तव सार्वभौमत्वं दुःखं अनुभवामि।६७।
भवतः विश्वासस्य विषये अहं बहु चिन्तयामि
सत्यविरुद्धं यत्किमपि उक्तं तत् पतनं जनयति।68।
असहायस्य खड्गस्य प्रहारं मा त्वरितम्,
अन्यथा प्रोविडेन्स् भवतः रक्तं पातयिष्यति।69.
प्रमादं मा कुरु, भगवन्तं परिजानीहि, .
लोभचाटुकारविमुखः ॥७०॥
सः सार्वभौमानां सार्वभौमः कस्मात् अपि भयं न करोति
स पृथिव्याः स्वर्गस्य च स्वामी अस्ति।71.
स सत्येश्वरः उभयोः लोकयोः स्वामी अस्ति
विश्वस्य सर्वेषां प्राणिनां प्रजापतिः ॥७२॥
सः पिपीलिकातः गजपर्यन्तं सर्वेषां रक्षकः अस्ति
असहायानां बलं ददाति प्रमादानां च नाशयति ॥७३॥
सत्येश्वरः 'नीचानां रक्षकः' इति प्रसिद्धः ।
निश्चिन्तः स च अभावरहितः।७४।
सः अप्रहार्यः अप्रतिमः च अस्ति
सः मार्गं मार्गदर्शकरूपेण दर्शयति।75.
त्वं कुरानस्य शपथेन तनावग्रस्तः असि,
अतः भवता कृतं प्रतिज्ञां पूर्णं कुरु।७६।
भवतः विवेकी भवितुं युक्तम्
तथा च तीव्रतापूर्वकं स्वकार्यं कुरुत।77.
किं यदि त्वया मम चत्वारः पुत्राः हताः ।
फणाधारी कोबरा अद्यापि कुण्डलितः उपविशति।78.
स्पीकं निवारयितुं कीदृशं शौर्यम्
अग्निस्य च ज्वालानां व्यजनं च।79.
फिरदौसी इत्यस्य एतत् सुव्यक्तं उद्धरणं शृणुत-
"त्वरितं कर्म शैतानस्य कार्यम् अस्ति"।80.
अहं च तव भगवतः पदात् आगतः।
यः न्यायदिने साक्षी भविष्यति।81.
यदि त्वं सत्कर्मणः कृते आत्मानं सज्जीकरोषि ।
भगवान् भवन्तं योग्यं फलं दास्यति।82.
यदि भवन्तः न्यायस्य एतत् कार्यं विस्मरन्ति तर्हि
भगवान् त्वां विस्मरिष्यति।83.
धर्मात्मना सत्यगुणमार्गं पदातितव्यं भवति,
किन्तु भगवतः परिचयः अद्यापि श्रेयस्करः।८४।
न मन्यते यत् मनुष्यः भगवन्तं परिजानाति,
यः स्वकर्मणा परेषां भावनां क्षतिं करोति।८५।
तुरे दयालुः प्रभुः त्वां न प्रेम करोति,
यद्यपि भवतः अगणितधनम् अस्ति।86.
शतवारं कुरानस्य शपथं कृत्वा अपि ।
अहं भवतः कदापि विश्वासं न करिष्यामि।87.
न शक्नोमि आगन्तुं शपथमार्गं पदातितुम्
गमिष्यामि यत्र मां भगवता याचयिष्यति।८८।
त्वं नृपराजोऽसि महाभाग औरङ्गजेब |
त्वं चतुरः प्रशासकः, उत्तमः अश्ववाहकः च असि।८९।
तव बुद्ध्या खड्गस्य च साहाय्येन ।
त्वं देगस्य तेघस्य च स्वामी असि।९०।
त्वं सौन्दर्यस्य प्रज्ञायाः च शिखरम् असि
त्वं मुख्याधिपश्च राजा च ॥९१॥
त्वं सौन्दर्यस्य प्रज्ञायाः च शिखरम् असि
देशस्य धनस्य च त्वं स्वामी असि ॥९२॥
त्वं परम उदारः युद्धक्षेत्रे पर्वतः च असि |
त्वं स्वर्गदूता इव उच्चतेजसा धारयसि।९३।
यद्यपि त्वं नृपराजोऽसि औरङ्गजेब!
धर्मन्याययोः दूरं त्वम्।९४।
अहं दुष्टान् पर्वतप्रमुखान् जित्वा,
ते मूर्तिपूजकाः आसन् अहं च मूर्तिभङ्गकः।95.
कालचक्रं पश्यन्तु, २.
अत्यन्तं अनाश्रितः यस्य यस्य अनुसरणं करोति तस्य क्षयम् आनयति।96.
पवित्रस्य भगवतः सामर्थ्यं चिन्तयतु,
येन एकेन व्यक्तिना लक्षशः जनानां वधः भवति।97.
यदि ईश्वरः मित्रवतः अस्ति तर्हि कोऽपि शत्रुः किमपि कर्तुं न शक्नोति
उदारं कर्म प्रभवति दयालुनाद्भगवतः ॥९८॥
सः मुक्तिदाता मार्गदर्शकः च अस्ति,
यः अस्माकं जिह्वां तस्य स्तुतिं गायति।99.
स्फुरिते काले शत्रुभ्यः दर्शनशक्तिं संहरति
दमितान् नीचान् च विना क्षतिं मुञ्चति।100।
सच्चिदानन्दं सच्चिदानीं च यः ।
दयालुः प्रभुः तस्मै ललितः अस्ति।101.
मनः शरीरं च तस्मै समर्पयति यः ।
सत्यः प्रभुः तस्मै ललितः अस्ति।102.
न कश्चित् शत्रुः तं मोहयितुं शक्नोति,