श्री दसम् ग्रन्थः

पुटः - 1369


ਝਮਕਤ ਕਹੀ ਅਸਿਨ ਕੀ ਧਾਰਾ ॥
झमकत कही असिन की धारा ॥

क्वचित् खड्गधाराः प्रकाशन्ते स्म ।

ਭਭਕਤ ਰੁੰਡ ਮੁੰਡ ਬਿਕਰਾਰਾ ॥੧੫੫॥
भभकत रुंड मुंड बिकरारा ॥१५५॥

(क्वचित्) घोरः रुण्डः बालकः च क्रन्दति स्म। १५५.

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਤਹਾ ਜੁਧ ਮਾਚਾ ਮਹਾ ਬੀਰ ਖੇਤੰ ॥
तहा जुध माचा महा बीर खेतं ॥

अतीव घोरं युद्धम् अभवत्

ਬਿਦਾਰੇ ਪਰੇ ਬੀਰ ਬ੍ਰਿੰਦੰ ਬਿਚੇਤੰ ॥
बिदारे परे बीर ब्रिंदं बिचेतं ॥

योद्धानां च जुटाः अचेतनाः शयिताः।

ਕਹੂੰ ਡਾਮਰੂੰ ਡਹ ਡਹਾ ਸਬਦ ਬਾਜੈ ॥
कहूं डामरूं डह डहा सबद बाजै ॥

कुत्रचित् डम्रुः दः दः इति शब्दं वादयति स्म

ਸੁਨੇ ਦੀਹ ਦਾਨਵਾਨ ਕੋ ਦ੍ਰਪ ਭਾਜੈ ॥੧੫੬॥
सुने दीह दानवान को द्रप भाजै ॥१५६॥

श्रुत्वा (यत्) बृहत् दिग्गजानां गर्वः अन्तर्धानं भवति स्म। १५६.

ਕਹੂੰ ਸੰਖ ਭੇਰੀ ਬਜੈ ਤਾਲ ਭਾਰੇ ॥
कहूं संख भेरी बजै ताल भारे ॥

कुत्रचित् सांखः, भेरी, तालः क्रीडन्ति स्म।

ਕਹੂੰ ਬੇਨ ਬੀਨਾ ਪਨੋ ਔ ਨਗਾਰੇ ॥
कहूं बेन बीना पनो औ नगारे ॥

बैन, वीणा, डफरी ('पानो'), नागरे च वाद्यन्ते स्म ।

ਕਹੂੰ ਨਾਇ ਨਾਫੀਰਿਯੈ ਨਾਦ ਐਸੇ ॥
कहूं नाइ नाफीरियै नाद ऐसे ॥

क्वचित् तुरङ्गतुरहीनादः एवं ध्वन्यते स्म ।

ਬਜੈ ਘੋਰ ਬਾਜਾ ਪ੍ਰਲੈ ਕਾਲ ਜੈਸੇ ॥੧੫੭॥
बजै घोर बाजा प्रलै काल जैसे ॥१५७॥

यथा कालस्य जलप्लावनं ध्वनितम्। १५७.

ਕਹੂੰ ਛੈਨ ਤੂਰੈ ਨਗਾਰੈ ਮ੍ਰਿਦੰਗੈ ॥
कहूं छैन तूरै नगारै म्रिदंगै ॥

केचन चायने, तुरियाः, नगरे, मृदङ्गः, २.

ਕਹੂੰ ਬਾਸੁਰੀ ਬੀਨ ਬਾਜੈ ਸੁਰੰਗੈ ॥
कहूं बासुरी बीन बाजै सुरंगै ॥

वेणुः, ताम्बूलं, सुसंगतं वाद्यं च (वादयन्ति स्म।)

ਕਹੂੰ ਬਗਲ ਤਾਰੰਗ ਬਾਜੇ ਬਜਾਵੈ ॥
कहूं बगल तारंग बाजे बजावै ॥

कुत्रचित् तुबा ('बगले') तरङ्ग इत्यादयः वाद्यन्ते स्म ।

ਕਹੂੰ ਬਾਰਤਾ ਰੰਗ ਨੀਕੇ ਸੁਹਾਵੈ ॥੧੫੮॥
कहूं बारता रंग नीके सुहावै ॥१५८॥

क्वचित् नायकवार्तालापं सुन्दरं कथ्यते स्म। १५८.

ਕਹੂੰ ਝਾਝ ਬਾਜੈ ਕਹੂੰ ਤਾਲ ਐਸੇ ॥
कहूं झाझ बाजै कहूं ताल ऐसे ॥

क्वचित् झंझ, ताल, बेन, बेना एवं क्रीडन्ति स्म

ਕਹੂੰ ਬੇਨੁ ਬੀਨਾ ਪ੍ਰਲੈ ਕਾਲ ਜੈਸੇ ॥
कहूं बेनु बीना प्रलै काल जैसे ॥

यथा जलप्रलयकालस्य वातावरणम्।

ਕਹੂੰ ਬਾਸੁਰੀ ਨਾਇ ਨਾਦੈ ਮ੍ਰਿਦੰਗੈ ॥
कहूं बासुरी नाइ नादै म्रिदंगै ॥

केचन वेणुः, शेह्नै, मृदङ्गः, २.

ਕਹੂੰ ਸਾਰੰਗੀ ਔ ਮੁਚੰਗੈ ਉਪੰਗੈ ॥੧੫੯॥
कहूं सारंगी औ मुचंगै उपंगै ॥१५९॥

सारङ्गी, मुचाङ्गः, उपङ्गः च क्रीडन्ति स्म । १५९.

ਕਹੂੰ ਗਰਜਿ ਕੈ ਕੈ ਭੁਜਾ ਭੂਪ ਠੋਕੈ ॥
कहूं गरजि कै कै भुजा भूप ठोकै ॥

कुत्रचित् राजा बाहुयोः हस्तौ ताडयति स्म ।

ਕਹੂੰ ਬੀਰ ਬੀਰਾਨ ਕੀ ਰਾਹ ਰੋਕੈ ॥
कहूं बीर बीरान की राह रोकै ॥

क्वचित् वीराः वीराणां मार्गं अवरुद्धवन्तः आसन्।

ਕਿਤੇ ਅਸਤ੍ਰ ਔ ਸਸਤ੍ਰ ਲੈ ਲੈ ਚਲਾਵੈ ॥
किते असत्र औ ससत्र लै लै चलावै ॥

क्वचित् (योद्धा) शस्त्रं कवचं च वहन्ति स्म

ਕਿਤੇ ਚਰਮ ਲੈ ਚੋਟ ਤਾ ਕੀ ਬਜਾਵੈ ॥੧੬੦॥
किते चरम लै चोट ता की बजावै ॥१६०॥

कवचैः च कुत्रचित् ताडयन्ति स्म। १६० इति ।

ਕਹੂੰ ਰੁੰਡ ਸੋਹੈ ਕਹੂੰ ਮੁੰਡ ਬਾਕੇ ॥
कहूं रुंड सोहै कहूं मुंड बाके ॥

कुत्रचित् तटाः (योद्धानां) रुण्डं (धडं) अन्यत्र च मुण्डं (शिरः) अलङ्कृतवन्तः आसन्।

ਕਹੂੰ ਬੀਰ ਮਾਰੇ ਬਿਦਾਰੇ ਨਿਸਾਕੇ ॥
कहूं बीर मारे बिदारे निसाके ॥

क्वचित् निर्भयो ('निसाके') योद्धा छिन्नानि हतानि च।

ਕਹੂੰ ਬਾਜ ਮਾਰੇ ਗਜਾਰਾਜ ਜੂਝੇ ॥
कहूं बाज मारे गजाराज जूझे ॥

क्वचित् अश्वाः हताः कुत्रचित् गजाः युध्यन्ति स्म ।

ਕਹੂੰ ਉਸਟ ਕਾਟੇ ਨਹੀ ਜਾਤ ਬੂਝੇ ॥੧੬੧॥
कहूं उसट काटे नही जात बूझे ॥१६१॥

कुत्रचित् उष्ट्राः छिन्नाः (यत्) परिचयः कर्तुं न शक्यते स्म। १६१.

ਕਹੂੰ ਚਰਮ ਬਰਮੈ ਗਿਰੇ ਭੂਮਿ ਐਸੇ ॥
कहूं चरम बरमै गिरे भूमि ऐसे ॥

क्वचित् कवचानि ('चर्म') कवचानि च ('ब्राम्') एवं भूमौ शयितानि आसन्,

ਬਗੇ ਬ੍ਰਯੋਤਿ ਡਾਰੇ ਸਮੈ ਸੀਤ ਜੈਸੇ ॥
बगे ब्रयोति डारे समै सीत जैसे ॥

सिवने वस्त्राणां व्यवस्था यथा भवति।

ਗਏ ਜੂਝਿ ਜੋਧਾ ਜਗੇ ਜੋਰ ਜੰਗੈ ॥
गए जूझि जोधा जगे जोर जंगै ॥

एवं योद्धवः प्रचण्डे युद्धे योद्धवः |

ਮਨੋ ਪਾਨ ਕੈ ਭੰਗ ਸੋਏ ਮਲੰਗੈ ॥੧੬੨॥
मनो पान कै भंग सोए मलंगै ॥१६२॥

भङ्गं पिबन् मलङ्गः सुप्तः इव। १६२.

ਕਿਤੇ ਡਹਡਹਾ ਸਬਦ ਡਵਰੂ ਬਜਾਵੈ ॥
किते डहडहा सबद डवरू बजावै ॥

कुत्रचित् 'दह दः' इति ताराः वाद्यन्ते स्म ।

ਕਿਤੇ ਰਾਗ ਮਾਰੂ ਖਰੇ ਖੇਤ ਗਾਵੈ ॥
किते राग मारू खरे खेत गावै ॥

युद्धक्षेत्रे कुत्रचित् मरुरागः बहु गाय्यते स्म ।

ਹਸੈ ਗਰਜਿ ਠੋਕੈ ਭੁਜਾ ਪਾਟ ਫਾਟੈ ॥
हसै गरजि ठोकै भुजा पाट फाटै ॥

कदाचित् (योद्धाः) हसन्तः बाहून् ताडयन्ति स्म, कदाचित् ऊरुयोः हस्तौ ताडयन्ति स्म।

ਕਿਤੇ ਬੀਰ ਬੀਰਾਨ ਕੇ ਮੂੰਡ ਕਾਟੈ ॥੧੬੩॥
किते बीर बीरान के मूंड काटै ॥१६३॥

क्वचित् योद्धवः योद्धानां शिरसा छिनत्न्ति स्म | १६३ इति ।

ਕਹੂੰ ਚੰਚਲਾ ਚਾਰੁ ਚੀਰੈ ਬਨੈ ਕੈ ॥
कहूं चंचला चारु चीरै बनै कै ॥

केचित् अपचरावन ('चञ्चला') सुन्दरकवचभूषिताः

ਬਰੈ ਜ੍ਵਾਨਿ ਜੋਧਾ ਜੁਝਿਯੋ ਜ੍ਵਾਨ ਧੈ ਕੈ ॥
बरै ज्वानि जोधा जुझियो ज्वान धै कै ॥

युद्धे ये युवानः योद्धा: वर्षन्ति स्म।

ਕਹੂੰ ਬੀਰ ਬੀਰਾਨ ਕੇ ਪਾਵ ਪੇਲੈਂ ॥
कहूं बीर बीरान के पाव पेलैं ॥

कुत्रचित् योद्धा योद्धानां पादौ (पृष्ठतः) धक्कायन्ति स्म।

ਮਹਾ ਜੰਗ ਜੋਧਾ ਲਗੇ ਸੁਧ ਸੇਲੈਂ ॥੧੬੪॥
महा जंग जोधा लगे सुध सेलैं ॥१६४॥

(तस्मिन्) महायुद्धे योद्धा सुशूलानां (हत्या) प्रवृत्ताः आसन्। १६४.

ਕਹੂੰ ਜਛਨੀ ਕਿੰਨ੍ਰਨੀ ਆਨਿ ਕੈ ਕੈ ॥
कहूं जछनी किंन्रनी आनि कै कै ॥

केचित् यक्ष्णी, किनराणी, २.

ਕਹੂੰ ਗੰਧ੍ਰਬੀ ਦੇਵਨੀ ਮੋਦ ਹ੍ਵੈ ਕੈ ॥
कहूं गंध्रबी देवनी मोद ह्वै कै ॥

गन्धर्बी च देवानी (स्त्रियः) च (चलन्तौ) प्रहृष्टौ।

ਕਹੂੰ ਅਛਰਾ ਪਛਰਾ ਗੀਤ ਗਾਵੈ ॥
कहूं अछरा पछरा गीत गावै ॥

क्वचित् परी वानराः गायन्ति स्म।

ਕਹੂੰ ਚੰਚਲਾ ਅੰਚਲਾ ਕੋ ਬਨਾਵੈ ॥੧੬੫॥
कहूं चंचला अंचला को बनावै ॥१६५॥

कुत्रचित् स्त्रियः (सुन्दराणि) वस्त्राणि अलङ्कृतवन्तः आसन्। १६५.

ਕਹੂੰ ਦੇਵ ਕੰਨ੍ਯਾ ਨਚੈ ਤਾਲ ਦੈ ਕੈ ॥
कहूं देव कंन्या नचै ताल दै कै ॥

कुत्रचित् तालेन नृत्यन्ति स्म देवकन्याः |

ਕਹੂੰ ਦੈਤ ਪੁਤ੍ਰੀ ਹਸੈ ਮੋਦ ਹ੍ਵੈ ਕੈ ॥
कहूं दैत पुत्री हसै मोद ह्वै कै ॥

क्वचित् च राक्षसकन्या हसन्ति स्म हर्षिताः |

ਕਹੂੰ ਚੰਚਲਾ ਅੰਚਲਾ ਕੋ ਬਨਾਵੈ ॥
कहूं चंचला अंचला को बनावै ॥

क्वचित् स्त्रियः सुन्दराणि वस्त्राणि ('अञ्चाल') निर्मान्ति स्म ।

ਕਹੂੰ ਜਛਨੀ ਕਿੰਨ੍ਰਨੀ ਗੀਤ ਗਾਵੈ ॥੧੬੬॥
कहूं जछनी किंन्रनी गीत गावै ॥१६६॥

कुत्रचित् यक्षानी किनरानी च गीतानि गायन्ति स्म। १६६.

ਲਰੈ ਆਨਿ ਜੋਧਾ ਮਹਾ ਤੇਜ ਤੈ ਕੈ ॥
लरै आनि जोधा महा तेज तै कै ॥

महातेजस्वी योद्धा क्रोधेन युध्यन्ति स्म |