श्री दसम् ग्रन्थः

पुटः - 1413


ਖ਼ੁਦਾਵੰਦ ਬਖ਼ਸ਼ਿੰਦਹ ਹਰ ਯਕ ਅਮਾ ॥੨॥
क़ुदावंद बक़शिंदह हर यक अमा ॥२॥

सः अस्मान् सर्वान् दुःखेभ्यः दूरं करोति।(2)

ਹਿਕਾਯਤ ਸ਼ੁਨੀਦੇਮ ਸ਼ਾਹੇ ਅਜ਼ੀਮ ॥
हिकायत शुनीदेम शाहे अज़ीम ॥

अधुना राजा आजमस्य कथां शृणुत,

ਕਿ ਹੁਸਨਲ ਜਮਾਲ ਅਸਤੁ ਸਾਹਿਬ ਕਰੀਮ ॥੩॥
कि हुसनल जमाल असतु साहिब करीम ॥३॥

यः उदारः दयालुः च आसीत्।(3)

ਕਿ ਸੂਰਤ ਜਮਾਲ ਅਸਤੁ ਹੁਸਨਲ ਤਮਾਮ ॥
कि सूरत जमाल असतु हुसनल तमाम ॥

सम्यक् आसनेन तस्य मुखं विकिरणम् अभवत् ।

ਹਮਹ ਰੋਜ਼ ਆਸ਼ਾਯਸ਼ੇ ਰੋਦ ਜਾਮ ॥੪॥
हमह रोज़ आशायशे रोद जाम ॥४॥

सः सम्पूर्णं दिवसं रागस्य सङ्गीतप्रतिपादनं श्रुत्वा, मद्यस्य चषकान् च क्वाफ् कृत्वा यापयति स्म ।(४)

ਕਿ ਸਰਹੰਗ ਦਾਨਸ਼ ਜਿ ਫ਼ਰਜ਼ਾਨਗੀ ॥
कि सरहंग दानश जि फ़रज़ानगी ॥

सः प्रज्ञायाः कृते प्रसिद्धः आसीत्,

ਕਿ ਅਜ਼ ਮਸਲਿਹਤ ਮੌਜ ਮਰਦਾਨਗੀ ॥੫॥
कि अज़ मसलिहत मौज मरदानगी ॥५॥

शौर्यस्य च उदारतायाः प्रसिद्धः आसीत्।(5)

ਵਜ਼ਾ ਬਾਨੂਏ ਹਮ ਚੁ ਮਾਹੇ ਜਵਾ ॥
वज़ा बानूए हम चु माहे जवा ॥

तस्य चन्द्रसदृशी सुन्दरी भार्या आसीत्,

ਕਿ ਕੁਰਬਾ ਸ਼ਵਦ ਹਰ ਕਸੇ ਨਾਜ਼ਦਾ ॥੬॥
कि कुरबा शवद हर कसे नाज़दा ॥६॥

तस्य प्राधान्यस्य उत्तमतां जनाः प्रशंसन्ति स्म।(6)

ਕਿ ਖ਼ੁਸ਼ ਰੰਗ ਖ਼ੁਸ਼ ਖ਼ੋਇ ਓ ਖ਼ੁਸ਼ ਜਮਾਲ ॥
कि क़ुश रंग क़ुश क़ोइ ओ क़ुश जमाल ॥

अतीव सुन्दरी, मनोहरविशेषतायुक्ता धीरो स्वभावा च आसीत् ।

ਖ਼ੁਸ਼ ਆਵਾਜ਼ ਖ਼ੁਸ਼ ਖ਼੍ਵਾਰਗੀ ਖ਼ੁਸ਼ ਖ਼ਿਯਾਲ ॥੭॥
क़ुश आवाज़ क़ुश क़्वारगी क़ुश क़ियाल ॥७॥

अपि च सा स्वेदस्वरमुक्ता, प्रचुरवेषं, पतिव्रता च विचारे।(7)

ਬ ਦੀਦਨ ਕਿ ਖ਼ੁਸ਼ ਖ਼ੋਇ ਖ਼ੂਬੀ ਜਹਾ ॥
ब दीदन कि क़ुश क़ोइ क़ूबी जहा ॥

प्रेक्षमाणा सुन्दरी, सुस्वभावा, लोके सुन्दरी च आसीत्।

ਜ਼ਿ ਹਰਫ਼ਾਤ ਕਰਦਨ ਖ਼ੁਸ਼ੋ ਖ਼ੁਸ਼ ਜ਼ੁਬਾ ॥੮॥
ज़ि हरफ़ात करदन क़ुशो क़ुश ज़ुबा ॥८॥

सः शान्तः, संभाषणे मधुरः च आसीत् । ८.

ਦੁ ਪਿਸਰਸ਼ ਅਜ਼ਾ ਬੂਦ ਚੂੰ ਸ਼ਮਸ਼ ਮਾਹ ॥
दु पिसरश अज़ा बूद चूं शमश माह ॥

तस्याः द्वौ पुत्रौ सूर्यचन्द्रौ इति ।

ਕਿ ਰੌਸ਼ਨ ਤਬੀਯਤ ਹਕੀਕਤ ਗਵਾਹ ॥੯॥
कि रौशन तबीयत हकीकत गवाह ॥९॥

बौद्धिकसन्तुष्टाः ते सदा सत्यस्य आकांक्षिणः आसन्।(9)

ਕਿ ਗੁਸਤਾਖ਼ ਦਸਤ ਅਸਤ ਚਾਲਾਕ ਜੰਗ ॥
कि गुसताक़ दसत असत चालाक जंग ॥

हस्तगतिः अतिवेगाः सन्तः युद्धेषु चतुराः ।

ਬ ਵਕਤੇ ਤਰਦਦ ਚੁ ਸ਼ੇਰੋ ਨਿਹੰਗ ॥੧੦॥
ब वकते तरदद चु शेरो निहंग ॥१०॥

गर्जनसिंहसदृशाः ग्राह इव दुष्टाः ॥१०॥

ਦੁ ਪੀਲ ਅਫ਼ਕਨੋ ਹਮ ਚੁ ਸ਼ੇਰ ਅਫ਼ਕਨ ਅਸਤ ॥
दु पील अफ़कनो हम चु शेर अफ़कन असत ॥

ते सिंहहृदयः गजान् वशयितुं शक्नुवन्ति स्म,

ਬ ਵਕਤੇ ਵਗਾ ਸ਼ੇਰ ਰੋਈਂ ਤਨ ਅਸਤ ॥੧੧॥
ब वकते वगा शेर रोईं तन असत ॥११॥

युद्धेषु च ते इस्पातस्य मूर्तरूपाः अभवन्।(11)

ਯਕੇ ਖ਼ੂਬ ਰੋਇ ਓ ਦਿਗ਼ਰ ਤਨ ਚੁ ਸੀਮ ॥
यके क़ूब रोइ ओ दिग़र तन चु सीम ॥

न केवलं तेषां आकर्षकविशेषताः, तेषां शरीरं रजतवत् दीप्तम् आसीत् ।

ਦੁ ਸੂਰਤ ਸਜ਼ਾਵਾਰ ਆਜ਼ਮ ਅਜ਼ੀਮ ॥੧੨॥
दु सूरत सज़ावार आज़म अज़ीम ॥१२॥

उभयत्र आकृतौ सर्वोच्चप्रशंसनस्य आह्वानं कृतम्।(12)

ਵਜ਼ਾ ਮਾਦਰੇ ਬਰਕਸ ਆਸੁਫ਼ਤਹ ਗਸ਼ਤ ॥
वज़ा मादरे बरकस आसुफ़तह गशत ॥

तेषां माता अपरिचितेन प्रेम्णा पतिता,

ਚੁ ਮਰਦਸਤ ਗੁਲ ਹਮ ਚੁਨੀ ਗੁਲ ਪ੍ਰਸਤ ॥੧੩॥
चु मरदसत गुल हम चुनी गुल प्रसत ॥१३॥

यतः सः पुरुषः पुष्पवत् आसीत्, तेषां माता च तादृशं पुष्पं अन्वेषमाणा आसीत्।(13)

ਸ਼ਬੰ ਗਾਹ ਦਰ ਖ਼ਾਬਗਾਹ ਆਮਦੰਦ ॥
शबं गाह दर क़ाबगाह आमदंद ॥

ते स्वसुप्तकक्षे एव आगताः आसन्,

ਕਿ ਜ਼ੋਰਾਵਰਾ ਦਰ ਨਿਗਾਹ ਆਮਦੰਦ ॥੧੪॥
कि ज़ोरावरा दर निगाह आमदंद ॥१४॥

यदा तौ अभयौ दृष्टौ तदा।(14)

ਬੁਖ਼ਾਦੰਦ ਪਸ ਪੇਸ਼ ਖ਼ੁਰਦੋ ਕਲਾ ॥
बुक़ादंद पस पेश क़ुरदो कला ॥

ते (माता कान्तं च) कनिष्ठं ज्येष्ठं च आहूय ।

ਮਯੋ ਰੋਦ ਰਾਮਸ਼ ਗਿਰਾ ਰਾ ਹੁਮਾ ॥੧੫॥
मयो रोद रामश गिरा रा हुमा ॥१५॥

रागगायकैः च मद्येन सङ्गीतेन च मनोरञ्जयत्।(१५)

ਬਿਦਾਨਿਸਤ ਕਿ ਅਜ਼ ਮਸਤੀਯਸ਼ ਮਸਤ ਗਸ਼ਤ ॥
बिदानिसत कि अज़ मसतीयश मसत गशत ॥

यदा सा अवगच्छत् यत् ते सर्वथा मत्ताः आसन् ।

ਬਿਜ਼ਦ ਤੇਗ਼ ਖ਼ੁਦ ਦਸਤ ਹਰ ਦੋ ਸ਼ਿਕਸਤ ॥੧੬॥
बिज़द तेग़ क़ुद दसत हर दो शिकसत ॥१६॥

उत्थाय च तेषां शिरसा खड्गेन छिनत्ति।(16)

ਬਿਜ਼ਦ ਹਰ ਦੋ ਦਸਤਸ਼ ਸਰੇ ਖ਼ੇਸ਼ ਜ਼ੋਰ ॥
बिज़द हर दो दसतश सरे क़ेश ज़ोर ॥

ततः सा हस्तद्वयेन शिरः ताडयितुं प्रवृत्ता ।

ਬ ਜੁੰਬਸ਼ ਦਰਾਮਦ ਬ ਕਰਦੰਦ ਸ਼ੋਰ ॥੧੭॥
ब जुंबश दरामद ब करदंद शोर ॥१७॥

प्रकम्पं च प्रारब्धं च महात्मनाम्,(17)

ਬਿਗੋਯਦ ਕਿ ਏ ਮੁਸਲਮਾਨਾਨ ਪਾਕ ॥
बिगोयद कि ए मुसलमानान पाक ॥

सा उद्घोषयति स्म, 'अहो, यूयं पुण्याः मुसलमाना:।

ਚਿਰਾ ਚੂੰ ਕਿ ਕੁਸ਼ਤੀ ਅਜ਼ੀ ਜਾਮਹ ਚਾਕ ॥੧੮॥
चिरा चूं कि कुशती अज़ी जामह चाक ॥१८॥

'कथं ते परस्परं छिन्नन्ति यथा कैंची वस्त्रं छिनत्ति?(18)

ਬਿਖ਼ੁਰਦੰਦ ਮਯ ਹਰ ਦੁ ਆਂ ਮਸਤ ਗਸ਼ਤ ॥
बिक़ुरदंद मय हर दु आं मसत गशत ॥

'उभौ मद्येन सिक्तौ, .

ਗਿਰਫ਼ਤੰਦ ਸ਼ਮਸ਼ੇਰ ਪੌਲਾਦ ਦਸਤ ॥੧੯॥
गिरफ़तंद शमशेर पौलाद दसत ॥१९॥

'खड्गान् च हस्ते गृहीत्वा,(19)

ਕਿ ਈਂ ਰਾ ਬਿਜ਼ਦ ਆਂ ਬਈ ਆਂ ਜਦੰਦ ॥
कि ईं रा बिज़द आं बई आं जदंद ॥

'एकः अन्यं प्रहृत्य मम नेत्रयोः पुरतः एव ।

ਬ ਦੀਦਹ ਮਰਾ ਹਰ ਦੁ ਈਂ ਕੁਸ਼ਤਹ ਅੰਦ ॥੨੦॥
ब दीदह मरा हर दु ईं कुशतह अंद ॥२०॥

परस्परं हन्ति स्म।(20)

ਦਰੇਗਾ ਮਰਾ ਜਾ ਜ਼ਿਮੀ ਹਮ ਨ ਦਾਦ ॥
दरेगा मरा जा ज़िमी हम न दाद ॥

'है, किमर्थं न पृथिवी तत्र मम अन्धकारं कर्तुं मार्गं दत्तवती,

ਨ ਦਹਲੀਜ਼ ਦੋਜ਼ਖ਼ ਮਰਾ ਰਹ ਕੁਸ਼ਾਦ ॥੨੧॥
न दहलीज़ दोज़क़ मरा रह कुशाद ॥२१॥

'नरकद्वारमपि मम कृते निमीलितम्।'(21)

ਦੁ ਚਸ਼ਮੇ ਮਰਾ ਈਂ ਚਿ ਗਰਦੀਦ ਈਂ ॥
दु चशमे मरा ईं चि गरदीद ईं ॥

'अधः मम नेत्रैः, .

ਕਿ ਈਂ ਦੀਦਹੇ ਖ਼ੂਨ ਈਂ ਦੀਦ ਈਂ ॥੨੨॥
कि ईं दीदहे क़ून ईं दीद ईं ॥२२॥

'नयनं ये पश्यन्तः आसन् परस्परं हन्ति स्म।(22)

ਬਿਹਜ਼ ਮਨ ਤਨੇ ਤਰਕ ਦੁਨੀਯਾ ਕੁਨਮ ॥
बिहज़ मन तने तरक दुनीया कुनम ॥

'यूयं (मम बालकाः) संसारं त्यक्तवन्तः, .

ਫ਼ਕੀਰੇ ਸ਼ਵਮ ਮੁਲਕ ਚੀਂ ਮੇ ਰਵਮ ॥੨੩॥
फ़कीरे शवम मुलक चीं मे रवम ॥२३॥

'अहं इदानीं तपस्वी भूत्वा चीनदेशं गमिष्यामि।'(23)

ਬਿ ਗ਼ੁਫਤ ਈਂ ਸੁਖ਼ਨ ਰਾ ਕੁਨਦ ਜਾਮਹ ਚਾਕ ॥
बि ग़ुफत ईं सुक़न रा कुनद जामह चाक ॥

एवमुच्चारयन्त्या वस्त्राणि विदारितवती ।

ਰਵਾ ਸ਼ੁਦ ਸੂਏ ਦਸਤਖ਼ਤ ਚਾਕ ਚਾਕ ॥੨੪॥
रवा शुद सूए दसतक़त चाक चाक ॥२४॥

विमोहं च प्रति प्रस्थितः।(24)

ਕਿ ਓ ਜਾ ਬਦੀਦੰਦ ਖ਼ੁਸ਼ ਖ਼ਾਬਗਾਹ ॥
कि ओ जा बदीदंद क़ुश क़ाबगाह ॥

सा एकं स्थानं गता यत्र विश्रामस्थानं आसीत् ।

ਨਿਸ਼ਸਤਹ ਅਸਤੁ ਬਰ ਗਾਉ ਬਾ ਜ਼ਨ ਚੁ ਮਾਹ ॥੨੫॥
निशसतह असतु बर गाउ बा ज़न चु माह ॥२५॥

तत्र वृषभपृष्ठे शिवं चन्द्रसदृशं स्त्रिया सह ददर्श।(25)।

ਬ ਪੁਰਸ਼ੀਦ ਓ ਰਾ ਕਿ ਏ ਨੇਕ ਜ਼ਨ ॥
ब पुरशीद ओ रा कि ए नेक ज़न ॥

सः तां पृष्टवान्-अहो, त्वं दयालुः, .