सः अस्मान् सर्वान् दुःखेभ्यः दूरं करोति।(2)
अधुना राजा आजमस्य कथां शृणुत,
यः उदारः दयालुः च आसीत्।(3)
सम्यक् आसनेन तस्य मुखं विकिरणम् अभवत् ।
सः सम्पूर्णं दिवसं रागस्य सङ्गीतप्रतिपादनं श्रुत्वा, मद्यस्य चषकान् च क्वाफ् कृत्वा यापयति स्म ।(४)
सः प्रज्ञायाः कृते प्रसिद्धः आसीत्,
शौर्यस्य च उदारतायाः प्रसिद्धः आसीत्।(5)
तस्य चन्द्रसदृशी सुन्दरी भार्या आसीत्,
तस्य प्राधान्यस्य उत्तमतां जनाः प्रशंसन्ति स्म।(6)
अतीव सुन्दरी, मनोहरविशेषतायुक्ता धीरो स्वभावा च आसीत् ।
अपि च सा स्वेदस्वरमुक्ता, प्रचुरवेषं, पतिव्रता च विचारे।(7)
प्रेक्षमाणा सुन्दरी, सुस्वभावा, लोके सुन्दरी च आसीत्।
सः शान्तः, संभाषणे मधुरः च आसीत् । ८.
तस्याः द्वौ पुत्रौ सूर्यचन्द्रौ इति ।
बौद्धिकसन्तुष्टाः ते सदा सत्यस्य आकांक्षिणः आसन्।(9)
हस्तगतिः अतिवेगाः सन्तः युद्धेषु चतुराः ।
गर्जनसिंहसदृशाः ग्राह इव दुष्टाः ॥१०॥
ते सिंहहृदयः गजान् वशयितुं शक्नुवन्ति स्म,
युद्धेषु च ते इस्पातस्य मूर्तरूपाः अभवन्।(11)
न केवलं तेषां आकर्षकविशेषताः, तेषां शरीरं रजतवत् दीप्तम् आसीत् ।
उभयत्र आकृतौ सर्वोच्चप्रशंसनस्य आह्वानं कृतम्।(12)
तेषां माता अपरिचितेन प्रेम्णा पतिता,
यतः सः पुरुषः पुष्पवत् आसीत्, तेषां माता च तादृशं पुष्पं अन्वेषमाणा आसीत्।(13)
ते स्वसुप्तकक्षे एव आगताः आसन्,
यदा तौ अभयौ दृष्टौ तदा।(14)
ते (माता कान्तं च) कनिष्ठं ज्येष्ठं च आहूय ।
रागगायकैः च मद्येन सङ्गीतेन च मनोरञ्जयत्।(१५)
यदा सा अवगच्छत् यत् ते सर्वथा मत्ताः आसन् ।
उत्थाय च तेषां शिरसा खड्गेन छिनत्ति।(16)
ततः सा हस्तद्वयेन शिरः ताडयितुं प्रवृत्ता ।
प्रकम्पं च प्रारब्धं च महात्मनाम्,(17)
सा उद्घोषयति स्म, 'अहो, यूयं पुण्याः मुसलमाना:।
'कथं ते परस्परं छिन्नन्ति यथा कैंची वस्त्रं छिनत्ति?(18)
'उभौ मद्येन सिक्तौ, .
'खड्गान् च हस्ते गृहीत्वा,(19)
'एकः अन्यं प्रहृत्य मम नेत्रयोः पुरतः एव ।
परस्परं हन्ति स्म।(20)
'है, किमर्थं न पृथिवी तत्र मम अन्धकारं कर्तुं मार्गं दत्तवती,
'नरकद्वारमपि मम कृते निमीलितम्।'(21)
'अधः मम नेत्रैः, .
'नयनं ये पश्यन्तः आसन् परस्परं हन्ति स्म।(22)
'यूयं (मम बालकाः) संसारं त्यक्तवन्तः, .
'अहं इदानीं तपस्वी भूत्वा चीनदेशं गमिष्यामि।'(23)
एवमुच्चारयन्त्या वस्त्राणि विदारितवती ।
विमोहं च प्रति प्रस्थितः।(24)
सा एकं स्थानं गता यत्र विश्रामस्थानं आसीत् ।
तत्र वृषभपृष्ठे शिवं चन्द्रसदृशं स्त्रिया सह ददर्श।(25)।
सः तां पृष्टवान्-अहो, त्वं दयालुः, .