श्री दसम् ग्रन्थः

पुटः - 893


ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਭੈ ਚਮਰੁ ਤੂ ਮੈ ਬਿਨਾ ਯਾ ਪੁਰ ਮੈ ਹ੍ਵੈ ਜਾਹਿ ॥
सभै चमरु तू मै बिना या पुर मै ह्वै जाहि ॥

सः उच्चारितवान् यत् 'मम विना प्रत्येकं शरीरं अटति।'

ਜਹ ਤਹ ਨਰ ਨਾਰੀ ਹੁਤੀ ਲਗੀ ਰਹੀ ਛਿਤ ਮਾਹਿ ॥੨੦॥
जह तह नर नारी हुती लगी रही छित माहि ॥२०॥

ततः सर्वे स्त्रीपुरुषाः यत्र यत्र तत्र निमग्नाः भूमौ निमज्जन्ति स्म।(20)

ਸੋਤ ਜਗਤ ਬੈਠਤ ਉਠਤ ਚਿਮਟ ਗਏ ਛਿਨ ਮਾਹਿ ॥
सोत जगत बैठत उठत चिमट गए छिन माहि ॥

ये सुप्ताः जागरिताः स्थिताः उपविष्टाः वा सर्वे भूमौ अटन्ति स्म ।

ਕੂਕ ਉਠੀ ਪੁਰ ਮੈ ਘਨੀ ਨੈਕ ਰਹੀ ਸੁਧਿ ਨਾਹਿ ॥੨੧॥
कूक उठी पुर मै घनी नैक रही सुधि नाहि ॥२१॥

न कश्चित् इन्द्रियेषु स्थितः, विलापाः च सर्वतः प्रचलिताः आसन्।(21)

ਪਤਿ ਧੋਤੀ ਬਾਧਿਤ ਫਸਿਯੋ ਪਾਕ ਪਕਾਵਤ ਤ੍ਰੀਯ ॥
पति धोती बाधित फसियो पाक पकावत त्रीय ॥

पतिः सिंहवस्त्रं बद्ध्वा अटत्, पाकं कुर्वती च स्त्रियाः अटत्।

ਨੌਆ ਤ੍ਰਿਯ ਸੋਵਤ ਫਸਿਯੋ ਕਛੁ ਨ ਰਹੀ ਸੁਧਿ ਜੀਯ ॥੨੨॥
नौआ त्रिय सोवत फसियो कछु न रही सुधि जीय ॥२२॥

नवविवाहितेन सह सुप्तः पतिः अटत्, कोऽपि तर्कशीलः नासीत्।(22)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਾਹੁ ਪੁਤ੍ਰ ਤਬਹ ਤਾ ਕੇ ਆਯੋ ॥
साहु पुत्र तबह ता के आयो ॥

अथ शाहस्य पुत्रः तस्य समीपम् (नाईपुत्रः) आगतः।

ਕਹਾ ਭਯੋ ਕਹਿ ਤਿਸੈ ਸੁਨਾਯੋ ॥
कहा भयो कहि तिसै सुनायो ॥

शाहस्य पुत्रः तत्र आगत्य यत् घटितं तत् अवदत्।

ਜੁ ਕਛੁ ਕਹੋ ਮੁਹਿ ਕਾਜ ਕਮਾਊ ॥
जु कछु कहो मुहि काज कमाऊ ॥

(राज्ञः पुत्रः नाईपुत्रं त्वम् अवदत्) अहं यत् वदसि तत् करिष्यामि।

ਬੈਦਹਿ ਢੂਢਿ ਤਿਹਾਰੇ ਲ੍ਯਾਊ ॥੨੩॥
बैदहि ढूढि तिहारे ल्याऊ ॥२३॥

(सः अवदत्,) 'अहं यथा वदसि तथा कार्यं करिष्यामि, अहं गत्वा हकिम् (लौकिकवैद्यम्) आनेष्यामि।'(23)

ਲੈ ਘੋਰੀ ਸੁਤ ਸਾਹੁ ਸਿਧਾਯੋ ॥
लै घोरी सुत साहु सिधायो ॥

शाहस्य पुत्रः अश्वेन सह अगच्छत्

ਖੋਜਿ ਬੈਦ ਕੋ ਸੰਗ ਲੈ ਆਯੋ ॥
खोजि बैद को संग लै आयो ॥

शाहस्य पुत्रः अन्वेषणार्थं गन्तुं, हकीमान् आगन्तुं प्रार्थयितुं च घोडां आरुह्य गतः।

ਤਹ ਜੰਗਲ ਕੀ ਹਾਜਤਿ ਭਈ ॥
तह जंगल की हाजति भई ॥

तस्य वैद्यस्य वनं गन्तव्यम् आसीत्

ਘੋਰੀ ਸਾਹੁ ਪੁਤ੍ਰ ਕੋ ਦਈ ॥੨੪॥
घोरी साहु पुत्र को दई ॥२४॥

सः (नाईपुत्रः) प्रकृतेः आह्वानं मिलितुं गन्तुं अनुभूतवान्, शाहपुत्राय घोषं समर्प्य।(24)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਾਇ ਬੂਟੈ ਤਬ ਬੈਠਿਯੋ ਲਈ ਕੁਪੀਨ ਉਠਾਇ ॥
जाइ बूटै तब बैठियो लई कुपीन उठाइ ॥

सिंहवस्त्रं विमोच्य सः आत्मनः उपशमनार्थं आसनम् अकरोत्।

ਡਲਾ ਭਏ ਪੌਛਨ ਲਗਿਯੋ ਕਹਿਯੋ ਚਮਰੁ ਤੂ ਤਾਹਿ ॥੨੫॥
डला भए पौछन लगियो कहियो चमरु तू ताहि ॥२५॥

यथा एव सः शिलाम् उद्धृत्य (मार्जयितुं) प्रयुक्तवान्, तथैव सः (शाहस्य पुत्रः), 'अलम्बः' इति उच्चारितवान् ।

ਹਾਥ ਲਗੋਟੀ ਰਹਿ ਗਈ ਡਲਾ ਫਸਿਯੋ ਬੁਰਿ ਮਾਹਿ ॥
हाथ लगोटी रहि गई डला फसियो बुरि माहि ॥

सिंहपटस्य कोणः तस्य (नाईपुत्रस्य) हस्ते एव स्थितः

ਚਰਨ ਝਾਰ ਕੇ ਸੰਗ ਰਸੇ ਤਾਹਿ ਰਹੀ ਸੁਧਿ ਨਾਹਿ ॥੨੬॥
चरन झार के संग रसे ताहि रही सुधि नाहि ॥२६॥

शिला च गुदायां लब्धः पाशौ लब्धौ पाशौ सर्वचेतना नष्टौ।(26)

ਲਏ ਅਸ੍ਵਨੀ ਸਾਹੁ ਕੋ ਪੂਤ ਪਹੂੰਚ੍ਯੋ ਆਇ ॥
लए अस्वनी साहु को पूत पहूंच्यो आइ ॥

यदा शाहस्य पुत्रः घोडायां हकिम् आनयत्।

ਕਹਿਯੋ ਬੈਦ ਮੈ ਕ੍ਯਾ ਕਰੋਂ ਇਹ ਦੁਖ ਕੋ ਸੁ ਉਪਾਇ ॥੨੭॥
कहियो बैद मै क्या करों इह दुख को सु उपाइ ॥२७॥

सः पृष्टवान्-अहो हाकिम्, कथं मया एतत् व्यसनं निवारणं करिष्यामि।’(27)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਾਹੁ ਪੁਤ੍ਰ ਤਬ ਬਚਨ ਉਚਾਰੋ ॥
साहु पुत्र तब बचन उचारो ॥

अथ शाहस्य पुत्रः अवदत्।

ਸੁਨੋ ਬੈਦ ਉਪਚਾਰ ਹਮਾਰੋ ॥
सुनो बैद उपचार हमारो ॥

शाहस्य पुत्रः सुझावम् अयच्छत् यत् प्रियं हाकिम, मम उपायं शृणु ।

ਹਮਰੋ ਇਹ ਆਗੇ ਦੁਖ ਭਯੋ ॥
हमरो इह आगे दुख भयो ॥

मम अपि पूर्वं (एकवारं) एषा वेदना आसीत्

ਇਹ ਉਪਚਾਰ ਦੂਰਿ ਹ੍ਵੈ ਗਯੋ ॥੨੮॥
इह उपचार दूरि ह्वै गयो ॥२८॥

'पूर्वम् अहम् अपि दुःखं प्राप्नोमि, अनेन च तस्य निवारणम् अभवत्।'(28)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਯਾ ਘੋਰੀ ਕੇ ਭਗ ਬਿਖੈ ਜੀਭ ਦਈ ਸੌ ਬਾਰ ॥
या घोरी के भग बिखै जीभ दई सौ बार ॥

'शतवारं मया घोषस्य योनिं जिह्वा निक्षिप्ता आसीत् ।

ਤੁਰਤ ਰੋਗ ਹਮਰੋ ਕਟਿਯੋ ਸੁਨਹੁ ਬੈਦ ਉਪਚਾਰ ॥੨੯॥
तुरत रोग हमरो कटियो सुनहु बैद उपचार ॥२९॥

'ततः शृणु हकिं मम शापः सद्यः निवृत्तः।'(29)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬੈ ਬੈਦ ਸੋਊ ਕ੍ਰਿਆ ਕਮਾਈ ॥
तबै बैद सोऊ क्रिआ कमाई ॥

अथ वैद्यः अपि तथैव अकरोत्

ਤਾ ਕੇ ਭਗ ਮੈ ਜੀਭ ਧਸਾਈ ॥
ता के भग मै जीभ धसाई ॥

हकिमः स्वयमेव प्रयासं कर्तुम् इच्छति स्म, जिह्वां च घोषस्य वाग्मे निक्षिप्तवान्।

ਕਹਿਯੋ ਚਮਰੁ ਤੂ ਸੋ ਲਗਿ ਗਈ ॥
कहियो चमरु तू सो लगि गई ॥

(शाहस्य पुत्रः) "स्वयं ट्वीक" इति उक्तवान् सा च सम्मिलितवती।

ਅਤਿ ਹਾਸੀ ਗਦਹਾ ਕੋ ਭਈ ॥੩੦॥
अति हासी गदहा को भई ॥३०॥

सः (शाहस्य पुत्रः) घोषितवान्, अटतु, तत्र गृहीतं महत् विनोदः च अभवत्।(30)

ਲਏ ਲਏ ਤਾ ਕੋ ਪੁਰ ਆਯੋ ॥
लए लए ता को पुर आयो ॥

सः तेन सह ग्रामम् आगतः

ਸਗਲ ਗਾਵ ਕੋ ਦਰਸ ਦਿਖਾਯੋ ॥
सगल गाव को दरस दिखायो ॥

सः (शाहस्य पुत्रः) तान् ग्रामे (यत्र सर्वे जनाः पूर्वमेव अटन्ति स्म) प्रदर्शनार्थम् आनयत्।

ਬੈਦ ਕਛੂ ਉਪਚਾਰਹਿ ਕਰੌ ॥
बैद कछू उपचारहि करौ ॥

(ग्रामवैद्यम् उक्तवान्-) हे वैद्य ! तस्य विषये किमपि कुरुत

ਇਨ ਕੇ ਪ੍ਰਾਨ ਛੁਟਨ ਤੇ ਡਰੌ ॥੩੧॥
इन के प्रान छुटन ते डरौ ॥३१॥

प्रत्येकं शरीरं हकिमं प्रार्थितवान् यत् 'कृपया अस्मान् मुक्तुं किमपि प्रतिकारकं सूचयतु' इति।(31)

ਪੁਰ ਜਨ ਬਾਚ ॥
पुर जन बाच ॥

ग्रामजना: अवदन्।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅਧਿਕ ਦੁਖੀ ਪੁਰ ਜਨ ਭਏ ਕਛੂ ਨ ਚਲਿਯੋ ਉਪਾਇ ॥
अधिक दुखी पुर जन भए कछू न चलियो उपाइ ॥

समग्रजनसंख्या अशान्तिं प्राप्नोत् किन्तु ते किमपि कर्तुं असहायाः आसन्।

ਚਲਤ ਫਿਰਤ ਯਾ ਕੋ ਨਿਰਖਿ ਰਹੇ ਚਰਨ ਲਪਟਾਇ ॥੩੨॥
चलत फिरत या को निरखि रहे चरन लपटाइ ॥३२॥

प्रविशन्तं दृष्ट्वा पादयोः पतित्वा याचन्ते स्म,(32)।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਹਮਰੇ ਨਾਥ ਉਪਾਇਹਿ ਕੀਜੈ ॥
हमरे नाथ उपाइहि कीजै ॥

हे नाथ ! अस्माकं (किमपि) मापं कुरुत

ਅਪਨੇ ਜਾਨਿ ਰਾਖਿ ਕਰਿ ਲੀਜੈ ॥
अपने जानि राखि करि लीजै ॥

'कृपया किञ्चित् संकल्पं प्रवर्धय, अस्मान् सर्वान् स्वविषयत्वेन मत्वा अस्मान् तारयतु।'

ਇਨੈ ਕਰੀ ਕਛੁ ਚੂਕ ਤਿਹਾਰੀ ॥
इनै करी कछु चूक तिहारी ॥

ते भवतः किमपि दुष्कृतं कृतवन्तः स्यात्।