः भोगाः आसन्।

ਮੋਹਿ ਹ੍ਰਿਦੈ ਰਾਨੀ ਕੋ ਲੀਯਾ ॥
मोहि ह्रिदै रानी को लीया ॥

राज्ञ्याः हृदयं च मोहितवान्।

ਤ੍ਰਿਯ ਤਾ ਸੌ ਅਤਿ ਹਿਤ ਉਪਜਾਯੋ ॥
त्रिय ता सौ अति हित उपजायो ॥

तस्मिन् स्त्रियाः अतीव रुचिः अभवत्

ਰਾਜਾ ਕਹ ਚਿਤ ਤੇ ਬਿਸਰਾਯੋ ॥੪॥
राजा कह चित ते बिसरायो ॥४॥

राजानं च चितं विस्मृतवान्। ४.