आगत्य सान्त्वनां सुखं च ददाति स्थूलमेघान् दृष्ट्वा मयूरवत् प्रीयते।३४७।
जगतः ईश्वरः (प्रभुः) अस्ति।
करुणायाः गर्ताः सन्ति।
विश्वस्य भूषणाः (रत्नाः) सन्ति।
स दयालुः जगतः प्रभुः विश्वालंकारः दुःखहरः।।348।
(तेषां) बिम्बं शोभते।
स्त्रियः मुग्धाः भवन्ति।
नेत्राणि प्रकाशन्ते।
स्त्रियाः लोभकः सुन्दरतमः च मनोहरनेत्रं दृष्ट्वा मृगाः लज्जन्ते।३४९।
मृगाणां (हीरकानाम्) पतिः मृगवत्।
पद्मं धारयन्ति ये (सरोवर इव गम्भीराः)।
तत्र करुणासागरः ।
मृगलोचनपद्मसदृशं चक्षुः दयावैभवपूर्णः।।350।।
कलियुगस्य कारणानि रूपाणि सन्ति।
तत्र ये विश्वे यात्रां कुर्वन्ति।
अलङ्कारिकप्रतिमाः सन्ति।
लोहयुगस्य कारणं जगतः मोक्षदाता च सौन्दर्यावतारः देवाः अपि तं दृष्ट्वा लज्जन्ते।३५१।
खड्गपूजकाः सन्ति।
शत्रुः शत्रवः सन्ति।
ते एव शत्रून् कुर्वन्ति।
हेस् खड्गपूजकः शत्रुनाशकः, सुखदः शत्रुहन्ता च।३५२।
तस्य पद्मपुष्पवत् नेत्राणि सन्ति।
व्रतं पूर्णं कर्तुं प्रवृत्ताः सन्ति।
ते शत्रुं पदाति
जलस्य यक्षः प्रतिज्ञापूरकः, शत्रुनाशकः अभिमानस्य च मर्दकः।353।
ते पृथिवीधराः सन्ति।
कर्तारः सन्ति।
तत्र धनुः आकर्षयन्ति।
स सृष्टिकर्ता च पृथिव्याः आकर्षणेन च बाणवृष्टिः।।354।।
(कल्कि अवतारस्य) सुन्दरयौवनस्य तेजः (प्रकाशते,
मानातु) कोटिकोटिचन्द्राः प्राप्ताः।
बिम्बं सुन्दरम् अस्ति।
कोटिलक्षचन्द्रशोभना महिमाम्यः, वैभवेन स्त्रियाः मोहकः।३५५।
रक्तवर्णः अस्ति ।
इति पृथिव्याः धारकः ।
सूर्यस्य रश्मि इव उज्ज्वलम् ।
रक्तवर्णः, पृथिवीं धारयति, अनन्तं महिमा च अस्ति।356।
शरणार्थिनः आश्रयं प्राप्नुवन्ति।
शत्रुनाशकः ।
सुर्मा अतीव सुन्दरी अस्ति।
स शरणक्षेत्रं शत्रुहन्तारं वैभवं परमं मनोहरम्।३५७।
मनः स्पृशति।
सौन्दर्येन अलङ्कृतम्।
कलियुगस्य कारणं रूपम् ।
तस्य सौन्दर्यं मनः गृह्णाति, सः जगतः कारणानां कारणं दयापूर्णः।358।
अतीव सुन्दरम् अस्ति।
(प्रतिभाति) कामदेवः सृष्टः इव।
बहु कान्ति (सौन्दर्यम्) कल्प्यते।