श्री दसम् ग्रन्थः

पुटः - 330


ਕਰਬੇ ਕਹੁ ਰਛ ਸੁ ਗੋਪਨ ਕੀ ਬਰ ਪੂਟ ਲਯੋ ਨਗ ਕੋ ਪਹਿ ਹਥਾ ॥
करबे कहु रछ सु गोपन की बर पूट लयो नग को पहि हथा ॥

गोपानां रक्षणार्थं कृष्णो महाक्रुद्धः गिरिम् उद्धृत्य हस्ते स्थापयति स्म

ਤਨ ਕੋ ਨ ਕਰਿਯੋ ਬਲ ਰੰਚਕ ਤਾਹ ਕਰਿਯੋ ਜੁ ਹੁਤੋ ਕਰ ਬੀਚ ਜਥਾ ॥
तन को न करियो बल रंचक ताह करियो जु हुतो कर बीच जथा ॥

एवं कुर्वन् सः स्वस्य शक्तिस्य किञ्चित् अपि उपयोगं न कृतवान्

ਨ ਚਲੀ ਤਿਨ ਕੀ ਕਿਛੁ ਗੋਪਨ ਪੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਗਜ ਜਾਹਿ ਰਥਾ ॥
न चली तिन की किछु गोपन पै कबि स्याम कहै गज जाहि रथा ॥

न कश्चित् इन्द्रबलं गोपेषु कार्यं कर्तुं शक्तवान् स च लज्जितः अधोमुखः।

ਮੁਖਿ ਨ੍ਯਾਇ ਖਿਸਾਇ ਚਲਿਯੋ ਗ੍ਰਿਹ ਪੈ ਇਹ ਬੀਚ ਚਲੀ ਜਗ ਕੇ ਸੁ ਕਥਾ ॥੩੬੮॥
मुखि न्याइ खिसाइ चलियो ग्रिह पै इह बीच चली जग के सु कथा ॥३६८॥

सः स्वगृहं प्रति जगाम, कृष्णस्य महिमा कथा समग्रे लोके प्रचलति स्म।३६८।

ਨੰਦ ਕੋ ਨੰਦ ਬਡੋ ਸੁਖ ਕੰਦ ਰਿਪੁ ਆਰ ਸੁਰੰਦ ਸਬੁਧਿ ਬਿਸਾਰਦ ॥
नंद को नंद बडो सुख कंद रिपु आर सुरंद सबुधि बिसारद ॥

कृष्णः नन्दपुत्रः सर्वेषां सान्त्वदादाता इन्द्रशत्रुः सत्यबुद्धेः स्वामी च

ਆਨਨ ਚੰਦ ਪ੍ਰਭਾ ਕਹੁ ਮੰਦ ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਜਪੈ ਜਿਹ ਨਾਰਦ ॥
आनन चंद प्रभा कहु मंद कहै कबि स्याम जपै जिह नारद ॥

सर्वकलासिद्धस्य भगवतः मुखं नित्यं चन्द्रवत् मृदुप्रकाशं ददाति कविः श्यामः कथयति यत् नारद ऋषिः अपि तं स्मरति।

ਤਾ ਗਿਰਿ ਕੋਪ ਉਠਾਇ ਲਯੋ ਜੋਊ ਸਾਧਨ ਕੋ ਹਰਤਾ ਦੁਖ ਦਾਰਦ ॥
ता गिरि कोप उठाइ लयो जोऊ साधन को हरता दुख दारद ॥

स एव कृष्णः अतीव क्रुद्धः सन् पर्वतं वहति स्म, अधः जनानां उपरि मेघानां प्रभावः नासीत् तथा च

ਮੇਘ ਪਰੇ ਉਪਰਿਯੋ ਨ ਕਛੂ ਪਛਤਾਇ ਗਏ ਗ੍ਰਿਹ ਕੋ ਉਠਿ ਬਾਰਦ ॥੩੬੯॥
मेघ परे उपरियो न कछू पछताइ गए ग्रिह को उठि बारद ॥३६९॥

एवं पश्चात्तापं कृत्वा मेघाः स्वगृहं प्रत्यागताः।३६९।

ਕਾਨ੍ਰਹ ਉਪਾਰਿ ਲਯੋ ਕਰ ਮੋ ਗਿਰਿ ਏਕ ਪਰੀ ਨਹੀ ਬੂੰਦ ਸੁ ਪਾਨੀ ॥
कान्रह उपारि लयो कर मो गिरि एक परी नही बूंद सु पानी ॥

श्रीकृष्णः गिरिं उत्पाट्य हस्ते निधाय न च जलबिन्दुः अपि पृथिव्यां पतितः

ਫੇਰਿ ਕਹੀ ਹਸਿ ਕੈ ਮੁਖ ਤੇ ਹਰਿ ਕੋ ਮਘਵਾ ਜੁ ਭਯੋ ਮੁਹਿ ਸਾਨੀ ॥
फेरि कही हसि कै मुख ते हरि को मघवा जु भयो मुहि सानी ॥

अथ कृष्णः स्मितोवाच कोऽयं इन्द्रः यः मां सम्मुखीभवति।

ਮਾਰਿ ਡਰਿਯੋ ਮੁਰ ਮੈ ਮਧੁ ਕੀਟਭ ਮਾਰਿਯੋ ਹਮੈ ਮਘਵਾ ਪਤਿ ਮਾਨੀ ॥
मारि डरियो मुर मै मधु कीटभ मारियो हमै मघवा पति मानी ॥

मधुकैतभं च मया हतोऽयं शक्रोऽयं मां वधार्थम् आगतः

ਗੋਪਨ ਮੈ ਭਗਵਾਨ ਕਹੀ ਸੋਊ ਫੈਲ ਪਰੀ ਜਗ ਬੀਚ ਕਹਾਨੀ ॥੩੭੦॥
गोपन मै भगवान कही सोऊ फैल परी जग बीच कहानी ॥३७०॥

एवं गोपेषु भगवता (कृष्णेन) यानि वचनानि उक्तानि, तानि कथावत् जगति प्रसृतानि।३७०।

ਗੋਪਨ ਕੀ ਕਰਬੇ ਕਹੁ ਰਛ ਸਤਕ੍ਰਿਤ ਪੈ ਹਰਿ ਜੀ ਜਬ ਕੋਪੇ ॥
गोपन की करबे कहु रछ सतक्रित पै हरि जी जब कोपे ॥

अनाथरक्षणार्थं यदा श्रीकृष्णः इन्द्रं प्रति क्रुद्धः अभवत्

ਇਉ ਗਿਰਿ ਕੇ ਤਰਿ ਭਯੋ ਉਠਿ ਠਾਢਿ ਮਨੋ ਰੁਪ ਕੈ ਪਗ ਕੇਹਰਿ ਰੋਪੇ ॥
इउ गिरि के तरि भयो उठि ठाढि मनो रुप कै पग केहरि रोपे ॥

यदा कृष्णः गोपानां रक्षणार्थं इन्द्रे क्रुद्धः अभवत्, तदा सः पतित्वा उत्थितः यथा पादः स्खलितः

ਜਿਉ ਜੁਗ ਅੰਤ ਮੈ ਅੰਤਕ ਹ੍ਵੈ ਕਰਿ ਜੀਵਨ ਕੇ ਸਭ ਕੇ ਉਰਿ ਘੋਪੇ ॥
जिउ जुग अंत मै अंतक ह्वै करि जीवन के सभ के उरि घोपे ॥

युगान्ते भूतलोकः सर्वः समाप्तः ततः क्रमेण नूतनः संसारः उत्पद्यते

ਜਿਉ ਜਨ ਕੋ ਮਨ ਹੋਤ ਹੈ ਲੋਪ ਤਿਸੀ ਬਿਧਿ ਮੇਘ ਭਏ ਸਭ ਲੋਪੇ ॥੩੭੧॥
जिउ जन को मन होत है लोप तिसी बिधि मेघ भए सभ लोपे ॥३७१॥

यथा सामान्यपुरुषस्य मनः कदाचिदधः कदाचिदतिउच्चोदयः, तथैव सर्वे मेघाः अन्तर्धानं जातम्।३७१।

ਹੋਇ ਸਤਕ੍ਰਿਤ ਊਪਰ ਕੋਪ ਸੁ ਰਾਖ ਲਈ ਸਭ ਗੋਪ ਦਫਾ ॥
होइ सतक्रित ऊपर कोप सु राख लई सभ गोप दफा ॥

इन्द्रस्य प्रतिष्ठां न्यूनीकृत्य कृष्णः गोपान् पशून् च विनाशात्

ਤਿਨਿ ਮੇਘ ਬਿਦਾਰ ਦਏ ਛਿਨ ਮੈ ਜਿਨਿ ਦੈਤ ਕਰੇ ਸਭ ਏਕ ਗਫਾ ॥
तिनि मेघ बिदार दए छिन मै जिनि दैत करे सभ एक गफा ॥

यथा दानवः एकस्मिन् काले एव जीवं भक्षयति, तथैव सर्वे मेघाः क्षणमात्रेण नष्टाः अभवन्

ਕਰਿ ਕਉਤੁਕ ਪੈ ਰਿਪੁ ਟਾਰ ਦਏ ਬਿਨੁ ਹੀ ਧਰਏ ਸਰ ਸ੍ਯਾਮ ਜਫਾ ॥
करि कउतुक पै रिपु टार दए बिनु ही धरए सर स्याम जफा ॥

मृत्युं कृत्वा सर्वान् शत्रून् अबाणं निष्पादितवान् ।

ਸਭ ਗੋਪਨ ਕੀ ਕਰਬੈ ਕਹੁ ਰਛ ਸੁ ਸਕ੍ਰਨ ਲੀਨ ਲਪੇਟ ਸਫਾ ॥੩੭੨॥
सभ गोपन की करबै कहु रछ सु सक्रन लीन लपेट सफा ॥३७२॥

कृष्णः स्वस्य प्रेम्णः क्रीडनेन सर्वान् शत्रून् पराजितवान्, सर्वे जनाः कृष्णं मारयितुं आरब्धवन्तः तथा च इन्द्रः गोपानां रक्षणार्थं स्वस्य मायाम् आपुटितवान्।३७२।

ਜੁ ਲਈ ਸਭ ਮੇਘ ਲਪੇਟ ਸਫਾ ਅਰੁ ਲੀਨੋ ਹੈ ਪਬ ਉਪਾਰ ਜਬੈ ॥
जु लई सभ मेघ लपेट सफा अरु लीनो है पब उपार जबै ॥

यदा पर्वतः उद्धृतः, विकल्पपङ्क्तयः च वेष्टितः, तदा सर्वे मनसि चिन्तयन्ति स्म

ਇਹ ਰੰਚਕ ਸੋ ਇਹ ਹੈ ਗਰੂਓ ਗਿਰਿ ਚਿੰਤ ਕਰੀ ਮਨਿ ਬੀਚ ਸਬੈ ॥
इह रंचक सो इह है गरूओ गिरि चिंत करी मनि बीच सबै ॥

यदा मेघाः गतवन्तः कृष्णः च गिरिं उत्पाटितवान्, ततः स्वस्य चिन्ताम् मनःतः अपसारयन् सः पर्वतः तस्य कृते अतीव लघुः इव आसीत्

ਇਹ ਦੈਤਨ ਕੋ ਮਰਤਾ ਕਰਤਾ ਸੁਖ ਹੈ ਦਿਵਿਯਾ ਜੀਯ ਦਾਨ ਅਬੈ ॥
इह दैतन को मरता करता सुख है दिविया जीय दान अबै ॥

कृष्णः राक्षसनाशकः सुखदः प्राणदाता च

ਇਹ ਕੋ ਤੁਮ ਧ੍ਯਾਨ ਧਰੋ ਸਭ ਹੀ ਨਹਿ ਧ੍ਯਾਨ ਧਰੋ ਤੁਮ ਅਉਰ ਕਬੈ ॥੩੭੩॥
इह को तुम ध्यान धरो सभ ही नहि ध्यान धरो तुम अउर कबै ॥३७३॥

ध्यायेयुः सर्वे जनाः परध्यानानि सर्वान् परित्यज्य।३७३।

ਸਭ ਮੇਘ ਗਏ ਘਟ ਕੇ ਜਬ ਹੀ ਤਬ ਹੀ ਹਰਖੇ ਫੁਨਿ ਗੋਪ ਸਭੈ ॥
सभ मेघ गए घट के जब ही तब ही हरखे फुनि गोप सभै ॥

यदा सर्वे विकल्पाः अपहृताः तदा सर्वे हारिणीः हृदये प्रसन्नाः आसन्।

ਇਹ ਭਾਤਿ ਲਗੇ ਕਹਨੇ ਮੁਖ ਤੇ ਭਗਵਾਨ ਦਯੋ ਹਮ ਦਾਨ ਅਭੈ ॥
इह भाति लगे कहने मुख ते भगवान दयो हम दान अभै ॥

यदा मेघाः क्षीणाः अभवन्, तदा सर्वे गोपाः प्रसन्नाः भूत्वा अवदन्, भगवता (कृष्णेन) अस्मान् अभयं दत्तम् इति

ਮਘਵਾ ਜੁ ਕਰੀ ਕੁਪਿ ਦਉਰ ਹਮੂ ਪਰ ਸੋ ਤਿਹ ਕੋ ਨਹੀ ਬੇਰ ਲਭੈ ॥
मघवा जु करी कुपि दउर हमू पर सो तिह को नही बेर लभै ॥

इन्द्रः अस्मान् क्रोधेन आक्रमितवान् आसीत्, परन्तु सः अधुना अदृश्यः अस्ति तथा च

ਅਬ ਕਾਨ੍ਰਹ ਪ੍ਰਤਾਪ ਤੇ ਹੈ ਘਟ ਬਾਦਰ ਏਕ ਨ ਦੀਸਤ ਬੀਚ ਨਭੈ ॥੩੭੪॥
अब कान्रह प्रताप ते है घट बादर एक न दीसत बीच नभै ॥३७४॥

श्रीकृष्णस्य महिम्ना न एकोऽपि मेघः आकाशे ॥३७४॥

ਗੋਪ ਕਹੈ ਸਭ ਹੀ ਮੁਖ ਤੇ ਇਹ ਕਾਨ੍ਰਹ ਬਲੀ ਬਰ ਹੈ ਬਲ ਮੈ ॥
गोप कहै सभ ही मुख ते इह कान्रह बली बर है बल मै ॥

सर्वे गोपाः प्राहुः कृष्णः परमशक्तिः |

ਜਿਨਿ ਕੂਦਿ ਕਿਲੇ ਸਤ ਮੋਰ ਮਰਿਯੋ ਜਿਨਿ ਜੁਧ ਸੰਖਾਸੁਰ ਸੋ ਜਲ ਮੈ ॥
जिनि कूदि किले सत मोर मरियो जिनि जुध संखासुर सो जल मै ॥

दुर्गे प्लवनेन मुरं हत्वा शंखसुरं जले |

ਇਹ ਹੈ ਕਰਤਾ ਸਭ ਹੀ ਜਗ ਕੋ ਅਰੁ ਫੈਲ ਰਹਿਯੋ ਜਲ ਅਉ ਥਲ ਮੈ ॥
इह है करता सभ ही जग को अरु फैल रहियो जल अउ थल मै ॥

स एव सर्वलोकनिर्माता जलपृथिवीप्रसृतः (सः) ॥३॥

ਸੋਊ ਆਇ ਪ੍ਰਤਛਿ ਭਯੋ ਬ੍ਰਿਜ ਮੈ ਜੋਊ ਜੋਗ ਜੁਤੋ ਰਹੈ ਓਝਲ ਮੈ ॥੩੭੫॥
सोऊ आइ प्रतछि भयो ब्रिज मै जोऊ जोग जुतो रहै ओझल मै ॥३७५॥

सः सर्वस्य जगतः प्रजापतिः समतलेषु जले च व्याप्तः, यः पूर्वं अगोचरः अनुभूयते स्म, सः इदानीं ब्रजे आगतः इति भाति।३७५।

ਮੋਰ ਮਰਿਯੋ ਜਿਨਿ ਕੂਦ ਕਿਲੈ ਸਤ ਸੰਧਿ ਜਰਾ ਜਿਹ ਸੈਨ ਮਰੀ ॥
मोर मरियो जिनि कूद किलै सत संधि जरा जिह सैन मरी ॥

सप्तदुर्गान् उत्प्लुत्य (विदारन्) मृतं राक्षसं यो जरासन्धस्य सेना हतवान्।

ਨਰਾਕਸੁਰ ਜਾਹਿ ਕਰਿਯੋ ਰਕਸੀ ਬਿਰਥੀ ਗਜ ਕੀ ਜਿਹ ਰਛ ਕਰੀ ॥
नराकसुर जाहि करियो रकसी बिरथी गज की जिह रछ करी ॥

यः दुर्गं कूर्दनेन मुर-सुरस्य हतवान्, नरसन्ध-सेना-नाशकम्, नरकासुर-नाशकम्, अष्टक-गजस्य रक्षणं च कृतवान्

ਜਿਹ ਰਾਖਿ ਲਈ ਪਤਿ ਪੈ ਦ੍ਰੁਪਤੀ ਸਿਲ ਜਾ ਲਗਤਿਉ ਪਗ ਪਾਰਿ ਪਰੀ ॥
जिह राखि लई पति पै द्रुपती सिल जा लगतिउ पग पारि परी ॥

द्रौपदीवस्त्रं यस्य पादयोः सितं अहल्या छिन्नम् |

ਅਤਿ ਕੋਪਤ ਮੇਘਨ ਅਉ ਮਘਵਾ ਇਹ ਰਾਖ ਲਈ ਨੰਦ ਲਾਲਿ ਧਰੀ ॥੩੭੬॥
अति कोपत मेघन अउ मघवा इह राख लई नंद लालि धरी ॥३७६॥

यो दारोपतिगौरवं रक्षन् यस्य स्पर्शेन अहल्याः पाषाणरूपेण परिणतः, स एव कृष्णः अस्मान् अत्यन्तं क्रुद्धा मेघेभ्यः इन्द्रेभ्यः च रक्षति स्म।३७६।

ਮਘਵਾ ਜਿਹ ਫੇਰਿ ਦਈ ਪ੍ਰਤਨਾ ਜਿਹ ਦੈਤੁ ਮਰੇ ਇਹ ਕਾਨ ਬਲੀ ॥
मघवा जिह फेरि दई प्रतना जिह दैतु मरे इह कान बली ॥

य इन्द्रस्य पलायनं कृतवान्, यो पूतनादीन् राक्षसान् हत्वा स कृष्णः

ਜਿਹ ਕੋ ਜਨ ਨਾਮ ਜਪੈ ਮਨ ਮੈ ਜਿਹ ਕੋ ਫੁਨਿ ਭ੍ਰਾਤ ਹੈ ਬੀਰ ਹਲੀ ॥
जिह को जन नाम जपै मन मै जिह को फुनि भ्रात है बीर हली ॥

स च कृष्णो यस्य नाम स्मृतं सर्वेषां मनसि भ्राता शूरः हल्धरः

ਜਿਹ ਤੇ ਸਭ ਗੋਪਨ ਕੀ ਬਿਪਤਾ ਹਰਿ ਕੇ ਕੁਪ ਤੇ ਛਿਨ ਮਾਹਿ ਟਲੀ ॥
जिह ते सभ गोपन की बिपता हरि के कुप ते छिन माहि टली ॥

कृष्णात् गोपानां क्लेशः क्षणमात्रेण समाप्तः, एषा च तस्यैव भगवतः स्तुतिः।

ਤਿਹ ਕੋ ਲਖ ਕੈ ਉਪਮਾ ਭਗਵਾਨ ਕਰੈ ਜਿਹ ਕੀ ਸੁਤ ਕਉਲ ਕਲੀ ॥੩੭੭॥
तिह को लख कै उपमा भगवान करै जिह की सुत कउल कली ॥३७७॥

यः साधारणान् अङ्कुरान् बिट् कमलपुष्पेषु परिणमयति, साधारणं पुरुषं च अति उच्चैः उत्थापयति।377।

ਕਾਨ ਉਪਾਰ ਲਯੋ ਗਰੂਓ ਗਿਰਿ ਧਾਮਿ ਖਿਸਾਇ ਗਯੋ ਮਘਵਾ ॥
कान उपार लयो गरूओ गिरि धामि खिसाइ गयो मघवा ॥

अस्मिन् पार्श्वे कृष्णः गोवर्धनपर्वतं वहति स्म, परे पार्श्वे इन्द्रः,

ਸੋ ਉਪਜਿਯੋ ਬ੍ਰਿਜ ਭੂਮਿ ਬਿਖੈ ਜੋਊ ਤੀਸਰ ਜੁਗ ਭਯੋ ਰਘੁਵਾ ॥
सो उपजियो ब्रिज भूमि बिखै जोऊ तीसर जुग भयो रघुवा ॥

मनसि लज्जितः सन् त्रेतायुगे रामः आसीत् सः इदानीं ब्रजावतारं कृतवान् इति अवदत्

ਅਬ ਕਉਤੁਕਿ ਲੋਕ ਦਿਖਾਵਨ ਕੋ ਜਗ ਮੈ ਫੁਨਿ ਰੂਪ ਧਰਿਯੋ ਲਘੁਵਾ ॥
अब कउतुकि लोक दिखावन को जग मै फुनि रूप धरियो लघुवा ॥

स्वस्य च कामुकक्रीडां जगति दर्शयितुं सः मनुष्यस्य ह्रस्वरूपं धारितवान् अस्ति

ਥਨ ਐਚ ਹਨੀ ਛਿਨ ਮੈ ਪੁਤਨਾ ਹਰਿ ਨਾਮ ਕੇ ਲੇਤ ਹਰੇ ਅਘਵਾ ॥੩੭੮॥
थन ऐच हनी छिन मै पुतना हरि नाम के लेत हरे अघवा ॥३७८॥

पूतनां स्तनकर्षणेन क्षणमात्रेण हत्वा अघासुरं च क्षणात् ॥३७८॥

ਕਾਨ੍ਰਹ ਬਲੀ ਪ੍ਰਗਟਿਯੋ ਬ੍ਰਿਜ ਮੈ ਜਿਨਿ ਗੋਪਨ ਕੇ ਦੁਖ ਕਾਟਿ ਸਟੇ ॥
कान्रह बली प्रगटियो ब्रिज मै जिनि गोपन के दुख काटि सटे ॥

ब्रजे जातः कृष्णो महाबलः गोपानां सर्वदुःखानि हरणम् |

ਸੁਖ ਸਾਧਨ ਕੇ ਪ੍ਰਗਟੇ ਤਬ ਹੀ ਦੁਖ ਦੈਤਨ ਕੇ ਸੁਨਿ ਨਾਮੁ ਘਟੇ ॥
सुख साधन के प्रगटे तब ही दुख दैतन के सुनि नामु घटे ॥

तस्य प्रकटीकरणे सन्तानाम् आरामः वर्धितः, राक्षसैः निर्मिताः दुःखाः अपि न्यूनाः अभवन्

ਇਹ ਹੈ ਕਰਤਾ ਸਭ ਹੀ ਜਗ ਕੋ ਬਲਿ ਕੋ ਅਰੁ ਇੰਦ੍ਰਹਿ ਲੋਕ ਬਟੇ ॥
इह है करता सभ ही जग को बलि को अरु इंद्रहि लोक बटे ॥

सर्वलोकस्य प्रजापतिः बलिमिन्द्रगर्वहरणकः

ਤਿਹ ਨਾਮ ਕੇ ਲੇਤ ਕਿਧੋ ਮੁਖ ਤੇ ਲਟ ਜਾਤ ਸਭੈ ਤਨ ਦੋਖ ਲਟੇ ॥੩੭੯॥
तिह नाम के लेत किधो मुख ते लट जात सभै तन दोख लटे ॥३७९॥

तस्य नाम पुनरुक्तेन क्लेशानां समूहाः नश्यन्ति।३७९।