परस्परं पतन्तः शवः युद्धे योद्धाभिः निर्मितः स्वर्गसीढी इव दृश्यन्ते।२१५।,
चण्डी महाक्रोधः सुम्भस्य बलैः सह बहुवारं युद्धं कृतवान् ।
शृगालवम्पाः गृध्राः श्रमिकाः इव मांसशोणितपङ्के स्थितः नर्तकः शिवः एव ।,
शवः शवः भित्तिः अभवन् मेदः मज्जा च प्लास्टरः (तस्मिन् भित्तिः) ।,
(इदं न रणक्षेत्रम्) रमणीयभवननिर्माता विश्वकर्मणा एतत् अद्भुतं चित्रं निर्मितम् इति भासते। २१६., २.
स्वय्या, ९.
अन्ते तयोः मध्ये एव युद्धम् अभवत्, तस्मात् पक्षतः सुम्भः, अस्मात् पार्श्वे चण्डी च तेषां शक्तिं धारयति स्म ।,
उभयोः शरीरेषु अनेकाः व्रणाः संक्रमिताः, परन्तु तस्य राक्षसस्य सर्वशक्तिः नष्टा अभवत् ।,
अशक्तस्य राक्षसस्य बाहुः कम्पन्ते यस्य कृते कविः एतां उपमा कल्पितवती।,
प्रतीयते स्म यत् ते पञ्चवक्त्राः कृष्णाः नागाः सर्प-वर्तनशक्त्या अचेतनतया लम्बन्ते।२१७।,
अतीव शक्तिशालिनी चण्डी रणक्षेत्रे क्रुद्धा भूत्वा महाबलेन युद्धं कृतवती ।,
अतीव शक्तिशालिनी चण्डी खड्गं गृहीत्वा उच्चैः उद्घोषयन्त्याः सुम्भ॰,
खड्गस्य धारः खड्गस्य धारेण सह संघातं कृतवान्, यस्मात् टिङ्क्लिंग् शब्दः, स्फुलिङ्गाः च उत्पन्नाः ।,
भाण्डोनस्य (मासस्य) दक्षिणे कान्ति-धृतानां कान्तिः इति भासते स्म।२१८।,
सुम्भस्य व्रणानां इच्छातः बहु रक्तं प्रवहति स्म, अतः तस्य शक्तिः नष्टा, कथं दृश्यते?,
तस्य मुखस्य महिमा शरीरस्य च शक्तिः पूर्णिमातः अमावस्यापर्यन्तं चन्द्रस्य प्रकाशस्य न्यूनता इव क्षीणा अभवत्।,
चण्डी सुम्भं हस्ते उद्धृतवती, कविना अस्य दृश्यस्य उपमा एवं कल्पिता:,
गोवर्धनपर्वतं कृष्णेन गोवर्धनम् उत्थापितं इव भासते।।२१९।,
दोहरा, ९.
सुम्भः हस्तात् चण्डी वा पृथिव्यां पतितः पृथिव्याः आकाशं प्रति उड्डीयत।,
सुम्भं हन्तुं चण्डी तं समुपस्थितम् ॥२२०॥, २॥
स्वय्या, ९.
एतादृशं युद्धं चण्डिना आकाशे कृतम्, यथा पूर्वं कदापि न कृतम् आसीत्।,
तत् युद्धं दृष्ट्वा सूर्यचन्द्रतारक इन्द्रादयः सर्वे ॥,