श्री दसम् ग्रन्थः

पुटः - 476


ਜੀਤਿ ਫਿਰੈ ਸਭ ਦੇਸਨ ਕਉ ਸੋਊ ਭਾਜਿ ਗਏ ਜਿਹ ਓਰਿ ਨਿਹਾਰੇ ॥
जीति फिरै सभ देसन कउ सोऊ भाजि गए जिह ओरि निहारे ॥

ये देशान् सर्वान् जित्वा यत्र यत्र पश्यन् शत्रवः पलायिताः

ਜੋ ਜਮ ਕੇ ਸੰਗਿ ਜੂਝ ਕਰੈ ਤਬ ਅੰਤਕ ਤੇ ਨਹਿ ਜਾਤ ਨਿਵਾਰੇ ॥
जो जम के संगि जूझ करै तब अंतक ते नहि जात निवारे ॥

यमया सह युद्धं कृत्वा यमराजेन ततः न शक्तवान् ।

ਤੇ ਭਟ ਜੂਝਿ ਪਰੇ ਰਨ ਮੈ ਜਦੁਬੀਰ ਕੇ ਕੋਪ ਕ੍ਰਿਪਾਨ ਕੇ ਮਾਰੇ ॥੧੭੮੯॥
ते भट जूझि परे रन मै जदुबीर के कोप क्रिपान के मारे ॥१७८९॥

यमनापि युद्धं कृत्वा मृत्युदेवोऽपि हन्तुं न शक्तवान्, ते योद्धा हता भूमौ निक्षिप्ताः, कृष्णस्य क्रुद्धेन खड्गेन।1789।

ਏਕ ਹੁਤੋ ਬਲਬੀਰ ਬਡੋ ਜਦੁਬੀਰ ਲਿਲਾਟ ਮੈ ਬਾਨ ਲਗਾਯੋ ॥
एक हुतो बलबीर बडो जदुबीर लिलाट मै बान लगायो ॥

तत्र महान् योद्धा, (सः) श्रीकृष्णस्य ललाटे बाणं निपातितवान्।

ਫੋਕ ਰਹੀ ਗਡਿ ਭਉਹਨਿ ਮੈ ਸਰੁ ਛੇਦ ਸਭੈ ਸਿਰ ਪਾਰ ਪਰਾਯੋ ॥
फोक रही गडि भउहनि मै सरु छेद सभै सिर पार परायो ॥

शत्रुसेनायाः एकः महान् योद्धा कृष्णस्य ललाटे एकं बाणं निपातितवान्, यस्य शंखः भ्रूषु निहितः आसीत्, परन्तु सः बाणः शिरःतः परं विदारितवान्

ਸ੍ਯਾਮ ਕਹੈ ਉਪਮਾ ਤਿਹ ਕੀ ਬਰ ਘਾਇ ਲਗੇ ਬਹੁ ਸ੍ਰੋਨ ਬਹਾਯੋ ॥
स्याम कहै उपमा तिह की बर घाइ लगे बहु स्रोन बहायो ॥

(कविः) श्यामस्य सुन्दरं उपमा वदति यत् व्रणं बहु रक्तस्रावः भवति,

ਮਾਨਹੁ ਇੰਦ੍ਰ ਪੈ ਕੋਪੁ ਕੀਯੋ ਸਿਵ ਤੀਸਰੇ ਨੈਨ ਕੋ ਤੇਜ ਦਿਖਾਯੋ ॥੧੭੯੦॥
मानहु इंद्र पै कोपु कीयो सिव तीसरे नैन को तेज दिखायो ॥१७९०॥

कविमते तस्मात् व्रणात् बहु रक्तं निर्गतं, शिवः क्रोधेन इन्द्राय तृतीयनेत्रप्रकाशं दर्शितवान् इव आसीत्।१७९०।

ਜਦੁਬੀਰ ਮਹਾ ਰਨਧੀਰ ਜਬੈ ਸੁ ਧਵਾਇ ਪਰੇ ਰਥ ਇਉ ਕਹਿ ਕੈ ॥
जदुबीर महा रनधीर जबै सु धवाइ परे रथ इउ कहि कै ॥

यदा महारणधीर श्रीकृष्णः रथं चालयति स्म तदा सः एवम् उक्तवान्

ਬਲਿ ਦਛਨ ਓਰਿ ਨਿਹਾਰ ਕਿਤੋ ਦਲ ਧਾਯੋ ਹੈ ਸਸਤ੍ਰ ਸਬੈ ਗਹਿ ਕੈ ॥
बलि दछन ओरि निहार कितो दल धायो है ससत्र सबै गहि कै ॥

रथं चालयित्वा कृष्णः एवं वदन् पश्यतु बलराम! दक्षिणतः शत्रुसेना महतीं अग्रे गच्छति” इति ।

ਬਤੀਯਾ ਸੁਨਿ ਸੋ ਬ੍ਰਿਜ ਨਾਇਕ ਕੀ ਹਲ ਸੋ ਬਲਿ ਧਾਇ ਲੀਏ ਚਹਿ ਕੈ ॥
बतीया सुनि सो ब्रिज नाइक की हल सो बलि धाइ लीए चहि कै ॥

श्रीकृष्णस्य वचनं एवं श्रुत्वा बलरामः धावित्वा उत्साहेन 'हलं' गृहीतवान् (प्रहारं च कृतवान्)।

ਤਿਹ ਕੋ ਅਤਿ ਸ੍ਰੋਨ ਪਰਿਓ ਭੂਅ ਮੈ ਮਨੋ ਸਾਰਸੁਤੀ ਸੁ ਚਲੀ ਬਹਿ ਕੈ ॥੧੭੯੧॥
तिह को अति स्रोन परिओ भूअ मै मनो सारसुती सु चली बहि कै ॥१७९१॥

कृष्णस्य वचनं श्रुत्वा बलरामः स्वस्य हलं महता उत्साहेन वहन् तत् पार्श्वे गतः तस्य सेनायाः एतावत् रक्तं प्रवहति स्म यत् सरस्वती पृथिव्यां प्रवहति इव आसीत्।१७९१।

ਏਕ ਨਿਹਾਰ ਭਯੋ ਅਤਿ ਆਹਵ ਸ੍ਯਾਮ ਭਨੈ ਤਜਿ ਕੈ ਰਨ ਭਾਗੇ ॥
एक निहार भयो अति आहव स्याम भनै तजि कै रन भागे ॥

युद्धस्य घोरं दृष्ट्वा बहवः योद्धाः पलायिताः |

ਘਾਇਲ ਘੂਮਤ ਏਕ ਫਿਰੈ ਮਨੋ ਨੀਦ ਘਨੀ ਨਿਸਿ ਕੇ ਕਹੂੰ ਜਾਗੇ ॥
घाइल घूमत एक फिरै मनो नीद घनी निसि के कहूं जागे ॥

तेषां बहवः क्षतिग्रस्ताः दुर्बलाः च भ्रमन्ति तेषु बहवः क्षतिग्रस्ताः च वाक् च भ्रमन्ति यथा ये कतिपयान् रात्रयः जागरिताः आसन्

ਪਉਰਖਵੰਤ ਬਡੇ ਭਟ ਏਕ ਸੁ ਸ੍ਯਾਮ ਸੋ ਜੁਧ ਹੀ ਕਉ ਅਨੁਰਾਗੇ ॥
पउरखवंत बडे भट एक सु स्याम सो जुध ही कउ अनुरागे ॥

अनेकाः अतिभारवन्तः योद्धाः (केवलं) श्रीकृष्णेन सह युद्धं कर्तुं इच्छन्ति।

ਏਕ ਤ੍ਯਾਗ ਕੈ ਸਸਤ੍ਰ ਸਬੈ ਜਦੁਰਾਇ ਕੇ ਆਇ ਕੈ ਪਾਇਨ ਲਾਗੈ ॥੧੭੯੨॥
एक त्याग कै ससत्र सबै जदुराइ के आइ कै पाइन लागै ॥१७९२॥

बहवः महायोद्धा महाबलस्वामिनः कृष्णेन सह युद्धे एव लीनाः भवन्ति, बहवः च स्वशस्त्राणि त्यक्त्वा कृष्णस्य चरणयोः पतिताः।1792।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭਜੇ ਸਤ੍ਰ ਜਬ ਜੁਧ ਤੇ ਮਨ ਮੈ ਤ੍ਰਾਸ ਬਢਾਇ ॥
भजे सत्र जब जुध ते मन मै त्रास बढाइ ॥

यदा शत्रुः रणक्षेत्रात् भयं मनसि कृत्वा पलायितवान् |

ਅਉਰ ਸੂਰ ਆਵਤ ਭਏ ਕਰਵਾਰਿਨ ਚਮਕਾਇ ॥੧੭੯੩॥
अउर सूर आवत भए करवारिन चमकाइ ॥१७९३॥

यदा भयभीताः शत्रवः पलायिताः तदा अन्ये बहवः योद्धाः खड्गं विराजमानाः तत्र प्राप्तवन्तः।१७९३।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਸਭੈ ਭਟ ਆਇ ਕੈ ਧਾਇ ਕੈ ਸ੍ਯਾਮ ਸੋ ਜੁਧੁ ਮਚਾਯੋ ॥
ससत्र संभारि सभै भट आइ कै धाइ कै स्याम सो जुधु मचायो ॥

शस्त्राणां पालनं कुर्वन्तः सर्वे योद्धाः त्वरितरूपेण अन्तः गत्वा श्रीकृष्णेन सह युद्धं आरभन्ते।

ਚ੍ਰਕ ਗਹਿਓ ਕਰ ਮੈ ਬ੍ਰਿਜ ਨਾਇਕ ਕੋਪ ਭਯੋ ਤਿਹ ਊਪਰ ਧਾਯੋ ॥
च्रक गहिओ कर मै ब्रिज नाइक कोप भयो तिह ऊपर धायो ॥

शस्त्राणि धारयन्तः शत्रवः कृष्णस्य उपरि पतिताः अस्मिन् पार्श्वे कृष्णः चक्रं हस्ते गृहीत्वा तान् प्रति धावितवान्

ਬੀਰ ਕੀਏ ਬਿਨੁ ਪ੍ਰਾਨ ਘਨੇ ਅਰਿ ਸੈਨ ਸਬੈ ਇਹ ਭਾਤਿ ਭਜਾਯੋ ॥
बीर कीए बिनु प्रान घने अरि सैन सबै इह भाति भजायो ॥

अनेकान् योद्धान् हत्वा समग्रं शत्रुसेना एवं पराजितवान्।

ਪਉਨ ਪ੍ਰਚੰਡ ਸਮਾਨ ਸੁ ਕਾਨ੍ਰਹ ਮਨੋ ਉਮਡਿਓ ਦਲੁ ਮੇਘ ਉਡਾਯੋ ॥੧੭੯੪॥
पउन प्रचंड समान सु कान्रह मनो उमडिओ दलु मेघ उडायो ॥१७९४॥

सः अनेकान् योद्धान् हत्वा शत्रुसेनायाः पलायनं कृतवान् यथा हिंसककृह्स्नावायुः मेघान् उड्डीयत।१७९४।

ਕਾਟਤ ਏਕਨ ਕੇ ਸਿਰ ਚਕ੍ਰ ਗਦਾ ਗਹਿ ਦੂਜਨ ਕੇ ਤਨ ਝਾਰੈ ॥
काटत एकन के सिर चक्र गदा गहि दूजन के तन झारै ॥

कृष्णः चक्रेण कस्यचित् शिरः छिनत्ति, अन्यस्य शरीरे गदाना प्रहारं करोति