सा स्वकर्मणां जनानां समक्षं प्रकटितवती यत्,
भृङ्गं चर्वन्ती सा पिशाचानां देवानां च शान्तिं कर्तुं गता आसीत्।
तां गच्छन्तीं दृष्ट्वा (अधुना प्रासादं प्रति) जनाः आनन्देन परिपूर्णाः अभवन्।(8)
'शृणु मम सार्वभौमराजः, मुनिः मम कृते अल्पं वस्तु एव, सः मम नेत्रयोः अपि पश्यितुं न साहसं करिष्यति स्म।'
'अहं तस्मै मम आकर्षणं प्रदर्शयिष्यामि, मम वार्तालापद्वारा तं मुग्धं करिष्यामि।'
'अहं तस्य केशकुण्डलानि मुण्डयित्वा पगडीधारिणं भवतः प्रासादं प्रति आनयिष्यामि।'
'मम चमत्कारिकं आकर्षणं अवलोकय; सः, स्वयं आगत्य त्वां भोजनं सेविष्यति।(9)
'शृणु वदामि राजे नक्षत्राणाम् आनेतुं समर्थोऽस्मि ।'
'क्षणमात्रेण बहूनां महादेवानां पिशाचानां च वशं मया प्राप्तम्।'
'मया दिवा चन्द्रं, अन्धकारे च सूर्यम्।'
'एकादशरुदेराणां (रोदनशिशवानां) बुद्धिमसिद्धिं करिष्यामि।'(१०)
दोहिरा
तादृशप्रतिबद्धतां कृत्वा सा स्थानात् प्रस्थिता ।
नेत्रनिमिषे च, तत्स्थानं प्राप्तवान्।(11)
सवैय्य
बाणमुनिं दृष्ट्वा सा मोहिता, निश्चिन्ततां च अनुभवति स्म ।
वृक्षशाखाभ्यः फलानां स्थाने सा बिभण्डवपुत्राय विविधानि स्वादिष्टानि विन्यस्यति स्म ।
यदा मुनिः क्षुधां अनुभवति स्म तदा सः तत्स्थानम् आगतवान् ।
तानि वियाण्डानि खादित्वा मनसि महतीं तृप्तिम् अनुभवति स्म।(12)
सः चिन्तितवान् - एतेषु वृक्षेषु एतानि फलानि वर्धयन्तु।
'अस्मिन् वने स्वनेत्रेण तानि पूर्वं कदापि न दृष्टानि।'
'मम परीक्षितुं तानि वर्धितानि इन्द्रः स्वयं भवेत् ।
'अथवा ईश्वरेण मम पुरस्कारार्थं एतानि दत्तानि इति वा।'(13)
तान् आस्वादयित्वा सः विस्मितः इति अनुभवति स्म ।
चतुर्णां कोणेषु परितः पश्यन् सः चिन्तितवान् यत् 'अस्य पृष्ठतः किमपि कारणं भवितुमर्हति' इति ।
सः एकां सुन्दरीं पूर्णतया अलङ्कृतां पुरतः स्थितां दृष्टवान् ।
पार्थिवसौन्दर्यस्य प्रतीकमिव दृश्यते स्म।(14)
तस्य यौवनं विस्फुरन्तं विस्मयस्य सान्निधौ ।
स्फुरद् कमलनेत्रा कामदेवोऽपि विनयः सम्मुखीकृतः ।
रुडी शेल्ड्रेक्स्, कपोतः, सिंहाः, शुकाः, मृगाः, गजाः ts, सर्वे तस्याः समीपे विनयशीलाः इव आसन्।
सर्वे स्वक्लेशान् त्यक्त्वा आनन्दं अनुभवन्ति स्म।(15)
स मुनिः मनसि चिन्तयन्, चिन्तयन् च,
'देवानां, पिशाचानां, भुजङ्गस्य च मध्ये प्रोम्, सा का भवितुम् अर्हति स्म?
'सा तु राजकुमारी इव दृश्यते, अहं तस्याः बलिः अस्मि।'
'अहं तया सह नित्यं तिष्ठामि, कानने ध्यानं च करिष्यामि।'(16)
सः अग्रे आगत्य तां अवदत् - 'कृपया मया सह वार्तालापं कुरु, कथयतु च कोऽसि?
'किं त्वं देवस्य पिशाचस्य वा कन्या असि, उत त्वं रामस्य सीता?
'राणी वा सार्वभौमराजकुमारी वा जच्छ् वा भुजङ्गस्य (देवानां) कन्या।
'सत्यं ब्रूहि किं त्वं शिवपत्नी असि मार्गपार्श्वे प्रतीक्षसे?'(१७)
(उत्तरम्) 'अहो भगवन् शृणु नाहं शिवस्त्री न सार्वभौमराजकुमारी।'
'न अहं राणी, न अहं जच्छ्, भुजङ्गस्य, देवस्य वा पिशाचस्य वा।'
'न अहं रामस्य सीता नाहं दीनमुनिः।'
'मया भवतः विषये उदारयोगी इति श्रुतम्, अहं भवतः विवाहार्थम् आगतः।'(18)
तस्याः विनोदपूर्णनेत्रयोः तस्मिन् माधुर्यपूर्णः प्रभावः आसीत् ।
सा तं लोभयित्वा स्ववशं नीतवती ।
तस्य केशान् मुण्डयित्वा सा तं पगडीं धारयति स्म ।
सा तं जित्वा ऋषितः गृहस्थं परिणमयत् ।(१९) ।
तपः सर्वं त्यक्त्वा ब्रह्मचारी गृहस्थः अभवत् ।