(अथ) कच्छप केतुः गदां गृहीत्वा तं मारितवान्
लूका च केतुः पाताललोकं प्रेषितवान्। ७६.
यस्य शरीरे राज कुमारी गदां प्रहरति स्म,
एकेन प्रहारेन सा (तस्य) शिरः मर्दयति स्म।
एतावता वीरशरीरेषु बाणप्रहारेन |
तान् जम्पुरीं प्रेषितवान्।77.
द्वयम् : १.
कः योद्धा स्वयुद्धं दृष्ट्वा सहितुं शक्नोति स्म।
यः अग्रे आगतः, सः यमपुरं प्रेषितः। ७८.
स्वयं:
अनेकाः देवशत्रवः क्रुद्धाः खड्गैः आगताः।
मेखला लोहबाहुः पर्सानि च अनेकानि शस्त्राणि क्रोधेन आगताः ।
स राजकुमारी शस्त्राणि गृहीत्वा देवशत्रून् अगणनीयान् अवज्ञापूर्वकं मारितवान्।
(एवं पतिताः) फगक्रीडां मद्यपानं कृत्वा पतिताः इव।।79।।
द्वयम् : १.
अश्वान् गजान् सूतान् (तेषु सक्तान् च) बहून् योद्धान् च हतः |
(सः राजा कुमारी) सुअम्बरं जित्वा युद्धक्षेत्रे स्थित्वा न राजा (वामे) अवशिष्टः।८०।
अश्वदौडः विविधाः घण्टाः, वीणाः च आसन् ।
तत्र बहवः बाणाः गतवन्तः, न च एकः अश्वः अवशिष्टः । ८१.
चतुर्विंशतिः : १.
(यदा) यमः प्रजाय राक्षसान् प्रेषितवान्, २.
(तदा) सुभतसिंहस्य वारः आगतवान्।
राज कुमारी तम् अवदत् यत् मया सह युद्धं वा भवतु
अथवा त्यक्त्वा मां विवाहयतु।82.
यदा सुभतसिंहः एतत् श्रुतवान्
एतावत् क्रोधः मनसि वर्धमानः।
किं अहं स्त्रिया सह युद्धं कर्तुं भीतः अस्मि ?
तस्य भयं च स्वीकृत्य गृहाण। ८३.
केचित् (योद्धा) मत्तगजान् गर्जन्ति स्म
केचन च काष्ठानि (अश्वानाम् उपरि) स्थापयित्वा (तान्) प्रेरयन्ति स्म।
क्वचित् योद्धवः कवचं कवचं च धारयन्ति स्म
तथा (कुत्रचित्) जोगान् रक्तपूरितशिरः हसन्ति स्म।८४।
स्वयं:
सुभतसिंहः हस्ते सुन्दरं कवचं, विशालं मण्डलं च गृहीत्वा आगतः ।
तस्य सेनायां खड्गधारिणः, कवचधारकाः, शूलधारिणः, परशुधारिणः (सर्वे) लक्ष्यं कुर्वन्तः आसन्।
केचन दूरं गच्छन्ति स्म, केचन आगत्य अटन्ति स्म, केचन राजकुमार्याः क्षतिग्रस्ताः भूत्वा पतन्ति स्म।
यथा मलङ्गजनाः शरीरे विभूतिं मर्दयित्वा भङ्गं पिबन् सुप्ताः।८५।
चतुर्विंशतिः : १.
एतादृशं घोरं युद्धम् अभवत्
न च एकः अपि योद्धा जीवितः अभवत्।
दश सहस्राणि गजानि हतानि
विंशतिः च सहस्राणि सुन्दराणि हयानि हतानि | ८६.
त्रिलक्षं (त्रिंशत् दशसहस्रं) पदातिं हतम् |
त्रिलक्षं रथं च नाशयत्।
द्वादश लक्ष अति (विकत) सारथी
असंख्यातान् च महारथान् हतान् | ८७.
द्वयम् : १.
एकः ('तन्हा') सुभतसिंहः स्थितः, (तस्य) न एकः अपि सहचरः।