गोपानां रक्षणार्थं कृष्णो महाक्रुद्धः गिरिम् उद्धृत्य हस्ते स्थापयति स्म
एवं कुर्वन् सः स्वस्य शक्तिस्य किञ्चित् अपि उपयोगं न कृतवान्
न कश्चित् इन्द्रबलं गोपेषु कार्यं कर्तुं शक्तवान् स च लज्जितः अधोमुखः।
सः स्वगृहं प्रति जगाम, कृष्णस्य महिमा कथा समग्रे लोके प्रचलति स्म।३६८।
कृष्णः नन्दपुत्रः सर्वेषां सान्त्वदादाता इन्द्रशत्रुः सत्यबुद्धेः स्वामी च
सर्वकलासिद्धस्य भगवतः मुखं नित्यं चन्द्रवत् मृदुप्रकाशं ददाति कविः श्यामः कथयति यत् नारद ऋषिः अपि तं स्मरति।
स एव कृष्णः अतीव क्रुद्धः सन् पर्वतं वहति स्म, अधः जनानां उपरि मेघानां प्रभावः नासीत् तथा च
एवं पश्चात्तापं कृत्वा मेघाः स्वगृहं प्रत्यागताः।३६९।
श्रीकृष्णः गिरिं उत्पाट्य हस्ते निधाय न च जलबिन्दुः अपि पृथिव्यां पतितः
अथ कृष्णः स्मितोवाच कोऽयं इन्द्रः यः मां सम्मुखीभवति।
मधुकैतभं च मया हतोऽयं शक्रोऽयं मां वधार्थम् आगतः
एवं गोपेषु भगवता (कृष्णेन) यानि वचनानि उक्तानि, तानि कथावत् जगति प्रसृतानि।३७०।
अनाथरक्षणार्थं यदा श्रीकृष्णः इन्द्रं प्रति क्रुद्धः अभवत्
यदा कृष्णः गोपानां रक्षणार्थं इन्द्रे क्रुद्धः अभवत्, तदा सः पतित्वा उत्थितः यथा पादः स्खलितः
युगान्ते भूतलोकः सर्वः समाप्तः ततः क्रमेण नूतनः संसारः उत्पद्यते
यथा सामान्यपुरुषस्य मनः कदाचिदधः कदाचिदतिउच्चोदयः, तथैव सर्वे मेघाः अन्तर्धानं जातम्।३७१।
इन्द्रस्य प्रतिष्ठां न्यूनीकृत्य कृष्णः गोपान् पशून् च विनाशात्
यथा दानवः एकस्मिन् काले एव जीवं भक्षयति, तथैव सर्वे मेघाः क्षणमात्रेण नष्टाः अभवन्
मृत्युं कृत्वा सर्वान् शत्रून् अबाणं निष्पादितवान् ।
कृष्णः स्वस्य प्रेम्णः क्रीडनेन सर्वान् शत्रून् पराजितवान्, सर्वे जनाः कृष्णं मारयितुं आरब्धवन्तः तथा च इन्द्रः गोपानां रक्षणार्थं स्वस्य मायाम् आपुटितवान्।३७२।
यदा पर्वतः उद्धृतः, विकल्पपङ्क्तयः च वेष्टितः, तदा सर्वे मनसि चिन्तयन्ति स्म
यदा मेघाः गतवन्तः कृष्णः च गिरिं उत्पाटितवान्, ततः स्वस्य चिन्ताम् मनःतः अपसारयन् सः पर्वतः तस्य कृते अतीव लघुः इव आसीत्
कृष्णः राक्षसनाशकः सुखदः प्राणदाता च
ध्यायेयुः सर्वे जनाः परध्यानानि सर्वान् परित्यज्य।३७३।
यदा सर्वे विकल्पाः अपहृताः तदा सर्वे हारिणीः हृदये प्रसन्नाः आसन्।
यदा मेघाः क्षीणाः अभवन्, तदा सर्वे गोपाः प्रसन्नाः भूत्वा अवदन्, भगवता (कृष्णेन) अस्मान् अभयं दत्तम् इति
इन्द्रः अस्मान् क्रोधेन आक्रमितवान् आसीत्, परन्तु सः अधुना अदृश्यः अस्ति तथा च
श्रीकृष्णस्य महिम्ना न एकोऽपि मेघः आकाशे ॥३७४॥
सर्वे गोपाः प्राहुः कृष्णः परमशक्तिः |
दुर्गे प्लवनेन मुरं हत्वा शंखसुरं जले |
स एव सर्वलोकनिर्माता जलपृथिवीप्रसृतः (सः) ॥३॥
सः सर्वस्य जगतः प्रजापतिः समतलेषु जले च व्याप्तः, यः पूर्वं अगोचरः अनुभूयते स्म, सः इदानीं ब्रजे आगतः इति भाति।३७५।
सप्तदुर्गान् उत्प्लुत्य (विदारन्) मृतं राक्षसं यो जरासन्धस्य सेना हतवान्।
यः दुर्गं कूर्दनेन मुर-सुरस्य हतवान्, नरसन्ध-सेना-नाशकम्, नरकासुर-नाशकम्, अष्टक-गजस्य रक्षणं च कृतवान्
द्रौपदीवस्त्रं यस्य पादयोः सितं अहल्या छिन्नम् |
यो दारोपतिगौरवं रक्षन् यस्य स्पर्शेन अहल्याः पाषाणरूपेण परिणतः, स एव कृष्णः अस्मान् अत्यन्तं क्रुद्धा मेघेभ्यः इन्द्रेभ्यः च रक्षति स्म।३७६।
य इन्द्रस्य पलायनं कृतवान्, यो पूतनादीन् राक्षसान् हत्वा स कृष्णः
स च कृष्णो यस्य नाम स्मृतं सर्वेषां मनसि भ्राता शूरः हल्धरः
कृष्णात् गोपानां क्लेशः क्षणमात्रेण समाप्तः, एषा च तस्यैव भगवतः स्तुतिः।
यः साधारणान् अङ्कुरान् बिट् कमलपुष्पेषु परिणमयति, साधारणं पुरुषं च अति उच्चैः उत्थापयति।377।
अस्मिन् पार्श्वे कृष्णः गोवर्धनपर्वतं वहति स्म, परे पार्श्वे इन्द्रः,
मनसि लज्जितः सन् त्रेतायुगे रामः आसीत् सः इदानीं ब्रजावतारं कृतवान् इति अवदत्
स्वस्य च कामुकक्रीडां जगति दर्शयितुं सः मनुष्यस्य ह्रस्वरूपं धारितवान् अस्ति
पूतनां स्तनकर्षणेन क्षणमात्रेण हत्वा अघासुरं च क्षणात् ॥३७८॥
ब्रजे जातः कृष्णो महाबलः गोपानां सर्वदुःखानि हरणम् |
तस्य प्रकटीकरणे सन्तानाम् आरामः वर्धितः, राक्षसैः निर्मिताः दुःखाः अपि न्यूनाः अभवन्
सर्वलोकस्य प्रजापतिः बलिमिन्द्रगर्वहरणकः
तस्य नाम पुनरुक्तेन क्लेशानां समूहाः नश्यन्ति।३७९।