बाणेन योद्धाम् (पुन्नु) आहतमात्रेण (सः) क्रोधः
बाणेन प्रहृते स क्रुद्धः सन् अश्वं अनुधावन् तं जघान (दूतम्) ।
तं हत्वा स्वयं मृतः
दुर्घटितः सन् अन्तिमं निःश्वासं कृत्वा स्वर्गं गतः।(35)
दोहिरा
हत्वा स्वयं रजः समतलं भूमौ पतितः ।
भृत्याः अग्रे धावित्वा तं अङ्के गृहीतवन्तः।(36)
चौपाई
एतत् भृत्यानां कृते अभवत्
राजं नष्टं कृत्वा भृत्याः धनिकः-दरिद्रः इव अनुभूयन्ते स्म ।
(ते चिन्तयन्ति स्म,) 'राजं नष्टं कृत्वा कथं गृहं गच्छामः कथं च।'
किं वयं राणीं मुखं दर्शयामः?'(37)
अतः ते आकाशीयं प्राप्तवन्तः
अथ ते स्वर्गीयं वचनं श्रुत्वा कुत्र यूयं जनाः नष्टबुद्धि:।
महायोद्धा यदि हतः ।
'यदा शूरः युद्धे गच्छति तदा कः शरीरं हरति?(38)
दोहिरा
'तत्र तस्य श्मशानं कृत्वा त्वं तं दफनयसि,
'गृहं च वस्त्राणि नीत्वा तत्र जनान् सूचयन्तु।'(39)
स्वर्गाद् आज्ञां श्रुत्वा तत्रैव दफनौ ।
तस्य च उड्डयनश्वं वस्त्रं च गृहीत्वा तस्य भार्यायाः (सस्सी कला) सन्देशं प्रदत्तवन्तः।(40)
चौपाई
सः दिव्यबालकः (ससिया) अस्ति।
यत्र कन्या तस्य स्मरणार्थं सखीभिः सह उपविष्टा आसीत्।
अथ (ते) सेवकाः वार्ताम् अददुः।
तत्र भृत्याः आगत्य सन्देशं प्रसारितवन्तः सा च मूर्च्छाप्रायं गता।( ४१)
दोहिरा
सा पालकेन गत्वा यत्र कान्तस्य मृता आसीत् ।
'भर्तारं पुनः आनयिष्यामि वा तत्र आत्मानं त्याजिष्यामि' इति सा निश्चयं कृतवती ।(४२) ।
चौपाई
शनैः शनैः सा महिला तत्र आगता
यात्रां कुर्वती च निराश्रया तत्र प्राप्ता यत्र तस्याः सहचरः निहितः आसीत् ।
तत् चिताम् दृष्ट्वा सा स्तब्धा अभवत्
सा चिताम् दृष्ट्वा विस्मिता, तस्य कल्पनायां पूर्णतया निमग्नः, नष्टां निःश्वसति स्म।(43)
दोहिरा
सर्वे पारिषदं गच्छन्ति, परन्तु तत् मृत्युः सार्थकः,
यत्, अचिरेण कालेन प्रियजनस्य स्मृतौ यज्यते।( ४४)
शरीरं दफनात् त्वं तस्य अङ्गसमागमाय अङ्गं करोषि ।
अथ च आत्मानं सर्वं परित्यज्य आत्मानं मिलति।( 45)
यथा वायुः वायुना समागमः, अग्निः अग्निरूपेण सम्मिश्रितः भवति,
जलद्वारा च ते सर्वे परस्परं संमिश्रिताः एकाः भवन्ति।(46)
चौपाई
सा स्त्री कान्तस्य कृते स्वशरीरम् अयजत्
स्वपत्न्याः कृते तां त्यक्त्वा देवा स्वर्गं नीतवन्तः ।
इन्द्रः ('बसव') तस्मै सिंहासनं अर्धं दत्तवान्
इन्द्रः तां सत्कारपूर्वकं प्राप्य सार्वभौमस्यार्धं त्यर्पितवान्।(47)
दोहिरा
तां देवदेवताः पालकीयां स्थापयन्ति स्म,