क्वचित् खड्गधाराः प्रकाशन्ते स्म ।
(क्वचित्) घोरः रुण्डः बालकः च क्रन्दति स्म। १५५.
भुजङ्ग श्लोकः १.
अतीव घोरं युद्धम् अभवत्
योद्धानां च जुटाः अचेतनाः शयिताः।
कुत्रचित् डम्रुः दः दः इति शब्दं वादयति स्म
श्रुत्वा (यत्) बृहत् दिग्गजानां गर्वः अन्तर्धानं भवति स्म। १५६.
कुत्रचित् सांखः, भेरी, तालः क्रीडन्ति स्म।
बैन, वीणा, डफरी ('पानो'), नागरे च वाद्यन्ते स्म ।
क्वचित् तुरङ्गतुरहीनादः एवं ध्वन्यते स्म ।
यथा कालस्य जलप्लावनं ध्वनितम्। १५७.
केचन चायने, तुरियाः, नगरे, मृदङ्गः, २.
वेणुः, ताम्बूलं, सुसंगतं वाद्यं च (वादयन्ति स्म।)
कुत्रचित् तुबा ('बगले') तरङ्ग इत्यादयः वाद्यन्ते स्म ।
क्वचित् नायकवार्तालापं सुन्दरं कथ्यते स्म। १५८.
क्वचित् झंझ, ताल, बेन, बेना एवं क्रीडन्ति स्म
यथा जलप्रलयकालस्य वातावरणम्।
केचन वेणुः, शेह्नै, मृदङ्गः, २.
सारङ्गी, मुचाङ्गः, उपङ्गः च क्रीडन्ति स्म । १५९.
कुत्रचित् राजा बाहुयोः हस्तौ ताडयति स्म ।
क्वचित् वीराः वीराणां मार्गं अवरुद्धवन्तः आसन्।
क्वचित् (योद्धा) शस्त्रं कवचं च वहन्ति स्म
कवचैः च कुत्रचित् ताडयन्ति स्म। १६० इति ।
कुत्रचित् तटाः (योद्धानां) रुण्डं (धडं) अन्यत्र च मुण्डं (शिरः) अलङ्कृतवन्तः आसन्।
क्वचित् निर्भयो ('निसाके') योद्धा छिन्नानि हतानि च।
क्वचित् अश्वाः हताः कुत्रचित् गजाः युध्यन्ति स्म ।
कुत्रचित् उष्ट्राः छिन्नाः (यत्) परिचयः कर्तुं न शक्यते स्म। १६१.
क्वचित् कवचानि ('चर्म') कवचानि च ('ब्राम्') एवं भूमौ शयितानि आसन्,
सिवने वस्त्राणां व्यवस्था यथा भवति।
एवं योद्धवः प्रचण्डे युद्धे योद्धवः |
भङ्गं पिबन् मलङ्गः सुप्तः इव। १६२.
कुत्रचित् 'दह दः' इति ताराः वाद्यन्ते स्म ।
युद्धक्षेत्रे कुत्रचित् मरुरागः बहु गाय्यते स्म ।
कदाचित् (योद्धाः) हसन्तः बाहून् ताडयन्ति स्म, कदाचित् ऊरुयोः हस्तौ ताडयन्ति स्म।
क्वचित् योद्धवः योद्धानां शिरसा छिनत्न्ति स्म | १६३ इति ।
केचित् अपचरावन ('चञ्चला') सुन्दरकवचभूषिताः
युद्धे ये युवानः योद्धा: वर्षन्ति स्म।
कुत्रचित् योद्धा योद्धानां पादौ (पृष्ठतः) धक्कायन्ति स्म।
(तस्मिन्) महायुद्धे योद्धा सुशूलानां (हत्या) प्रवृत्ताः आसन्। १६४.
केचित् यक्ष्णी, किनराणी, २.
गन्धर्बी च देवानी (स्त्रियः) च (चलन्तौ) प्रहृष्टौ।
क्वचित् परी वानराः गायन्ति स्म।
कुत्रचित् स्त्रियः (सुन्दराणि) वस्त्राणि अलङ्कृतवन्तः आसन्। १६५.
कुत्रचित् तालेन नृत्यन्ति स्म देवकन्याः |
क्वचित् च राक्षसकन्या हसन्ति स्म हर्षिताः |
क्वचित् स्त्रियः सुन्दराणि वस्त्राणि ('अञ्चाल') निर्मान्ति स्म ।
कुत्रचित् यक्षानी किनरानी च गीतानि गायन्ति स्म। १६६.
महातेजस्वी योद्धा क्रोधेन युध्यन्ति स्म |