श्री दसम् ग्रन्थः

पुटः - 875


ਕਛਪ ਕੇਤੁ ਗਦਾ ਗਹਿ ਘਾਯੋ ॥
कछप केतु गदा गहि घायो ॥

(अथ) कच्छप केतुः गदां गृहीत्वा तं मारितवान्

ਕੇਤੁ ਲੂਕ ਮ੍ਰਿਤ ਲੋਕ ਪਠਾਯੋ ॥੭੬॥
केतु लूक म्रित लोक पठायो ॥७६॥

लूका च केतुः पाताललोकं प्रेषितवान्। ७६.

ਜਾ ਤਨ ਬਾਲ ਗਦਾ ਕੀ ਮਾਰੈ ॥
जा तन बाल गदा की मारै ॥

यस्य शरीरे राज कुमारी गदां प्रहरति स्म,

ਏਕੈ ਘਾਇ ਚੌਥਿ ਸਿਰ ਡਾਰੈ ॥
एकै घाइ चौथि सिर डारै ॥

एकेन प्रहारेन सा (तस्य) शिरः मर्दयति स्म।

ਜਾ ਕੇਤਕਿ ਮਾਰ ਤਨ ਬਾਨਾ ॥
जा केतकि मार तन बाना ॥

एतावता वीरशरीरेषु बाणप्रहारेन |

ਕਰੈ ਬੀਰ ਜਮਪੁਰੀ ਪਯਾਨਾ ॥੭੭॥
करै बीर जमपुरी पयाना ॥७७॥

तान् जम्पुरीं प्रेषितवान्।77.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਾ ਕੋ ਜੁਧੁ ਬਿਲੋਕਿ ਕਰਿ ਕਵਨ ਸੁਭਟ ਠਹਰਾਇ ॥
ता को जुधु बिलोकि करि कवन सुभट ठहराइ ॥

कः योद्धा स्वयुद्धं दृष्ट्वा सहितुं शक्नोति स्म।

ਜੋ ਸਮੁਹੈ ਆਵਤ ਭਯਾ ਜਮਪੁਰ ਦਿਯਾ ਪਠਾਇ ॥੭੮॥
जो समुहै आवत भया जमपुर दिया पठाइ ॥७८॥

यः अग्रे आगतः, सः यमपुरं प्रेषितः। ७८.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਕੋਪ ਅਨੇਕ ਭਰੇ ਅਮਰਾਰਦਨ ਆਨਿ ਪਰੈ ਕਰਵਾਰਿ ਉਘਾਰੇ ॥
कोप अनेक भरे अमरारदन आनि परै करवारि उघारे ॥

अनेकाः देवशत्रवः क्रुद्धाः खड्गैः आगताः।

ਪਟਿਸ ਲੋਹਹਥੀ ਪਰਸੇ ਅਮਿਤਾਯੁਧ ਲੈ ਕਰਿ ਕੋਪ ਪ੍ਰਹਾਰੇ ॥
पटिस लोहहथी परसे अमितायुध लै करि कोप प्रहारे ॥

मेखला लोहबाहुः पर्सानि च अनेकानि शस्त्राणि क्रोधेन आगताः ।

ਨਾਰਿ ਸੰਭਾਰਿ ਹਥਯਾਰ ਸੁਰਾਰਿ ਹਕਾਰਿ ਹਨੇ ਨਹਿ ਜਾਤ ਬਿਚਾਰੇ ॥
नारि संभारि हथयार सुरारि हकारि हने नहि जात बिचारे ॥

स राजकुमारी शस्त्राणि गृहीत्वा देवशत्रून् अगणनीयान् अवज्ञापूर्वकं मारितवान्।

ਖੇਲਿ ਬਸੰਤ ਬਡੇ ਖਿਲਵਾਰ ਮਨੋ ਮਦ ਚਾਖਿ ਗਿਰੇ ਮਤਵਾਰੇ ॥੭੯॥
खेलि बसंत बडे खिलवार मनो मद चाखि गिरे मतवारे ॥७९॥

(एवं पतिताः) फगक्रीडां मद्यपानं कृत्वा पतिताः इव।।79।।

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਹੈ ਗੈ ਰਥੀ ਬਾਜੀ ਘਨੇ ਜੋਧਾ ਹਨੇ ਅਨੇਕ ॥
है गै रथी बाजी घने जोधा हने अनेक ॥

अश्वान् गजान् सूतान् (तेषु सक्तान् च) बहून् योद्धान् च हतः |

ਜੀਤਿ ਸੁਯੰਬਰ ਰਨ ਰਹੀ ਭੂਪਤਿ ਬਚਾ ਨ ਏਕ ॥੮੦॥
जीति सुयंबर रन रही भूपति बचा न एक ॥८०॥

(सः राजा कुमारी) सुअम्बरं जित्वा युद्धक्षेत्रे स्थित्वा न राजा (वामे) अवशिष्टः।८०।

ਬਾਜਨ ਕੀ ਬਾਜੀ ਪਰੀ ਬਾਜਨ ਬਜੇ ਅਨੇਕ ॥
बाजन की बाजी परी बाजन बजे अनेक ॥

अश्वदौडः विविधाः घण्टाः, वीणाः च आसन् ।

ਬਿਸਿਖ ਬਹੁਤ ਬਰਸੇ ਤਹਾ ਬਚਾ ਨ ਬਾਜੀ ਏਕ ॥੮੧॥
बिसिख बहुत बरसे तहा बचा न बाजी एक ॥८१॥

तत्र बहवः बाणाः गतवन्तः, न च एकः अश्वः अवशिष्टः । ८१.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਦੈਤ ਦਏ ਜਮ ਧਾਮ ਪਠਾਈ ॥
दैत दए जम धाम पठाई ॥

(यदा) यमः प्रजाय राक्षसान् प्रेषितवान्, २.

ਬਾਰੀ ਸੁਭਟ ਸਿੰਘ ਕੀ ਆਈ ॥
बारी सुभट सिंघ की आई ॥

(तदा) सुभतसिंहस्य वारः आगतवान्।

ਤਿਹ ਤ੍ਰਿਯ ਕਹਾ ਆਇ ਤੁਮ ਲਰੋ ॥
तिह त्रिय कहा आइ तुम लरो ॥

राज कुमारी तम् अवदत् यत् मया सह युद्धं वा भवतु

ਕੈ ਅਬ ਹਾਰਿ ਮਾਨ ਮੁਹਿ ਬਰੋ ॥੮੨॥
कै अब हारि मान मुहि बरो ॥८२॥

अथवा त्यक्त्वा मां विवाहयतु।82.

ਸੁਭਟ ਸਿੰਘ ਜਬ ਯੌ ਸੁਨਿ ਪਾਯੋ ॥
सुभट सिंघ जब यौ सुनि पायो ॥

यदा सुभतसिंहः एतत् श्रुतवान्

ਅਧਿਕ ਚਿਤ ਮੈ ਕੋਪ ਬਢਾਯੋ ॥
अधिक चित मै कोप बढायो ॥

एतावत् क्रोधः मनसि वर्धमानः।

ਮੈ ਕਾ ਜੁਧ ਤ੍ਰਿਯਾ ਤੇ ਡਰਿਹੋ ॥
मै का जुध त्रिया ते डरिहो ॥

किं अहं स्त्रिया सह युद्धं कर्तुं भीतः अस्मि ?

ਯਾ ਕੋ ਤ੍ਰਾਸ ਮਾਨਿ ਯਹ ਬਰਿਹੋ ॥੮੩॥
या को त्रास मानि यह बरिहो ॥८३॥

तस्य भयं च स्वीकृत्य गृहाण। ८३.

ਕਹੂੰ ਮਤਿ ਗੈਵਰ ਗਰਜਾਹੀ ॥
कहूं मति गैवर गरजाही ॥

केचित् (योद्धा) मत्तगजान् गर्जन्ति स्म

ਕਹੂੰ ਪਾਖਰੇ ਹੈ ਹਿਾਂਹਨਾਹੀ ॥
कहूं पाखरे है हिांहनाही ॥

केचन च काष्ठानि (अश्वानाम् उपरि) स्थापयित्वा (तान्) प्रेरयन्ति स्म।

ਸਸਤ੍ਰ ਕਵਚ ਸੂਰਾ ਕਹੂੰ ਕਸੈ ॥
ससत्र कवच सूरा कहूं कसै ॥

क्वचित् योद्धवः कवचं कवचं च धारयन्ति स्म

ਜੁਗਿਨ ਰੁਧਿਰ ਖਪਰ ਭਰ ਹਸੈ ॥੮੪॥
जुगिन रुधिर खपर भर हसै ॥८४॥

तथा (कुत्रचित्) जोगान् रक्तपूरितशिरः हसन्ति स्म।८४।

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਸ੍ਰੀ ਸੁਭਟੇਸ ਬਡੋ ਦਲੁ ਲੈ ਉਮਡਿਯੋ ਗਹਿ ਕੈ ਕਰਿ ਆਯੁਧ ਬਾਕੇ ॥
स्री सुभटेस बडो दलु लै उमडियो गहि कै करि आयुध बाके ॥

सुभतसिंहः हस्ते सुन्दरं कवचं, विशालं मण्डलं च गृहीत्वा आगतः ।

ਬੀਰ ਹਠੀ ਕਵਚੀ ਖੜਗੀ ਪਰਸੀਸ ਭਈ ਸਰਦਾਰ ਨਿਸਾਕੇ ॥
बीर हठी कवची खड़गी परसीस भई सरदार निसाके ॥

तस्य सेनायां खड्गधारिणः, कवचधारकाः, शूलधारिणः, परशुधारिणः (सर्वे) लक्ष्यं कुर्वन्तः आसन्।

ਏਕ ਟਰੇ ਇਕ ਆਨ ਅਰੇ ਇਕ ਜੂਝਿ ਗਿਰੇ ਬ੍ਰਿਣ ਖਾਇ ਤ੍ਰਿਯਾ ਕੇ ॥
एक टरे इक आन अरे इक जूझि गिरे ब्रिण खाइ त्रिया के ॥

केचन दूरं गच्छन्ति स्म, केचन आगत्य अटन्ति स्म, केचन राजकुमार्याः क्षतिग्रस्ताः भूत्वा पतन्ति स्म।

ਛਾਰ ਚੜਾਇ ਕੈ ਅੰਗ ਮਲੰਗ ਰਹੇ ਮਨੌ ਸੋਇ ਪਿਯੇ ਬਿਜਯਾ ਕੇ ॥੮੫॥
छार चड़ाइ कै अंग मलंग रहे मनौ सोइ पिये बिजया के ॥८५॥

यथा मलङ्गजनाः शरीरे विभूतिं मर्दयित्वा भङ्गं पिबन् सुप्ताः।८५।

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਐਸੋ ਬੀਰ ਖੇਤ ਤਹ ਪਰਿਯੋ ॥
ऐसो बीर खेत तह परियो ॥

एतादृशं घोरं युद्धम् अभवत्

ਏਕ ਸੁਭਟ ਜੀਵਤ ਨ ਉਬਰਿਯੋ ॥
एक सुभट जीवत न उबरियो ॥

न च एकः अपि योद्धा जीवितः अभवत्।

ਦਸ ਹਜਾਰ ਮਾਤੇ ਗਜ ਮਾਰੇ ॥
दस हजार माते गज मारे ॥

दश सहस्राणि गजानि हतानि

ਬੀਸ ਹਜਾਰ ਬਰ ਬਾਜ ਬਿਦਾਰੇ ॥੮੬॥
बीस हजार बर बाज बिदारे ॥८६॥

विंशतिः च सहस्राणि सुन्दराणि हयानि हतानि | ८६.

ਤੀਸ ਐਤ ਪੈਦਲ ਕਹ ਮਾਰਿਯੋ ॥
तीस ऐत पैदल कह मारियो ॥

त्रिलक्षं (त्रिंशत् दशसहस्रं) पदातिं हतम् |

ਤੇਇਸ ਲਛ ਰਥ ਹਨਿ ਡਾਰਿਯੋ ॥
तेइस लछ रथ हनि डारियो ॥

त्रिलक्षं रथं च नाशयत्।

ਦ੍ਵਾਦਸ ਲਛ ਰਥੀ ਅਤਿ ਮਾਰਿਸ ॥
द्वादस लछ रथी अति मारिस ॥

द्वादश लक्ष अति (विकत) सारथी

ਮਹਾਰਥੀ ਅਨਗਨਤ ਸੰਘਾਰਸਿ ॥੮੭॥
महारथी अनगनत संघारसि ॥८७॥

असंख्यातान् च महारथान् हतान् | ८७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਭਟ ਸਿੰਘ ਤਨਹਾ ਬਚਾ ਸਾਥੀ ਰਹਾ ਨ ਏਕ ॥
सुभट सिंघ तनहा बचा साथी रहा न एक ॥

एकः ('तन्हा') सुभतसिंहः स्थितः, (तस्य) न एकः अपि सहचरः।