श्री दसम् ग्रन्थः

पुटः - 202


ਮਮ ਕਥਾ ਨ ਤਿਨ ਕਹੀਯੋ ਪ੍ਰਬੀਨ ॥
मम कथा न तिन कहीयो प्रबीन ॥

हे सुजन ! तान् मम कथां मा कथयतु।

ਸੁਨਿ ਮਰਯੋ ਪੁਤ੍ਰ ਤੇਊ ਹੋਹਿ ਛੀਨ ॥੨੩॥
सुनि मरयो पुत्र तेऊ होहि छीन ॥२३॥

मा मां किमपि वद, अन्यथा ते अत्यन्तं पीडिताः म्रियन्ते।२३।

ਇਹ ਭਾਤ ਜਬੈ ਦਿਜ ਕਹੈ ਬੈਨ ॥
इह भात जबै दिज कहै बैन ॥

ब्राह्मणेन तादृशं वचनं यदा उक्तम् ।

ਜਲ ਸੁਨਤ ਭੂਪ ਚੁਐ ਚਲੇ ਨੈਨ ॥
जल सुनत भूप चुऐ चले नैन ॥

यदा श्रावणकुमारः राज्ञा दानविषये (अन्धमातापितरौ) एतानि वचनानि अवदत् तदा तस्य नेत्रेभ्यः अश्रुपाताः अभवन्।

ਧ੍ਰਿਗ ਮੋਹ ਜਿਨ ਸੁ ਕੀਨੋ ਕੁਕਰਮ ॥
ध्रिग मोह जिन सु कीनो कुकरम ॥

(दशरथ उवाच-) क्षम्यतां केन एतादृशं दुष्कृतं कृतम्,

ਹਤਿ ਭਯੋ ਰਾਜ ਅਰੁ ਗਯੋ ਧਰਮ ॥੨੪॥
हति भयो राज अरु गयो धरम ॥२४॥

राजा आह-एतादृशं कर्म कृतं मम राजपुण्यं नष्टं धर्मवर्जितं च मम अपमानम्।२४।

ਜਬ ਲਯੋ ਭੂਪ ਤਿਹ ਸਰ ਨਿਕਾਰ ॥
जब लयो भूप तिह सर निकार ॥

यदा राजा (शरीरात् बाणं निष्कासितवान्

ਤਬ ਤਜੇ ਪ੍ਰਾਣ ਮੁਨ ਬਰ ਉਦਾਰ ॥
तब तजे प्राण मुन बर उदार ॥

यदा राजा श्रावनं कुण्डात् बहिः आकृष्य तदा सः तपस्वी अन्तिमः निःश्वासं कृतवान्।

ਪੁਨ ਭਯੋ ਰਾਵ ਮਨ ਮੈ ਉਦਾਸ ॥
पुन भयो राव मन मै उदास ॥

तदा राजा मनसा दुःखी अभवत्

ਗ੍ਰਿਹ ਪਲਟ ਜਾਨ ਕੀ ਤਜੀ ਆਸ ॥੨੫॥
ग्रिह पलट जान की तजी आस ॥२५॥

तदा राजा अतीव दुःखितः सन् स्वगृहं प्रत्यागमनविचारं त्यक्तवान्।25।

ਜੀਅ ਠਟੀ ਕਿ ਧਾਰੋ ਜੋਗ ਭੇਸ ॥
जीअ ठटी कि धारो जोग भेस ॥

मया उपयुक्तं वेषं ग्रहीतव्यम् इति चिन्तितम्

ਕਹੂੰ ਬਸੌ ਜਾਇ ਬਨਿ ਤਿਆਗਿ ਦੇਸ ॥
कहूं बसौ जाइ बनि तिआगि देस ॥

सः मनसि चिन्तितवान् यत् सः योगीवेषं धारयित्वा राजकर्तव्यं त्यक्त्वा वने तिष्ठेत्।

ਕਿਹ ਕਾਜ ਮੋਰ ਯਹ ਰਾਜ ਸਾਜ ॥
किह काज मोर यह राज साज ॥

मम राज्यमिदं किम् ?

ਦਿਜ ਮਾਰਿ ਕੀਯੋ ਜਿਨ ਅਸ ਕੁਕਾਜ ॥੨੬॥
दिज मारि कीयो जिन अस कुकाज ॥२६॥

मम राजकर्तव्यं मम इदानीं निरर्थकम्, यदा मया ब्राह्मणहत्या दुष्कृतम्।।26।।

ਇਹ ਭਾਤ ਕਹੀ ਪੁਨਿ ਨ੍ਰਿਪ ਪ੍ਰਬੀਨ ॥
इह भात कही पुनि न्रिप प्रबीन ॥

सुजन राजे तदा एवम् किमपि उक्तवान्

ਸਭ ਜਗਤਿ ਕਾਲ ਕਰਮੈ ਅਧੀਨ ॥
सभ जगति काल करमै अधीन ॥

राजा तदा एतद्वचनम् उक्तवान्, मया सर्वलोकस्य परिस्थितयः मम वशं नीताः, अधुना तु मया किं कृतम्?

ਅਬ ਕਰੋ ਕਛੂ ਐਸੋ ਉਪਾਇ ॥
अब करो कछू ऐसो उपाइ ॥

अधुना एतादृशं किमपि कुर्मः,

ਜਾ ਤੇ ਸੁ ਬਚੈ ਤਿਹ ਤਾਤ ਮਾਇ ॥੨੭॥
जा ते सु बचै तिह तात माइ ॥२७॥

इदानीं मया तादृशाः उपायाः कर्तव्याः, येन तस्य मातापितरौ जीवितौ भवेयुः।२७।

ਭਰਿ ਲਯੋ ਕੁੰਭ ਸਿਰ ਪੈ ਉਠਾਇ ॥
भरि लयो कुंभ सिर पै उठाइ ॥

कुम्भं पूरयित्वा राजा शिरसि उद्धृतवान्

ਤਹ ਗਯੋ ਜਹਾ ਦਿਜ ਤਾਤ ਮਾਇ ॥
तह गयो जहा दिज तात माइ ॥

राजा कलशं जलेन पूरयित्वा शिरसि उत्थाप्य तत् स्थानं प्राप्तवान्, यत्र श्रावणस्य मातापितरौ शयितौ आस्ताम्।

ਜਬ ਗਯੋ ਨਿਕਟ ਤਿਨ ਕੇ ਸੁ ਧਾਰ ॥
जब गयो निकट तिन के सु धार ॥

यदा सावधानतया तेषां समीपं गतं तदा ।

ਤਬ ਲਖੀ ਦੁਹੂੰ ਤਿਹ ਪਾਵ ਚਾਰ ॥੨੮॥
तब लखी दुहूं तिह पाव चार ॥२८॥

यदा राजा तेषां समीपं प्राप्य मन्दपदैः तदा ते चरपदानां वाणीं श्रुतवन्तः।।२८।

ਦਿਜ ਬਾਚ ਰਾਜਾ ਸੋਂ ॥
दिज बाच राजा सों ॥

ब्राह्मणस्य वाक्यं राजानं प्रति उक्तम् :

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

पद्ध्राई स्तन्जा

ਕਹ ਕਹੋ ਪੁਤ੍ਰ ਲਾਗੀ ਅਵਾਰ ॥
कह कहो पुत्र लागी अवार ॥

हे पुत्र ! दश, किमर्थं विलम्बः ?

ਸੁਨਿ ਰਹਿਓ ਮੋਨ ਭੂਪਤ ਉਦਾਰ ॥
सुनि रहिओ मोन भूपत उदार ॥

हे पुत्र ! एतावता विलम्बस्य कारणं कथयतु। तद्वचनं श्रुत्वा तूष्णीं स राजा बृहद्भवः |

ਫਿਰਿ ਕਹਯੋ ਕਾਹਿ ਬੋਲਤ ਨ ਪੂਤ ॥
फिरि कहयो काहि बोलत न पूत ॥

(ब्राह्मणः) पुनः उक्तवान् - पुत्र ! किमर्थं न वक्तव्यम्

ਚੁਪ ਰਹੇ ਰਾਜ ਲਹਿ ਕੈ ਕਸੂਤ ॥੨੯॥
चुप रहे राज लहि कै कसूत ॥२९॥

ते पुनः अवोचन् हे पुत्र ! किमर्थं न वदसि राजा तस्य प्रतिकूलत्वभयात्पुनः तूष्णीं स्थितवान् ॥२९॥

ਨ੍ਰਿਪ ਦੀਓ ਪਾਨ ਤਿਹ ਪਾਨ ਜਾਇ ॥
न्रिप दीओ पान तिह पान जाइ ॥

राजा तस्य हस्तं गत्वा तस्मै जलं दत्तवान् ।

ਚਕਿ ਰਹੇ ਅੰਧ ਤਿਹ ਕਰ ਛੁਹਾਇ ॥
चकि रहे अंध तिह कर छुहाइ ॥

तेषां समीपम् आगत्य राजा तान् जलं दत्तवान् ततः हस्तं स्पृशन् तान् अन्धान्, .

ਕਰ ਕੋਪ ਕਹਿਯੋ ਤੂ ਆਹਿ ਕੋਇ ॥
कर कोप कहियो तू आहि कोइ ॥

(ततः) क्रोधेन उक्तवान् (सत्यं वद) कः त्वं?

ਇਮ ਸੁਨਤ ਸਬਦ ਨ੍ਰਿਪ ਦਯੋ ਰੋਇ ॥੩੦॥
इम सुनत सबद न्रिप दयो रोइ ॥३०॥

भ्रान्तः भूत्वा स्वस्य परिचयस्य विषये क्रुद्धः पृष्टवान्। इति वचनं श्रुत्वा राजा रोदितुम् आरब्धवान्।30

ਰਾਜਾ ਬਾਚ ਦਿਜ ਸੋਂ ॥
राजा बाच दिज सों ॥

ब्राह्मणमुवाच राज्ञः वाक्यम्।

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

पद्ध्राई स्तन्जा

ਹਉ ਪੁਤ੍ਰ ਘਾਤ ਤਵ ਬ੍ਰਹਮਣੇਸ ॥
हउ पुत्र घात तव ब्रहमणेस ॥

अहो महाब्रह्म ! अहं तव पुत्रहन्ता, .

ਜਿਹ ਹਨਿਯੋ ਸ੍ਰਵਣ ਤਵ ਸੁਤ ਸੁਦੇਸ ॥
जिह हनियो स्रवण तव सुत सुदेस ॥

हे प्रख्यात ब्राह्मण ! अहं तव पुत्रस्य घातकः, अहं तव पुत्रस्य हतः

ਮੈ ਪਰਯੋ ਸਰਣ ਦਸਰਥ ਰਾਇ ॥
मै परयो सरण दसरथ राइ ॥

अहं (भवतः) पादयोः शयनं करोमि राजा दशरथ ।

ਚਾਹੋ ਸੁ ਕਰੋ ਮੋਹਿ ਬਿਪ ਆਇ ॥੩੧॥
चाहो सु करो मोहि बिप आइ ॥३१॥

अहं दस्रथः शरणार्थी तव ब्राह्मण! यत् इच्छसि तत् कुरु।३१।

ਰਾਖੈ ਤੁ ਰਾਖੁ ਮਾਰੈ ਤੁ ਮਾਰੁ ॥
राखै तु राखु मारै तु मारु ॥

धारयतु यदि इच्छसि, हन्तुं यदि इच्छसि।

ਮੈ ਪਰੋ ਸਰਣ ਤੁਮਰੈ ਦੁਆਰਿ ॥
मै परो सरण तुमरै दुआरि ॥

यदि इच्छसि तर्हि मां रक्षतु, अन्यथा मां मारय, अहं तव आश्रये अस्मि, अहम् अत्र भवतः पुरतः अस्मि

ਤਬ ਕਹੀ ਕਿਨੋ ਦਸਰਥ ਰਾਇ ॥
तब कही किनो दसरथ राइ ॥

अथ तौ राजानं दशरथं प्राहुः- .

ਬਹੁ ਕਾਸਟ ਅਗਨ ਦ੍ਵੈ ਦੇਇ ਮੰਗਾਇ ॥੩੨॥
बहु कासट अगन द्वै देइ मंगाइ ॥३२॥

अथ तेषां आज्ञानुसारं राजा दशरथः कञ्चित् परिचारकं दहनार्थं सुकाष्ठानि आनेतुं पृष्टवान्।३२।

ਤਬ ਲੀਯੋ ਅਧਿਕ ਕਾਸਟ ਮੰਗਾਇ ॥
तब लीयो अधिक कासट मंगाइ ॥

अथ बहु काष्ठम् आज्ञापितम्, .

ਚੜ ਬੈਠੇ ਤਹਾ ਸਲ੍ਰਹ੍ਰਹ ਕਉ ਬਨਾਇ ॥
चड़ बैठे तहा सल्रह्रह कउ बनाइ ॥

महती काष्ठभारः आनीतः, ते (अन्धाः मातापितरौ) अन्त्येष्टि-चिटान् सज्जीकृत्य तेषु उपविष्टवन्तः।

ਚਹੂੰ ਓਰ ਦਈ ਜੁਆਲਾ ਜਗਾਇ ॥
चहूं ओर दई जुआला जगाइ ॥

उभयतः अग्निम् उद्घाटितवान्, २.

ਦਿਜ ਜਾਨ ਗਈ ਪਾਵਕ ਸਿਰਾਇ ॥੩੩॥
दिज जान गई पावक सिराइ ॥३३॥

चतुर्भुजः प्रज्वलितः अग्निः एवं ते ब्राह्मणाः प्राणान्तं कृतवन्तः।३३।

ਤਬ ਜੋਗ ਅਗਨਿ ਤਨ ਤੇ ਉਪ੍ਰਾਜ ॥
तब जोग अगनि तन ते उप्राज ॥

ततः शरीरात् योगाग्निं जनयति स्म

ਦੁਹੂੰ ਮਰਨ ਜਰਨ ਕੋ ਸਜਿਯੋ ਸਾਜ ॥
दुहूं मरन जरन को सजियो साज ॥

सृजन् योगाग्निं स्वशरीरं कृत्वा भस्मनिवृत्तिमिच्छन्ति स्म।