हे सुजन ! तान् मम कथां मा कथयतु।
मा मां किमपि वद, अन्यथा ते अत्यन्तं पीडिताः म्रियन्ते।२३।
ब्राह्मणेन तादृशं वचनं यदा उक्तम् ।
यदा श्रावणकुमारः राज्ञा दानविषये (अन्धमातापितरौ) एतानि वचनानि अवदत् तदा तस्य नेत्रेभ्यः अश्रुपाताः अभवन्।
(दशरथ उवाच-) क्षम्यतां केन एतादृशं दुष्कृतं कृतम्,
राजा आह-एतादृशं कर्म कृतं मम राजपुण्यं नष्टं धर्मवर्जितं च मम अपमानम्।२४।
यदा राजा (शरीरात् बाणं निष्कासितवान्
यदा राजा श्रावनं कुण्डात् बहिः आकृष्य तदा सः तपस्वी अन्तिमः निःश्वासं कृतवान्।
तदा राजा मनसा दुःखी अभवत्
तदा राजा अतीव दुःखितः सन् स्वगृहं प्रत्यागमनविचारं त्यक्तवान्।25।
मया उपयुक्तं वेषं ग्रहीतव्यम् इति चिन्तितम्
सः मनसि चिन्तितवान् यत् सः योगीवेषं धारयित्वा राजकर्तव्यं त्यक्त्वा वने तिष्ठेत्।
मम राज्यमिदं किम् ?
मम राजकर्तव्यं मम इदानीं निरर्थकम्, यदा मया ब्राह्मणहत्या दुष्कृतम्।।26।।
सुजन राजे तदा एवम् किमपि उक्तवान्
राजा तदा एतद्वचनम् उक्तवान्, मया सर्वलोकस्य परिस्थितयः मम वशं नीताः, अधुना तु मया किं कृतम्?
अधुना एतादृशं किमपि कुर्मः,
इदानीं मया तादृशाः उपायाः कर्तव्याः, येन तस्य मातापितरौ जीवितौ भवेयुः।२७।
कुम्भं पूरयित्वा राजा शिरसि उद्धृतवान्
राजा कलशं जलेन पूरयित्वा शिरसि उत्थाप्य तत् स्थानं प्राप्तवान्, यत्र श्रावणस्य मातापितरौ शयितौ आस्ताम्।
यदा सावधानतया तेषां समीपं गतं तदा ।
यदा राजा तेषां समीपं प्राप्य मन्दपदैः तदा ते चरपदानां वाणीं श्रुतवन्तः।।२८।
ब्राह्मणस्य वाक्यं राजानं प्रति उक्तम् :
पद्ध्राई स्तन्जा
हे पुत्र ! दश, किमर्थं विलम्बः ?
हे पुत्र ! एतावता विलम्बस्य कारणं कथयतु। तद्वचनं श्रुत्वा तूष्णीं स राजा बृहद्भवः |
(ब्राह्मणः) पुनः उक्तवान् - पुत्र ! किमर्थं न वक्तव्यम्
ते पुनः अवोचन् हे पुत्र ! किमर्थं न वदसि राजा तस्य प्रतिकूलत्वभयात्पुनः तूष्णीं स्थितवान् ॥२९॥
राजा तस्य हस्तं गत्वा तस्मै जलं दत्तवान् ।
तेषां समीपम् आगत्य राजा तान् जलं दत्तवान् ततः हस्तं स्पृशन् तान् अन्धान्, .
(ततः) क्रोधेन उक्तवान् (सत्यं वद) कः त्वं?
भ्रान्तः भूत्वा स्वस्य परिचयस्य विषये क्रुद्धः पृष्टवान्। इति वचनं श्रुत्वा राजा रोदितुम् आरब्धवान्।30
ब्राह्मणमुवाच राज्ञः वाक्यम्।
पद्ध्राई स्तन्जा
अहो महाब्रह्म ! अहं तव पुत्रहन्ता, .
हे प्रख्यात ब्राह्मण ! अहं तव पुत्रस्य घातकः, अहं तव पुत्रस्य हतः
अहं (भवतः) पादयोः शयनं करोमि राजा दशरथ ।
अहं दस्रथः शरणार्थी तव ब्राह्मण! यत् इच्छसि तत् कुरु।३१।
धारयतु यदि इच्छसि, हन्तुं यदि इच्छसि।
यदि इच्छसि तर्हि मां रक्षतु, अन्यथा मां मारय, अहं तव आश्रये अस्मि, अहम् अत्र भवतः पुरतः अस्मि
अथ तौ राजानं दशरथं प्राहुः- .
अथ तेषां आज्ञानुसारं राजा दशरथः कञ्चित् परिचारकं दहनार्थं सुकाष्ठानि आनेतुं पृष्टवान्।३२।
अथ बहु काष्ठम् आज्ञापितम्, .
महती काष्ठभारः आनीतः, ते (अन्धाः मातापितरौ) अन्त्येष्टि-चिटान् सज्जीकृत्य तेषु उपविष्टवन्तः।
उभयतः अग्निम् उद्घाटितवान्, २.
चतुर्भुजः प्रज्वलितः अग्निः एवं ते ब्राह्मणाः प्राणान्तं कृतवन्तः।३३।
ततः शरीरात् योगाग्निं जनयति स्म
सृजन् योगाग्निं स्वशरीरं कृत्वा भस्मनिवृत्तिमिच्छन्ति स्म।