न च मृतां राज्ञीं पुनः स्मरिष्यामि। १०.
अन्यैः राज्ञीभिः सह राजा विनोदं कर्तुं आरब्धवान्
सा च राज्ञी राज्ञा विस्मृता |
अनेन युक्त्या स्त्रियः राजानं वञ्चयन्ति स्म ।
सा महिला एतत् अद्वितीयं चरित्रं कृतवती। ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३०० अध्यायस्य समापनम्, सर्वं शुभम्। गच्छति
चतुर्विंशतिः : १.
इच्छवतीं नाम मया श्रुतम् आसीत् ।
(तस्य) राजा इच सेन् अतीव सद्गुणी आसीत्।
इष्टा मतिः तस्य गृहस्य राज्ञी आसीत् ।
इष्ट देवक (तस्य) पुत्री आसीत्। १.
अजय सेन नामकः पुरुषः आसीत् ।
(सः) यत्र स्त्रियाः (राज्ञ्याः) गृहम् आसीत् तत्र आगतः।
राणी तस्य रूपं दृष्टवती
ततः सा भूमौ पतिता, यथा सा अटत् । २.
रानीस्य उड्डयनपुटम्
अन्ये च बहूनि नपुंसकाः तस्य समीपं प्रेषितवन्तः।
(ते नपुंसकाः) तं गृहीत्वा तत्र नीतवन्तः
यत्र राज्ञी (स्वमार्गं) पश्यति स्म। ३.
रानी तस्य सह मैथुनम् अकरोत्
उभौ च शय्यायाम् एव सुप्तौ।
तावत् राजा तत्र आगतः।
उभौ (सह) सुप्तौ दृष्टौ। ४.
सा महिला दुःखिता जागरिता
दुपट्टं च भर्तुः मुखं क्षिपत्।
यावत् राजा अपसारितवान् (मुखात् ओढनीम्), .
तावत्पर्यन्तं सः वयस्कः पलायितवान्। ५.
यदा राजा दुपट्टं हृत्वा ।
अतः सः राज्ञीं गृहीतवान्।
(प्रष्टुं च प्रवृत्तः) यं मया दृष्टः सः क्व गतः?
(सत्यं) विना मम भ्रमः न तिरोहितः भविष्यति। ६.
प्रथमं मम प्राणान् रक्षतु,
अथ सत्यं शृणु (मम) ।
(प्रथम) हस्तेन वचनं देहि, २.
अथ हे नाथ ! मम निवेदनं शृणु ।
विधाता ते नेत्रे विपुलं कृतवान्
(येन त्वं) एकस्य स्थाने द्वौ पश्यसि।
भवतः किञ्चित् लज्जा अस्ति।
मां दृष्ट्वा (भवतः) द्वे दर्शने (मोहः) अस्ति।।8।
(राज्ञ्याः) वचनं श्रुत्वा राजा आश्चर्यचकितः अभवत्।
अथ तां स्त्रियं किमपि न उक्तवान्।
सः मुखं निमील्य गृहं प्रत्यागतवान्
कर्मरेखां च आरोपयितुं आरब्धवान् (यस्मात् तस्य नेत्रयोः दोषः आसीत्) ९.
अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०१तमं चरित्रं समाप्तं, सर्वं शुभम्।३०१।५८०९। गच्छति
चतुर्विंशतिः : १.
तत्र सोरथसेन नाम राजा आसीत्।
(अति) ऊर्जावान् बलवान् धूर्तः ('छितला') आसीत् ।
तस्य गृहे सोरथस्य (देई) नाम राज्ञी आसीत् ।
(सा) चतुर्दशजनेषु सुन्दरी मन्तवती। १.
छत्री सेन नाम शाहः आसीत् ।
(तस्य) छत्रदेई नाम कन्या आसीत् ।
तस्याः सदृशी (सुन्दरी) कन्या नासीत् भूत-भविष्य-वर्तमानयोः ।
न भवति न भविष्यति। २.
यदा सा बालिका तरुणी ('क्रीडालु') अभवत्।
बाल्यस्य च शुद्धा प्रज्ञा गता।
तदा तस्य वक्षःस्थले क्षताः प्रादुर्भूताः ।
(एवं प्रतीयते) पुटं पूरयन् शिल्पी ('भारतीय') पुटकानि पूरितवान् स्यात्। ३.
सः अभरण सेन् नामकं कुमारं दृष्टवान्।
(सः तावत्) तेजस्वी आसीत् यत् तस्य प्रशंसा कर्तुं न शक्यते।
(तस्य) दृढता (तया सह) अदम्यः अभवत्।
तस्य स्थितिः शुकः नलनी (एकप्रकारस्य पाइपकन्या) इव अभवत् ।४.
तस्य सह बहु परिश्रमः अभवत् ।
कथं (तेषां) हितं वक्ष्यामि?
(सा महिला) प्रतिदिनं तं आह्वयति स्म
रुचिश्च संयोजयति स्म (तेन सह) ५.
तदर्थं (सा) पतिं हतवती
शरीरे च विधवावेषं कृत्वा।
यदा (सः) स्वगृहं मित्रं आमन्त्रितवान्
अतः तस्मै सर्वं कथितम्। ६.
यारः (तस्य) वचनं श्रुत्वा एतावत् भीतः आसीत्
यत् सः तां स्त्रियं 'धृग् धृग्' इति वक्तुं आरब्धवान्।
(सः मनसि चिन्तयितुं प्रवृत्तः यत्) केन स्वयं पतिं हतम्।