श्री दसम् ग्रन्थः

पुटः - 1250


ਰਾਨੀ ਮਰੀ ਨ ਫੇਰਿ ਚਿਤਾਰੌ ॥੧੦॥
रानी मरी न फेरि चितारौ ॥१०॥

न च मृतां राज्ञीं पुनः स्मरिष्यामि। १०.

ਔਰ ਤ੍ਰਿਯਨ ਕੇ ਸਾਥ ਬਿਹਾਰਾ ॥
और त्रियन के साथ बिहारा ॥

अन्यैः राज्ञीभिः सह राजा विनोदं कर्तुं आरब्धवान्

ਵਾ ਰਾਨੀ ਕਹ ਨ੍ਰਿਪਤਿ ਬਿਸਾਰਾ ॥
वा रानी कह न्रिपति बिसारा ॥

सा च राज्ञी राज्ञा विस्मृता |

ਇਹ ਛਲ ਤ੍ਰਿਯਨ ਨਰਿੰਦ੍ਰਹਿ ਛਰਾ ॥
इह छल त्रियन नरिंद्रहि छरा ॥

अनेन युक्त्या स्त्रियः राजानं वञ्चयन्ति स्म ।

ਤ੍ਰਿਯ ਚਰਿਤ੍ਰ ਅਤਿਭੁਤ ਇਹ ਕਰਾ ॥੧੧॥
त्रिय चरित्र अतिभुत इह करा ॥११॥

सा महिला एतत् अद्वितीयं चरित्रं कृतवती। ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੦੦॥੫੮੦੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ चरित्र समापतम सतु सुभम सतु ॥३००॥५८००॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य ३०० अध्यायस्य समापनम्, सर्वं शुभम्। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇਛਾਵਤੀ ਨਗਰ ਇਕ ਸੁਨਾ ॥
इछावती नगर इक सुना ॥

इच्छवतीं नाम मया श्रुतम् आसीत् ।

ਇਛ ਸੈਨ ਰਾਜਾ ਬਹੁ ਗੁਨਾ ॥
इछ सैन राजा बहु गुना ॥

(तस्य) राजा इच सेन् अतीव सद्गुणी आसीत्।

ਇਸਟ ਮਤੀ ਤਾ ਕੇ ਘਰ ਨਾਰੀ ॥
इसट मती ता के घर नारी ॥

इष्टा मतिः तस्य गृहस्य राज्ञी आसीत् ।

ਇਸਟ ਦੇਵਕਾ ਰਹਤ ਦੁਲਾਰੀ ॥੧॥
इसट देवका रहत दुलारी ॥१॥

इष्ट देवक (तस्य) पुत्री आसीत्। १.

ਅਜੈ ਸੈਨ ਖਤਰੇਟਾ ਤਹਾ ॥
अजै सैन खतरेटा तहा ॥

अजय सेन नामकः पुरुषः आसीत् ।

ਆਵਤ ਭਯੋ ਧਾਮ ਤ੍ਰਿਯ ਜਹਾ ॥
आवत भयो धाम त्रिय जहा ॥

(सः) यत्र स्त्रियाः (राज्ञ्याः) गृहम् आसीत् तत्र आगतः।

ਰਾਣੀ ਤਾ ਕੋ ਰੂਪ ਨਿਹਾਰਾ ॥
राणी ता को रूप निहारा ॥

राणी तस्य रूपं दृष्टवती

ਗਿਰੀ ਧਰਨਿ ਜਨੁ ਲਗਿਯੋ ਕਟਾਰਾ ॥੨॥
गिरी धरनि जनु लगियो कटारा ॥२॥

ततः सा भूमौ पतिता, यथा सा अटत् । २.

ਉੜਦਾ ਬੇਗ ਨਿਪੁੰਸਕ ਬਨੇ ॥
उड़दा बेग निपुंसक बने ॥

रानीस्य उड्डयनपुटम्

ਪਠੈ ਦਏ ਰਾਨੀ ਤਹ ਘਨੇ ॥
पठै दए रानी तह घने ॥

अन्ये च बहूनि नपुंसकाः तस्य समीपं प्रेषितवन्तः।

ਗਹਿ ਕਰਿ ਤਾਹਿ ਲੈ ਗਏ ਤਹਾ ॥
गहि करि ताहि लै गए तहा ॥

(ते नपुंसकाः) तं गृहीत्वा तत्र नीतवन्तः

ਤਰਨੀ ਪੰਥ ਬਿਲੋਕਤ ਜਹਾ ॥੩॥
तरनी पंथ बिलोकत जहा ॥३॥

यत्र राज्ञी (स्वमार्गं) पश्यति स्म। ३.

ਕਾਮ ਭੋਗ ਤਾ ਸੌ ਰਾਨੀ ਕਰਿ ॥
काम भोग ता सौ रानी करि ॥

रानी तस्य सह मैथुनम् अकरोत्

ਪੌਢੇ ਦੋਊ ਜਾਇ ਪਲਘਾ ਪਰ ॥
पौढे दोऊ जाइ पलघा पर ॥

उभौ च शय्यायाम् एव सुप्तौ।

ਤਬ ਲਗਿ ਆਇ ਨ੍ਰਿਪਤਿ ਤਹ ਗਏ ॥
तब लगि आइ न्रिपति तह गए ॥

तावत् राजा तत्र आगतः।

ਸੋਵਤ ਦੁਹੂੰ ਬਿਲੋਕਤ ਭਏ ॥੪॥
सोवत दुहूं बिलोकत भए ॥४॥

उभौ (सह) सुप्तौ दृष्टौ। ४.

ਭਰਭਰਾਇ ਤ੍ਰਿਯ ਜਗੀ ਦੁਖਾਤੁਰ ॥
भरभराइ त्रिय जगी दुखातुर ॥

सा महिला दुःखिता जागरिता

ਡਾਰਿ ਦਯੋ ਦੁਪਟਾ ਪਤਿ ਮੁਖ ਪਰ ॥
डारि दयो दुपटा पति मुख पर ॥

दुपट्टं च भर्तुः मुखं क्षिपत्।

ਜਬ ਲੌ ਕਰਤ ਦੂਰਿ ਨ੍ਰਿਪ ਭਯੋ ॥
जब लौ करत दूरि न्रिप भयो ॥

यावत् राजा अपसारितवान् (मुखात् ओढनीम्), .

ਤਬ ਲੌ ਜਾਰਿ ਭਾਜਿ ਕਰਿ ਗਯੋ ॥੫॥
तब लौ जारि भाजि करि गयो ॥५॥

तावत्पर्यन्तं सः वयस्कः पलायितवान्। ५.

ਦੁਪਟਾ ਦੂਰਿ ਕਰਾ ਨ੍ਰਿਪ ਜਬੈ ॥
दुपटा दूरि करा न्रिप जबै ॥

यदा राजा दुपट्टं हृत्वा ।

ਪਕਰ ਲਿਯੋ ਰਾਨੀ ਕਹ ਤਬੈ ॥
पकर लियो रानी कह तबै ॥

अतः सः राज्ञीं गृहीतवान्।

ਕਹਾ ਗਯੋ ਵਹੁ ਜੁ ਮੈ ਨਿਹਾਰਾ ॥
कहा गयो वहु जु मै निहारा ॥

(प्रष्टुं च प्रवृत्तः) यं मया दृष्टः सः क्व गतः?

ਬਿਨੁ ਨ ਕਹੈ ਭ੍ਰਮ ਮਿਟੈ ਹਮਾਰਾ ॥੬॥
बिनु न कहै भ्रम मिटै हमारा ॥६॥

(सत्यं) विना मम भ्रमः न तिरोहितः भविष्यति। ६.

ਪ੍ਰਥਮੈ ਜਾਨ ਮਾਫ ਮੁਰ ਕੀਜੈ ॥
प्रथमै जान माफ मुर कीजै ॥

प्रथमं मम प्राणान् रक्षतु,

ਬਹੁਰੌ ਬਾਤ ਸਾਚ ਸੁਨਿ ਲੀਜੈ ॥
बहुरौ बात साच सुनि लीजै ॥

अथ सत्यं शृणु (मम) ।

ਬਚਨੁ ਦੇਹੁ ਮੇਰੇ ਜੌ ਹਾਥਾ ॥
बचनु देहु मेरे जौ हाथा ॥

(प्रथम) हस्तेन वचनं देहि, २.

ਬਹੁਰਿ ਲੇਹੁ ਬਿਨਤੀ ਸੁਨਿ ਨਾਥਾ ॥੭॥
बहुरि लेहु बिनती सुनि नाथा ॥७॥

अथ हे नाथ ! मम निवेदनं शृणु ।

ਭੈਂਗੇ ਨੇਤ੍ਰ ਤੋਰਿ ਬਿਧਿ ਕਰੇ ॥
भैंगे नेत्र तोरि बिधि करे ॥

विधाता ते नेत्रे विपुलं कृतवान्

ਇਕ ਤੈ ਜਾਤ ਦੋਇ ਲਖ ਪਰੇ ॥
इक तै जात दोइ लख परे ॥

(येन त्वं) एकस्य स्थाने द्वौ पश्यसि।

ਤੁਮ ਕਹ ਕਛੂ ਝਾਵਰੋ ਆਯੋ ॥
तुम कह कछू झावरो आयो ॥

भवतः किञ्चित् लज्जा अस्ति।

ਮੁਹਿ ਕੋ ਦਿਖਿ ਲਖਿ ਕਰਿ ਦ੍ਵੈ ਪਾਯੋ ॥੮॥
मुहि को दिखि लखि करि द्वै पायो ॥८॥

मां दृष्ट्वा (भवतः) द्वे दर्शने (मोहः) अस्ति।।8।

ਨ੍ਰਿਪ ਸੁਨਿ ਬਚਨ ਚਕ੍ਰਿਤ ਹ੍ਵੈ ਰਹਾ ॥
न्रिप सुनि बचन चक्रित ह्वै रहा ॥

(राज्ञ्याः) वचनं श्रुत्वा राजा आश्चर्यचकितः अभवत्।

ਤ੍ਰਿਯ ਸੌ ਬਹੁਰਿ ਬਚਨ ਨਹਿ ਕਹਾ ॥
त्रिय सौ बहुरि बचन नहि कहा ॥

अथ तां स्त्रियं किमपि न उक्तवान्।

ਮੁਖ ਮੂੰਦੇ ਘਰ ਕੌ ਫਿਰਿ ਆਯੋ ॥
मुख मूंदे घर कौ फिरि आयो ॥

सः मुखं निमील्य गृहं प्रत्यागतवान्

ਕਰਮ ਰੇਖ ਕਹ ਦੋਸ ਲਗਾਯੋ ॥੯॥
करम रेख कह दोस लगायो ॥९॥

कर्मरेखां च आरोपयितुं आरब्धवान् (यस्मात् तस्य नेत्रयोः दोषः आसीत्) ९.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਇਕ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੦੧॥੫੮੦੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ इक चरित्र समापतम सतु सुभम सतु ॥३०१॥५८०९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरित्रस्य मन्त्री भूप साम्बदस्य ३०१तमं चरित्रं समाप्तं, सर्वं शुभम्।३०१।५८०९। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸੋਰਠ ਸੈਨ ਏਕ ਭੂਪਾਲਾ ॥
सोरठ सैन एक भूपाला ॥

तत्र सोरथसेन नाम राजा आसीत्।

ਤੇਜਵਾਨ ਬਲਵਾਨ ਛਿਤਾਲਾ ॥
तेजवान बलवान छिताला ॥

(अति) ऊर्जावान् बलवान् धूर्तः ('छितला') आसीत् ।

ਸੋਰਠ ਦੇ ਤਾ ਕੈ ਘਰ ਰਾਨੀ ॥
सोरठ दे ता कै घर रानी ॥

तस्य गृहे सोरथस्य (देई) नाम राज्ञी आसीत् ।

ਸੁੰਦਰ ਸਕਲ ਭਵਨ ਮਹਿ ਜਾਨੀ ॥੧॥
सुंदर सकल भवन महि जानी ॥१॥

(सा) चतुर्दशजनेषु सुन्दरी मन्तवती। १.

ਛਤ੍ਰਿ ਸੈਨ ਤਹ ਸਾਹ ਭਨਿਜੈ ॥
छत्रि सैन तह साह भनिजै ॥

छत्री सेन नाम शाहः आसीत् ।

ਛਤ੍ਰ ਦੇਇ ਇਕ ਸੁਤਾ ਕਹਿਜੈ ॥
छत्र देइ इक सुता कहिजै ॥

(तस्य) छत्रदेई नाम कन्या आसीत् ।

ਭੂਤ ਭਵਾਨ ਭਵਿਖ੍ਯ ਮਝਾਰੀ ॥
भूत भवान भविख्य मझारी ॥

तस्याः सदृशी (सुन्दरी) कन्या नासीत् भूत-भविष्य-वर्तमानयोः ।

ਭਈ ਨ ਹੈ ਹ੍ਵੈ ਹੈ ਨ ਕੁਮਾਰੀ ॥੨॥
भई न है ह्वै है न कुमारी ॥२॥

न भवति न भविष्यति। २.

ਜਬ ਵਹੁ ਤਰੁਨਿ ਚੰਚਲਾ ਭਈ ॥
जब वहु तरुनि चंचला भई ॥

यदा सा बालिका तरुणी ('क्रीडालु') अभवत्।

ਲਰਿਕਾਪਨ ਕੀ ਸੁਧਿ ਬੁਧਿ ਗਈ ॥
लरिकापन की सुधि बुधि गई ॥

बाल्यस्य च शुद्धा प्रज्ञा गता।

ਛਤਿਯਾ ਕੁਚਨ ਤਬੈ ਉਠਿ ਆਏ ॥
छतिया कुचन तबै उठि आए ॥

तदा तस्य वक्षःस्थले क्षताः प्रादुर्भूताः ।

ਮਦਨ ਭਰਤਿਯਾ ਭਰਤ ਭਰਾਏ ॥੩॥
मदन भरतिया भरत भराए ॥३॥

(एवं प्रतीयते) पुटं पूरयन् शिल्पी ('भारतीय') पुटकानि पूरितवान् स्यात्। ३.

ਅਭਰਨ ਸੈਨ ਕੁਅਰ ਤਿਨ ਲਹਾ ॥
अभरन सैन कुअर तिन लहा ॥

सः अभरण सेन् नामकं कुमारं दृष्टवान्।

ਤੇਜਵਾਨ ਕਛੁ ਜਾਤ ਨ ਕਹਾ ॥
तेजवान कछु जात न कहा ॥

(सः तावत्) तेजस्वी आसीत् यत् तस्य प्रशंसा कर्तुं न शक्यते।

ਲਾਗੀ ਲਗਨ ਛੂਟਿ ਨਹਿ ਗਈ ॥
लागी लगन छूटि नहि गई ॥

(तस्य) दृढता (तया सह) अदम्यः अभवत्।

ਸੁਕ ਨਲਨੀ ਕੀ ਸੀ ਗਤਿ ਭਈ ॥੪॥
सुक नलनी की सी गति भई ॥४॥

तस्य स्थितिः शुकः नलनी (एकप्रकारस्य पाइपकन्या) इव अभवत् ।४.

ਤਾ ਸੌ ਲਗੀ ਲਗਨ ਬਹੁ ਭਾਤਾ ॥
ता सौ लगी लगन बहु भाता ॥

तस्य सह बहु परिश्रमः अभवत् ।

ਕਿਹ ਬਿਧਿ ਬਰਨ ਸੁਨਾਊ ਬਾਤਾ ॥
किह बिधि बरन सुनाऊ बाता ॥

कथं (तेषां) हितं वक्ष्यामि?

ਨਿਤਿਪ੍ਰਤਿ ਤਾ ਕਹ ਬੋਲਿ ਪਠਾਵੈ ॥
नितिप्रति ता कह बोलि पठावै ॥

(सा महिला) प्रतिदिनं तं आह्वयति स्म

ਕਾਮ ਭੋਗ ਰੁਚਿ ਮਾਨ ਕਮਾਵੈ ॥੫॥
काम भोग रुचि मान कमावै ॥५॥

रुचिश्च संयोजयति स्म (तेन सह) ५.

ਤਾ ਕੇ ਲਏ ਨਾਥ ਕਹ ਮਾਰਾ ॥
ता के लए नाथ कह मारा ॥

तदर्थं (सा) पतिं हतवती

ਤਨ ਮੈ ਰਾਡ ਭੇਸ ਕੋ ਧਾਰਾ ॥
तन मै राड भेस को धारा ॥

शरीरे च विधवावेषं कृत्वा।

ਜਬ ਗ੍ਰਿਹ ਅਪਨੇ ਜਾਰ ਬੁਲਾਯੋ ॥
जब ग्रिह अपने जार बुलायो ॥

यदा (सः) स्वगृहं मित्रं आमन्त्रितवान्

ਸਭ ਪ੍ਰਸੰਗ ਕਹਿ ਤਾਹਿ ਸੁਨਾਯੋ ॥੬॥
सभ प्रसंग कहि ताहि सुनायो ॥६॥

अतः तस्मै सर्वं कथितम्। ६.

ਸੁਨਿ ਕੈ ਜਾਰ ਬਚਨ ਅਸ ਡਰਾ ॥
सुनि कै जार बचन अस डरा ॥

यारः (तस्य) वचनं श्रुत्वा एतावत् भीतः आसीत्

ਧ੍ਰਿਗ ਧ੍ਰਿਗ ਬਚ ਤਿਹ ਤ੍ਰਿਯਹਿ ਉਚਰਾ ॥
ध्रिग ध्रिग बच तिह त्रियहि उचरा ॥

यत् सः तां स्त्रियं 'धृग् धृग्' इति वक्तुं आरब्धवान्।

ਜਿਨ ਅਪਨੋ ਪਤਿ ਆਪੁ ਸੰਘਰਿਯੋ ॥
जिन अपनो पति आपु संघरियो ॥

(सः मनसि चिन्तयितुं प्रवृत्तः यत्) केन स्वयं पतिं हतम्।