ये देशान् सर्वान् जित्वा यत्र यत्र पश्यन् शत्रवः पलायिताः
यमया सह युद्धं कृत्वा यमराजेन ततः न शक्तवान् ।
यमनापि युद्धं कृत्वा मृत्युदेवोऽपि हन्तुं न शक्तवान्, ते योद्धा हता भूमौ निक्षिप्ताः, कृष्णस्य क्रुद्धेन खड्गेन।1789।
तत्र महान् योद्धा, (सः) श्रीकृष्णस्य ललाटे बाणं निपातितवान्।
शत्रुसेनायाः एकः महान् योद्धा कृष्णस्य ललाटे एकं बाणं निपातितवान्, यस्य शंखः भ्रूषु निहितः आसीत्, परन्तु सः बाणः शिरःतः परं विदारितवान्
(कविः) श्यामस्य सुन्दरं उपमा वदति यत् व्रणं बहु रक्तस्रावः भवति,
कविमते तस्मात् व्रणात् बहु रक्तं निर्गतं, शिवः क्रोधेन इन्द्राय तृतीयनेत्रप्रकाशं दर्शितवान् इव आसीत्।१७९०।
यदा महारणधीर श्रीकृष्णः रथं चालयति स्म तदा सः एवम् उक्तवान्
रथं चालयित्वा कृष्णः एवं वदन् पश्यतु बलराम! दक्षिणतः शत्रुसेना महतीं अग्रे गच्छति” इति ।
श्रीकृष्णस्य वचनं एवं श्रुत्वा बलरामः धावित्वा उत्साहेन 'हलं' गृहीतवान् (प्रहारं च कृतवान्)।
कृष्णस्य वचनं श्रुत्वा बलरामः स्वस्य हलं महता उत्साहेन वहन् तत् पार्श्वे गतः तस्य सेनायाः एतावत् रक्तं प्रवहति स्म यत् सरस्वती पृथिव्यां प्रवहति इव आसीत्।१७९१।
युद्धस्य घोरं दृष्ट्वा बहवः योद्धाः पलायिताः |
तेषां बहवः क्षतिग्रस्ताः दुर्बलाः च भ्रमन्ति तेषु बहवः क्षतिग्रस्ताः च वाक् च भ्रमन्ति यथा ये कतिपयान् रात्रयः जागरिताः आसन्
अनेकाः अतिभारवन्तः योद्धाः (केवलं) श्रीकृष्णेन सह युद्धं कर्तुं इच्छन्ति।
बहवः महायोद्धा महाबलस्वामिनः कृष्णेन सह युद्धे एव लीनाः भवन्ति, बहवः च स्वशस्त्राणि त्यक्त्वा कृष्णस्य चरणयोः पतिताः।1792।
दोहरा
यदा शत्रुः रणक्षेत्रात् भयं मनसि कृत्वा पलायितवान् |
यदा भयभीताः शत्रवः पलायिताः तदा अन्ये बहवः योद्धाः खड्गं विराजमानाः तत्र प्राप्तवन्तः।१७९३।
स्वय्या
शस्त्राणां पालनं कुर्वन्तः सर्वे योद्धाः त्वरितरूपेण अन्तः गत्वा श्रीकृष्णेन सह युद्धं आरभन्ते।
शस्त्राणि धारयन्तः शत्रवः कृष्णस्य उपरि पतिताः अस्मिन् पार्श्वे कृष्णः चक्रं हस्ते गृहीत्वा तान् प्रति धावितवान्
अनेकान् योद्धान् हत्वा समग्रं शत्रुसेना एवं पराजितवान्।
सः अनेकान् योद्धान् हत्वा शत्रुसेनायाः पलायनं कृतवान् यथा हिंसककृह्स्नावायुः मेघान् उड्डीयत।१७९४।
कृष्णः चक्रेण कस्यचित् शिरः छिनत्ति, अन्यस्य शरीरे गदाना प्रहारं करोति