श्री दसम् ग्रन्थः

पुटः - 586


ਸਮ ਮੋਰਨ ਹੈਂ ॥੩੪੭॥
सम मोरन हैं ॥३४७॥

आगत्य सान्त्वनां सुखं च ददाति स्थूलमेघान् दृष्ट्वा मयूरवत् प्रीयते।३४७।

ਜਗਤੇਸ੍ਵਰ ਹੈਂ ॥
जगतेस्वर हैं ॥

जगतः ईश्वरः (प्रभुः) अस्ति।

ਕਰੁਨਾਕਰ ਹੈਂ ॥
करुनाकर हैं ॥

करुणायाः गर्ताः सन्ति।

ਭਵ ਭੂਖਨ ਹੈਂ ॥
भव भूखन हैं ॥

विश्वस्य भूषणाः (रत्नाः) सन्ति।

ਅਰਿ ਦੂਖਨ ਹੈਂ ॥੩੪੮॥
अरि दूखन हैं ॥३४८॥

स दयालुः जगतः प्रभुः विश्वालंकारः दुःखहरः।।348।

ਛਬਿ ਸੋਭਿਤ ਹੈਂ ॥
छबि सोभित हैं ॥

(तेषां) बिम्बं शोभते।

ਤ੍ਰੀਅ ਲੋਭਿਤ ਹੈਂ ॥
त्रीअ लोभित हैं ॥

स्त्रियः मुग्धाः भवन्ति।

ਦ੍ਰਿਗ ਛਾਜਤ ਹੈਂ ॥
द्रिग छाजत हैं ॥

नेत्राणि प्रकाशन्ते।

ਮ੍ਰਿਗ ਲਾਜਤ ਹੈਂ ॥੩੪੯॥
म्रिग लाजत हैं ॥३४९॥

स्त्रियाः लोभकः सुन्दरतमः च मनोहरनेत्रं दृष्ट्वा मृगाः लज्जन्ते।३४९।

ਹਰਣੀ ਪਤਿ ਸੇ ॥
हरणी पति से ॥

मृगाणां (हीरकानाम्) पतिः मृगवत्।

ਨਲਣੀ ਧਰ ਸੇ ॥
नलणी धर से ॥

पद्मं धारयन्ति ये (सरोवर इव गम्भीराः)।

ਕਰੁਨਾਬੁਦ ਹੈਂ ॥
करुनाबुद हैं ॥

तत्र करुणासागरः ।

ਸੁ ਪ੍ਰਭਾ ਧਰ ਹੈਂ ॥੩੫੦॥
सु प्रभा धर हैं ॥३५०॥

मृगलोचनपद्मसदृशं चक्षुः दयावैभवपूर्णः।।350।।

ਕਲਿ ਕਾਰਣ ਹੈ ॥
कलि कारण है ॥

कलियुगस्य कारणानि रूपाणि सन्ति।

ਭਵ ਉਧਾਰਣ ਹੈ ॥
भव उधारण है ॥

तत्र ये विश्वे यात्रां कुर्वन्ति।

ਛਬਿ ਛਾਜਤ ਹੈ ॥
छबि छाजत है ॥

अलङ्कारिकप्रतिमाः सन्ति।

ਸੁਰ ਲਾਜਤ ਹੈ ॥੩੫੧॥
सुर लाजत है ॥३५१॥

लोहयुगस्य कारणं जगतः मोक्षदाता च सौन्दर्यावतारः देवाः अपि तं दृष्ट्वा लज्जन्ते।३५१।

ਅਸਯੁਪਾਸਕ ਹੈ ॥
असयुपासक है ॥

खड्गपूजकाः सन्ति।

ਅਰਿ ਨਾਸਕ ਹੈ ॥
अरि नासक है ॥

शत्रुः शत्रवः सन्ति।

ਅਰਿ ਘਾਇਕ ਹੈ ॥
अरि घाइक है ॥

ते एव शत्रून् कुर्वन्ति।

ਸੁਖਦਾਇਕ ਹੈ ॥੩੫੨॥
सुखदाइक है ॥३५२॥

हेस् खड्गपूजकः शत्रुनाशकः, सुखदः शत्रुहन्ता च।३५२।

ਜਲਜੇਛਣ ਹੈ ॥
जलजेछण है ॥

तस्य पद्मपुष्पवत् नेत्राणि सन्ति।

ਪ੍ਰਣ ਪੇਛਣ ਹੈ ॥
प्रण पेछण है ॥

व्रतं पूर्णं कर्तुं प्रवृत्ताः सन्ति।

ਅਰਿ ਮਰਦਨ ਹੈ ॥
अरि मरदन है ॥

ते शत्रुं पदाति

ਮ੍ਰਿਤ ਕਰਦਨ ਹੈ ॥੩੫੩॥
म्रित करदन है ॥३५३॥

जलस्य यक्षः प्रतिज्ञापूरकः, शत्रुनाशकः अभिमानस्य च मर्दकः।353।

ਧਰਣੀਧਰ ਹੈ ॥
धरणीधर है ॥

ते पृथिवीधराः सन्ति।

ਕਰਣੀਕਰ ਹੈ ॥
करणीकर है ॥

कर्तारः सन्ति।

ਧਨੁ ਕਰਖਨ ਹੈ ॥
धनु करखन है ॥

तत्र धनुः आकर्षयन्ति।

ਸਰ ਬਰਖਣ ਹੈ ॥੩੫੪॥
सर बरखण है ॥३५४॥

स सृष्टिकर्ता च पृथिव्याः आकर्षणेन च बाणवृष्टिः।।354।।

ਛਟਿ ਛੈਲ ਪ੍ਰਭਾ ॥
छटि छैल प्रभा ॥

(कल्कि अवतारस्य) सुन्दरयौवनस्य तेजः (प्रकाशते,

ਲਖਿ ਚੰਦ ਲਭਾ ॥
लखि चंद लभा ॥

मानातु) कोटिकोटिचन्द्राः प्राप्ताः।

ਛਬਿ ਸੋਹਤ ਹੈ ॥
छबि सोहत है ॥

बिम्बं सुन्दरम् अस्ति।

ਤ੍ਰੀਯ ਮੋਹਤ ਹੈ ॥੩੫੫॥
त्रीय मोहत है ॥३५५॥

कोटिलक्षचन्द्रशोभना महिमाम्यः, वैभवेन स्त्रियाः मोहकः।३५५।

ਅਰਣੰ ਬਰਣੰ ॥
अरणं बरणं ॥

रक्तवर्णः अस्ति ।

ਧਰਣੰ ਧਰਣੰ ॥
धरणं धरणं ॥

इति पृथिव्याः धारकः ।

ਹਰਿ ਸੀ ਕਰਿ ਭਾ ॥
हरि सी करि भा ॥

सूर्यस्य रश्मि इव उज्ज्वलम् ।

ਸੁ ਸੁਭੰਤ ਪ੍ਰਭਾ ॥੩੫੬॥
सु सुभंत प्रभा ॥३५६॥

रक्तवर्णः, पृथिवीं धारयति, अनन्तं महिमा च अस्ति।356।

ਸਰਣਾਲਯ ਹੈ ॥
सरणालय है ॥

शरणार्थिनः आश्रयं प्राप्नुवन्ति।

ਅਰਿ ਘਾਲਯ ਹੈ ॥
अरि घालय है ॥

शत्रुनाशकः ।

ਛਟਿ ਛੈਲ ਘਨੇ ॥
छटि छैल घने ॥

सुर्मा अतीव सुन्दरी अस्ति।

ਅਤਿ ਰੂਪ ਸਨੇ ॥੩੫੭॥
अति रूप सने ॥३५७॥

स शरणक्षेत्रं शत्रुहन्तारं वैभवं परमं मनोहरम्।३५७।

ਮਨ ਮੋਹਤ ਹੈ ॥
मन मोहत है ॥

मनः स्पृशति।

ਛਬਿ ਸੋਹਤ ਹੈ ॥
छबि सोहत है ॥

सौन्दर्येन अलङ्कृतम्।

ਕਲ ਕਾਰਨ ਹੈ ॥
कल कारन है ॥

कलियुगस्य कारणं रूपम् ।

ਕਰਣਾਧਰ ਹੈ ॥੩੫੮॥
करणाधर है ॥३५८॥

तस्य सौन्दर्यं मनः गृह्णाति, सः जगतः कारणानां कारणं दयापूर्णः।358।

ਅਤਿ ਰੂਪ ਸਨੇ ॥
अति रूप सने ॥

अतीव सुन्दरम् अस्ति।

ਜਨੁ ਮੈਨੁ ਬਨੇ ॥
जनु मैनु बने ॥

(प्रतिभाति) कामदेवः सृष्टः इव।

ਅਤਿ ਕ੍ਰਾਤਿ ਧਰੇ ॥
अति क्राति धरे ॥

बहु कान्ति (सौन्दर्यम्) कल्प्यते।