श्री दसम् ग्रन्थः

पुटः - 99


ਲੋਥ ਪੈ ਲੋਥ ਗਈ ਪਰ ਇਉ ਸੁ ਮਨੋ ਸੁਰ ਲੋਗ ਕੀ ਸੀਢੀ ਬਨਾਈ ॥੨੧੫॥
लोथ पै लोथ गई पर इउ सु मनो सुर लोग की सीढी बनाई ॥२१५॥

परस्परं पतन्तः शवः युद्धे योद्धाभिः निर्मितः स्वर्गसीढी इव दृश्यन्ते।२१५।,

ਸੁੰਭ ਚਮੂੰ ਸੰਗ ਚੰਡਿਕਾ ਕ੍ਰੁਧ ਕੈ ਜੁਧ ਅਨੇਕਨਿ ਵਾਰਿ ਮਚਿਓ ਹੈ ॥
सुंभ चमूं संग चंडिका क्रुध कै जुध अनेकनि वारि मचिओ है ॥

चण्डी महाक्रोधः सुम्भस्य बलैः सह बहुवारं युद्धं कृतवान् ।

ਜੰਬੁਕ ਜੁਗਨਿ ਗ੍ਰਿਝ ਮਜੂਰ ਰਕਤ੍ਰ ਕੀ ਕੀਚ ਮੈ ਈਸ ਨਚਿਓ ਹੈ ॥
जंबुक जुगनि ग्रिझ मजूर रकत्र की कीच मै ईस नचिओ है ॥

शृगालवम्पाः गृध्राः श्रमिकाः इव मांसशोणितपङ्के स्थितः नर्तकः शिवः एव ।,

ਲੁਥ ਪੈ ਲੁਥ ਸੁ ਭੀਤੈ ਭਈ ਸਿਤ ਗੂਦ ਅਉ ਮੇਦ ਲੈ ਤਾਹਿ ਗਚਿਓ ਹੈ ॥
लुथ पै लुथ सु भीतै भई सित गूद अउ मेद लै ताहि गचिओ है ॥

शवः शवः भित्तिः अभवन् मेदः मज्जा च प्लास्टरः (तस्मिन् भित्तिः) ।,

ਭਉਨ ਰੰਗੀਨ ਬਨਾਇ ਮਨੋ ਕਰਿਮਾਵਿਸੁ ਚਿਤ੍ਰ ਬਚਿਤ੍ਰ ਰਚਿਓ ਹੈ ॥੨੧੬॥
भउन रंगीन बनाइ मनो करिमाविसु चित्र बचित्र रचिओ है ॥२१६॥

(इदं न रणक्षेत्रम्) रमणीयभवननिर्माता विश्वकर्मणा एतत् अद्भुतं चित्रं निर्मितम् इति भासते। २१६., २.

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਦੁੰਦ ਸੁ ਜੁਧ ਭਇਓ ਰਨ ਮੈ ਉਤ ਸੁੰਭ ਇਤੈ ਬਰ ਚੰਡਿ ਸੰਭਾਰੀ ॥
दुंद सु जुध भइओ रन मै उत सुंभ इतै बर चंडि संभारी ॥

अन्ते तयोः मध्ये एव युद्धम् अभवत्, तस्मात् पक्षतः सुम्भः, अस्मात् पार्श्वे चण्डी च तेषां शक्तिं धारयति स्म ।,

ਘਾਇ ਅਨੇਕ ਭਏ ਦੁਹੂੰ ਕੈ ਤਨਿ ਪਉਰਖ ਗਯੋ ਸਭ ਦੈਤ ਕੋ ਹਾਰੀ ॥
घाइ अनेक भए दुहूं कै तनि पउरख गयो सभ दैत को हारी ॥

उभयोः शरीरेषु अनेकाः व्रणाः संक्रमिताः, परन्तु तस्य राक्षसस्य सर्वशक्तिः नष्टा अभवत् ।,

ਹੀਨ ਭਈ ਬਲ ਤੇ ਭੁਜ ਕਾਪਤ ਸੋ ਉਪਮਾ ਕਵਿ ਐਸਿ ਬਿਚਾਰੀ ॥
हीन भई बल ते भुज कापत सो उपमा कवि ऐसि बिचारी ॥

अशक्तस्य राक्षसस्य बाहुः कम्पन्ते यस्य कृते कविः एतां उपमा कल्पितवती।,

ਮਾਨਹੁ ਗਾਰੜੂ ਕੇ ਬਲ ਤੇ ਲਈ ਪੰਚ ਮੁਖੀ ਜੁਗ ਸਾਪਨਿ ਕਾਰੀ ॥੨੧੭॥
मानहु गारड़ू के बल ते लई पंच मुखी जुग सापनि कारी ॥२१७॥

प्रतीयते स्म यत् ते पञ्चवक्त्राः कृष्णाः नागाः सर्प-वर्तनशक्त्या अचेतनतया लम्बन्ते।२१७।,

ਕੋਪ ਭਈ ਬਰ ਚੰਡਿ ਮਹਾ ਬਹੁ ਜੁਧੁ ਕਰਿਓ ਰਨ ਮੈ ਬਲ ਧਾਰੀ ॥
कोप भई बर चंडि महा बहु जुधु करिओ रन मै बल धारी ॥

अतीव शक्तिशालिनी चण्डी रणक्षेत्रे क्रुद्धा भूत्वा महाबलेन युद्धं कृतवती ।,

ਲੈ ਕੈ ਕ੍ਰਿਪਾਨ ਮਹਾ ਬਲਵਾਨ ਪਚਾਰ ਕੈ ਸੁੰਭ ਕੇ ਊਪਰ ਝਾਰੀ ॥
लै कै क्रिपान महा बलवान पचार कै सुंभ के ऊपर झारी ॥

अतीव शक्तिशालिनी चण्डी खड्गं गृहीत्वा उच्चैः उद्घोषयन्त्याः सुम्भ॰,

ਸਾਰ ਸੋ ਸਾਰ ਕੀ ਸਾਰ ਬਜੀ ਝਨਕਾਰ ਉਠੀ ਤਿਹ ਤੇ ਚਿਨਗਾਰੀ ॥
सार सो सार की सार बजी झनकार उठी तिह ते चिनगारी ॥

खड्गस्य धारः खड्गस्य धारेण सह संघातं कृतवान्, यस्मात् टिङ्क्लिंग् शब्दः, स्फुलिङ्गाः च उत्पन्नाः ।,

ਮਾਨਹੁ ਭਾਦਵ ਮਾਸ ਕੀ ਰੈਨਿ ਲਸੈ ਪਟਬੀਜਨ ਕੀ ਚਮਕਾਰੀ ॥੨੧੮॥
मानहु भादव मास की रैनि लसै पटबीजन की चमकारी ॥२१८॥

भाण्डोनस्य (मासस्य) दक्षिणे कान्ति-धृतानां कान्तिः इति भासते स्म।२१८।,

ਘਾਇਨ ਤੇ ਬਹੁ ਸ੍ਰਉਨ ਪਰਿਓ ਬਲ ਛੀਨ ਭਇਓ ਨ੍ਰਿਪ ਸੁੰਭ ਕੋ ਕੈਸੇ ॥
घाइन ते बहु स्रउन परिओ बल छीन भइओ न्रिप सुंभ को कैसे ॥

सुम्भस्य व्रणानां इच्छातः बहु रक्तं प्रवहति स्म, अतः तस्य शक्तिः नष्टा, कथं दृश्यते?,

ਜੋਤਿ ਘਟੀ ਮੁਖ ਕੀ ਤਨ ਕੀ ਮਨੋ ਪੂਰਨ ਤੇ ਪਰਿਵਾ ਸਸਿ ਜੈਸੇ ॥
जोति घटी मुख की तन की मनो पूरन ते परिवा ससि जैसे ॥

तस्य मुखस्य महिमा शरीरस्य च शक्तिः पूर्णिमातः अमावस्यापर्यन्तं चन्द्रस्य प्रकाशस्य न्यूनता इव क्षीणा अभवत्।,

ਚੰਡਿ ਲਇਓ ਕਰਿ ਸੁੰਭ ਉਠਾਇ ਕਹਿਓ ਕਵਿ ਨੇ ਮੁਖਿ ਤੇ ਜਸੁ ਐਸੇ ॥
चंडि लइओ करि सुंभ उठाइ कहिओ कवि ने मुखि ते जसु ऐसे ॥

चण्डी सुम्भं हस्ते उद्धृतवती, कविना अस्य दृश्यस्य उपमा एवं कल्पिता:,

ਰਛਕ ਗੋਧਨ ਕੇ ਹਿਤ ਕਾਨ੍ਰਹ ਉਠਾਇ ਲਇਓ ਗਿਰਿ ਗੋਧਨੁ ਜੈਸੇ ॥੨੧੯॥
रछक गोधन के हित कान्रह उठाइ लइओ गिरि गोधनु जैसे ॥२१९॥

गोवर्धनपर्वतं कृष्णेन गोवर्धनम् उत्थापितं इव भासते।।२१९।,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਕਰ ਤੇ ਗਿਰਿ ਧਰਨੀ ਪਰਿਓ ਧਰਿ ਤੇ ਗਇਓ ਅਕਾਸਿ ॥
कर ते गिरि धरनी परिओ धरि ते गइओ अकासि ॥

सुम्भः हस्तात् चण्डी वा पृथिव्यां पतितः पृथिव्याः आकाशं प्रति उड्डीयत।,

ਸੁੰਭ ਸੰਘਾਰਨ ਕੇ ਨਮਿਤ ਗਈ ਚੰਡਿ ਤਿਹ ਪਾਸ ॥੨੨੦॥
सुंभ संघारन के नमित गई चंडि तिह पास ॥२२०॥

सुम्भं हन्तुं चण्डी तं समुपस्थितम् ॥२२०॥, २॥

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਬੀਚ ਤਬੈ ਨਭ ਮੰਡਲ ਚੰਡਿਕਾ ਜੁਧ ਕਰਿਓ ਜਿਮ ਆਗੇ ਨ ਹੋਊ ॥
बीच तबै नभ मंडल चंडिका जुध करिओ जिम आगे न होऊ ॥

एतादृशं युद्धं चण्डिना आकाशे कृतम्, यथा पूर्वं कदापि न कृतम् आसीत्।,

ਸੂਰਜ ਚੰਦੁ ਨਿਛਤ੍ਰ ਸਚੀਪਤਿ ਅਉਰ ਸਭੈ ਸੁਰ ਪੇਖਤ ਸੋਊ ॥
सूरज चंदु निछत्र सचीपति अउर सभै सुर पेखत सोऊ ॥

तत् युद्धं दृष्ट्वा सूर्यचन्द्रतारक इन्द्रादयः सर्वे ॥,