श्री दसम् ग्रन्थः

पुटः - 953


ਲਾਗਤ ਤੀਰ ਬੀਰ ਰਿਸਿ ਭਰਿਯੋ ॥
लागत तीर बीर रिसि भरियो ॥

बाणेन योद्धाम् (पुन्नु) आहतमात्रेण (सः) क्रोधः

ਤੁਰੈ ਧਵਾਇ ਘਾਇ ਤਿਹ ਕਰਿਯੋ ॥
तुरै धवाइ घाइ तिह करियो ॥

बाणेन प्रहृते स क्रुद्धः सन् अश्वं अनुधावन् तं जघान (दूतम्) ।

ਤਾ ਕੋ ਮਾਰਿ ਆਪੁ ਪੁਨਿ ਮਰਿਯੋ ॥
ता को मारि आपु पुनि मरियो ॥

तं हत्वा स्वयं मृतः

ਸੁਰ ਪੁਰ ਮਾਝਿ ਪਯਾਨੋ ਕਰਿਯੋ ॥੩੫॥
सुर पुर माझि पयानो करियो ॥३५॥

दुर्घटितः सन् अन्तिमं निःश्वासं कृत्वा स्वर्गं गतः।(35)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਾਰਿ ਤਵਨ ਕੋ ਰਾਵ ਜੀ ਪਰਿਯੋ ਧਰਨਿ ਪਰ ਆਇ ॥
मारि तवन को राव जी परियो धरनि पर आइ ॥

हत्वा स्वयं रजः समतलं भूमौ पतितः ।

ਭ੍ਰਿਤਨ ਨਿਕਟ ਪਹੂੰਚਿ ਕੈ ਲਯੋ ਗਰੇ ਸੋ ਲਾਇ ॥੩੬॥
भ्रितन निकट पहूंचि कै लयो गरे सो लाइ ॥३६॥

भृत्याः अग्रे धावित्वा तं अङ्के गृहीतवन्तः।(36)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਐਸੋ ਹਾਲ ਚਾਕਰਨ ਭਯੋ ॥
ऐसो हाल चाकरन भयो ॥

एतत् भृत्यानां कृते अभवत्

ਜਨੁਕ ਧਨੀ ਨ੍ਰਿਧਨੀ ਹ੍ਵੈ ਗਯੋ ॥
जनुक धनी न्रिधनी ह्वै गयो ॥

राजं नष्टं कृत्वा भृत्याः धनिकः-दरिद्रः इव अनुभूयन्ते स्म ।

ਨ੍ਰਿਪ ਦੈ ਕਹਾ ਧਾਮ ਹਮ ਜੈਹੈ ॥
न्रिप दै कहा धाम हम जैहै ॥

(ते चिन्तयन्ति स्म,) 'राजं नष्टं कृत्वा कथं गृहं गच्छामः कथं च।'

ਕਹਾ ਰਾਨਿਯਹਿ ਬਕਤ੍ਰ ਦਿਖੈ ਹੈ ॥੩੭॥
कहा रानियहि बकत्र दिखै है ॥३७॥

किं वयं राणीं मुखं दर्शयामः?'(37)

ਨਭ ਬਾਨੀ ਤਿਨ ਕੋ ਤਬ ਭਈ ॥
नभ बानी तिन को तब भई ॥

अतः ते आकाशीयं प्राप्तवन्तः

ਭ੍ਰਿਤ ਸੁਧਿ ਕਹਾ ਤੁਮਾਰੀ ਗਈ ॥
भ्रित सुधि कहा तुमारी गई ॥

अथ ते स्वर्गीयं वचनं श्रुत्वा कुत्र यूयं जनाः नष्टबुद्धि:।

ਜੋਧਾ ਬਡੋ ਜੂਝਿ ਜਹ ਜਾਵੈ ॥
जोधा बडो जूझि जह जावै ॥

महायोद्धा यदि हतः ।

ਰਨ ਛਿਤ ਤੇ ਤਿਨ ਕੌਨ ਉਚਾਵੈ ॥੩੮॥
रन छित ते तिन कौन उचावै ॥३८॥

'यदा शूरः युद्धे गच्छति तदा कः शरीरं हरति?(38)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਤੇ ਯਾ ਕੀ ਕਬਰ ਖਨਿ ਗਾਡਹੁ ਇਹੀ ਬਨਾਇ ॥
ता ते या की कबर खनि गाडहु इही बनाइ ॥

'तत्र तस्य श्मशानं कृत्वा त्वं तं दफनयसि,

ਅਸ੍ਵ ਬਸਤ੍ਰ ਲੈ ਜਾਹੁ ਘਰ ਦੇਹੁ ਸੰਦੇਸੋ ਜਾਇ ॥੩੯॥
अस्व बसत्र लै जाहु घर देहु संदेसो जाइ ॥३९॥

'गृहं च वस्त्राणि नीत्वा तत्र जनान् सूचयन्तु।'(39)

ਬਾਨੀ ਸੁਨਿ ਗਾਡਿਯੋ ਤਿਸੈ ਭਏ ਪਵਨ ਭ੍ਰਿਤ ਭੇਸ ॥
बानी सुनि गाडियो तिसै भए पवन भ्रित भेस ॥

स्वर्गाद् आज्ञां श्रुत्वा तत्रैव दफनौ ।

ਅਸ੍ਵ ਬਸਤ੍ਰ ਲੈ ਲਾਲ ਕੇ ਬਾਲਹਿ ਦਯੋ ਸੰਦੇਸ ॥੪੦॥
अस्व बसत्र लै लाल के बालहि दयो संदेस ॥४०॥

तस्य च उड्डयनश्वं वस्त्रं च गृहीत्वा तस्य भार्यायाः (सस्सी कला) सन्देशं प्रदत्तवन्तः।(40)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬੈਠੀ ਬਾਲ ਜਹਾ ਬਡਭਾਗੀ ॥
बैठी बाल जहा बडभागी ॥

सः दिव्यबालकः (ससिया) अस्ति।

ਚਿਤ ਚੋਰ ਕੀ ਚਿਤਵਨਿ ਲਾਗੀ ॥
चित चोर की चितवनि लागी ॥

यत्र कन्या तस्य स्मरणार्थं सखीभिः सह उपविष्टा आसीत्।

ਤਬ ਲੌ ਖਬਰਿ ਚਾਕਰਨ ਦਈ ॥
तब लौ खबरि चाकरन दई ॥

अथ (ते) सेवकाः वार्ताम् अददुः।

ਅਰੁਨ ਹੁਤੀ ਪਿਯਰੀ ਹ੍ਵੈ ਗਈ ॥੪੧॥
अरुन हुती पियरी ह्वै गई ॥४१॥

तत्र भृत्याः आगत्य सन्देशं प्रसारितवन्तः सा च मूर्च्छाप्रायं गता।( ४१)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚੜਿ ਬਿਵਾਨ ਤਹ ਤ੍ਰਿਯ ਚਲੀ ਜਹਾ ਹਨ੍ਯੋ ਨਿਜੁ ਪੀਯ ॥
चड़ि बिवान तह त्रिय चली जहा हन्यो निजु पीय ॥

सा पालकेन गत्वा यत्र कान्तस्य मृता आसीत् ।

ਕੈ ਲੈ ਐਹੌਂ ਪੀਯ ਕੌ ਕੈ ਤਹ ਦੈਹੌਂ ਜੀਯ ॥੪੨॥
कै लै ऐहौं पीय कौ कै तह दैहौं जीय ॥४२॥

'भर्तारं पुनः आनयिष्यामि वा तत्र आत्मानं त्याजिष्यामि' इति सा निश्चयं कृतवती ।(४२) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚਲੀ ਚਲੀ ਅਬਲਾ ਤਹ ਆਈ ॥
चली चली अबला तह आई ॥

शनैः शनैः सा महिला तत्र आगता

ਦਾਬਿਯੋ ਜਹਾ ਮੀਤ ਸੁਖਦਾਈ ॥
दाबियो जहा मीत सुखदाई ॥

यात्रां कुर्वती च निराश्रया तत्र प्राप्ता यत्र तस्याः सहचरः निहितः आसीत् ।

ਕਬਰਿ ਨਿਹਾਰਿ ਚਕ੍ਰਿਤ ਚਿਤ ਭਈ ॥
कबरि निहारि चक्रित चित भई ॥

तत् चिताम् दृष्ट्वा सा स्तब्धा अभवत्

ਤਾਹੀ ਬਿਖੈ ਲੀਨ ਹ੍ਵੈ ਗਈ ॥੪੩॥
ताही बिखै लीन ह्वै गई ॥४३॥

सा चिताम् दृष्ट्वा विस्मिता, तस्य कल्पनायां पूर्णतया निमग्नः, नष्टां निःश्वसति स्म।(43)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਰਨ ਸਭਨ ਕੇ ਮੂੰਡ ਪੈ ਸਫਲ ਮਰਨ ਹੈ ਤਾਹਿ ॥
मरन सभन के मूंड पै सफल मरन है ताहि ॥

सर्वे पारिषदं गच्छन्ति, परन्तु तत् मृत्युः सार्थकः,

ਤਨਕ ਬਿਖੈ ਤਨ ਕੌ ਤਜੈ ਪਿਯ ਸੋ ਪ੍ਰੀਤਿ ਬਨਾਇ ॥੪੪॥
तनक बिखै तन कौ तजै पिय सो प्रीति बनाइ ॥४४॥

यत्, अचिरेण कालेन प्रियजनस्य स्मृतौ यज्यते।( ४४)

ਤਨ ਗਾਡਿਯੋ ਜਹ ਤੁਮ ਮਿਲੇ ਅੰਗ ਮਿਲਿਯੋ ਸਰਬੰਗ ॥
तन गाडियो जह तुम मिले अंग मिलियो सरबंग ॥

शरीरं दफनात् त्वं तस्य अङ्गसमागमाय अङ्गं करोषि ।

ਸਭ ਕਛੁ ਤਜਿ ਗ੍ਰਿਹ ਕੋ ਚਲਿਯੋ ਪ੍ਰਾਨ ਪਿਯਾਰੇ ਸੰਗ ॥੪੫॥
सभ कछु तजि ग्रिह को चलियो प्रान पियारे संग ॥४५॥

अथ च आत्मानं सर्वं परित्यज्य आत्मानं मिलति।( 45)

ਪਵਨ ਪਵਨ ਆਨਲ ਅਨਲ ਨਭ ਨਭ ਭੂ ਭੂ ਸੰਗ ॥
पवन पवन आनल अनल नभ नभ भू भू संग ॥

यथा वायुः वायुना समागमः, अग्निः अग्निरूपेण सम्मिश्रितः भवति,

ਜਲ ਜਲ ਕੇ ਸੰਗ ਮਿਲਿ ਰਹਿਯੋ ਤਨੁ ਪਿਯ ਕੇ ਸਰਬੰਗ ॥੪੬॥
जल जल के संग मिलि रहियो तनु पिय के सरबंग ॥४६॥

जलद्वारा च ते सर्वे परस्परं संमिश्रिताः एकाः भवन्ति।(46)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪਿਯ ਹਿਤ ਦੇਹ ਤਵਨ ਤ੍ਰਿਯ ਦਈ ॥
पिय हित देह तवन त्रिय दई ॥

सा स्त्री कान्तस्य कृते स्वशरीरम् अयजत्

ਦੇਵ ਲੋਕ ਭੀਤਰ ਲੈ ਗਈ ॥
देव लोक भीतर लै गई ॥

स्वपत्न्याः कृते तां त्यक्त्वा देवा स्वर्गं नीतवन्तः ।

ਅਰਧਾਸਨ ਬਾਸਵ ਤਿਹ ਦੀਨੋ ॥
अरधासन बासव तिह दीनो ॥

इन्द्रः ('बसव') तस्मै सिंहासनं अर्धं दत्तवान्

ਭਾਤਿ ਭਾਤਿ ਸੌ ਆਦਰੁ ਕੀਨੋ ॥੪੭॥
भाति भाति सौ आदरु कीनो ॥४७॥

इन्द्रः तां सत्कारपूर्वकं प्राप्य सार्वभौमस्यार्धं त्यर्पितवान्।(47)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੇਵ ਬਧੂਨ ਅਪਛਰਨ ਲਯੋ ਬਿਵਾਨ ਚੜਾਇ ॥
देव बधून अपछरन लयो बिवान चड़ाइ ॥

तां देवदेवताः पालकीयां स्थापयन्ति स्म,