दोहिरा
सः उच्चारितवान् यत् 'मम विना प्रत्येकं शरीरं अटति।'
ततः सर्वे स्त्रीपुरुषाः यत्र यत्र तत्र निमग्नाः भूमौ निमज्जन्ति स्म।(20)
ये सुप्ताः जागरिताः स्थिताः उपविष्टाः वा सर्वे भूमौ अटन्ति स्म ।
न कश्चित् इन्द्रियेषु स्थितः, विलापाः च सर्वतः प्रचलिताः आसन्।(21)
पतिः सिंहवस्त्रं बद्ध्वा अटत्, पाकं कुर्वती च स्त्रियाः अटत्।
नवविवाहितेन सह सुप्तः पतिः अटत्, कोऽपि तर्कशीलः नासीत्।(22)
चौपाई
अथ शाहस्य पुत्रः तस्य समीपम् (नाईपुत्रः) आगतः।
शाहस्य पुत्रः तत्र आगत्य यत् घटितं तत् अवदत्।
(राज्ञः पुत्रः नाईपुत्रं त्वम् अवदत्) अहं यत् वदसि तत् करिष्यामि।
(सः अवदत्,) 'अहं यथा वदसि तथा कार्यं करिष्यामि, अहं गत्वा हकिम् (लौकिकवैद्यम्) आनेष्यामि।'(23)
शाहस्य पुत्रः अश्वेन सह अगच्छत्
शाहस्य पुत्रः अन्वेषणार्थं गन्तुं, हकीमान् आगन्तुं प्रार्थयितुं च घोडां आरुह्य गतः।
तस्य वैद्यस्य वनं गन्तव्यम् आसीत्
सः (नाईपुत्रः) प्रकृतेः आह्वानं मिलितुं गन्तुं अनुभूतवान्, शाहपुत्राय घोषं समर्प्य।(24)
दोहिरा
सिंहवस्त्रं विमोच्य सः आत्मनः उपशमनार्थं आसनम् अकरोत्।
यथा एव सः शिलाम् उद्धृत्य (मार्जयितुं) प्रयुक्तवान्, तथैव सः (शाहस्य पुत्रः), 'अलम्बः' इति उच्चारितवान् ।
सिंहपटस्य कोणः तस्य (नाईपुत्रस्य) हस्ते एव स्थितः
शिला च गुदायां लब्धः पाशौ लब्धौ पाशौ सर्वचेतना नष्टौ।(26)
यदा शाहस्य पुत्रः घोडायां हकिम् आनयत्।
सः पृष्टवान्-अहो हाकिम्, कथं मया एतत् व्यसनं निवारणं करिष्यामि।’(27)
चौपाई
अथ शाहस्य पुत्रः अवदत्।
शाहस्य पुत्रः सुझावम् अयच्छत् यत् प्रियं हाकिम, मम उपायं शृणु ।
मम अपि पूर्वं (एकवारं) एषा वेदना आसीत्
'पूर्वम् अहम् अपि दुःखं प्राप्नोमि, अनेन च तस्य निवारणम् अभवत्।'(28)
दोहिरा
'शतवारं मया घोषस्य योनिं जिह्वा निक्षिप्ता आसीत् ।
'ततः शृणु हकिं मम शापः सद्यः निवृत्तः।'(29)
चौपाई
अथ वैद्यः अपि तथैव अकरोत्
हकिमः स्वयमेव प्रयासं कर्तुम् इच्छति स्म, जिह्वां च घोषस्य वाग्मे निक्षिप्तवान्।
(शाहस्य पुत्रः) "स्वयं ट्वीक" इति उक्तवान् सा च सम्मिलितवती।
सः (शाहस्य पुत्रः) घोषितवान्, अटतु, तत्र गृहीतं महत् विनोदः च अभवत्।(30)
सः तेन सह ग्रामम् आगतः
सः (शाहस्य पुत्रः) तान् ग्रामे (यत्र सर्वे जनाः पूर्वमेव अटन्ति स्म) प्रदर्शनार्थम् आनयत्।
(ग्रामवैद्यम् उक्तवान्-) हे वैद्य ! तस्य विषये किमपि कुरुत
प्रत्येकं शरीरं हकिमं प्रार्थितवान् यत् 'कृपया अस्मान् मुक्तुं किमपि प्रतिकारकं सूचयतु' इति।(31)
ग्रामजना: अवदन्।
दोहिरा
समग्रजनसंख्या अशान्तिं प्राप्नोत् किन्तु ते किमपि कर्तुं असहायाः आसन्।
प्रविशन्तं दृष्ट्वा पादयोः पतित्वा याचन्ते स्म,(32)।
चौपाई
हे नाथ ! अस्माकं (किमपि) मापं कुरुत
'कृपया किञ्चित् संकल्पं प्रवर्धय, अस्मान् सर्वान् स्वविषयत्वेन मत्वा अस्मान् तारयतु।'
ते भवतः किमपि दुष्कृतं कृतवन्तः स्यात्।