श्री दसम् ग्रन्थः

पुटः - 358


ਕੰਚਨ ਸੋ ਜਿਹ ਕੋ ਤਨ ਹੈ ਜਿਹ ਕੇ ਮੁਖ ਕੀ ਸਮ ਸੋਭ ਸਸੀ ਹੈ ॥
कंचन सो जिह को तन है जिह के मुख की सम सोभ ससी है ॥

काञ्चनसदृशं शरीरं यस्य चन्द्रसदृशं सौन्दर्यम्।

ਤਾ ਕੈ ਬਜਾਇਬੇ ਕੌ ਸੁਨ ਕੈ ਮਤਿ ਗ੍ਵਾਰਿਨ ਕੀ ਤਿਹ ਬੀਚ ਫਸੀ ਹੈ ॥੬੪੧॥
ता कै बजाइबे कौ सुन कै मति ग्वारिन की तिह बीच फसी है ॥६४१॥

कृष्णस्य शरीरं सुवर्णं मुखस्य महिमा चन्द्रस्य इव वेणुनानं शृण्वन् गोपीनां मनः केवलं तेहेरेइन् उलझितम् एव स्थितम्।६४१।

ਦੇਵ ਗੰਧਾਰਿ ਬਿਭਾਸ ਬਿਲਾਵਲ ਸਾਰੰਗ ਕੀ ਧੁਨਿ ਤਾ ਮੈ ਬਸਾਈ ॥
देव गंधारि बिभास बिलावल सारंग की धुनि ता मै बसाई ॥

देवगन्धरी, विभास, बिलावल, सारंग (प्राथमिक राग) राग तस्मिन् (वेणु) निवसति।

ਸੋਰਠਿ ਸੁਧ ਮਲਾਰ ਕਿਧੌ ਸੁਰ ਮਾਲਸਿਰੀ ਕੀ ਮਹਾ ਸੁਖਦਾਈ ॥
सोरठि सुध मलार किधौ सुर मालसिरी की महा सुखदाई ॥

देवगन्धरी, विभास, बिलावल, सारंग सोरथ, शुद्ध मल्हार, मलश्री इत्येतयोः संगीतगुणसम्बद्धं शान्तिप्रदं धुनम् n बांसुरीयां वाद्यते

ਮੋਹਿ ਰਹੇ ਸਭ ਹੀ ਸੁਰ ਅਉ ਨਰ ਗ੍ਵਾਰਿਨ ਰੀਝ ਰਹੀ ਸੁਨਿ ਧਾਈ ॥
मोहि रहे सभ ही सुर अउ नर ग्वारिन रीझ रही सुनि धाई ॥

(तत् शब्दं श्रुत्वा) सर्वे देवाः मनुष्याः च मुग्धाः भवन्ति, तत् श्रुत्वा प्रहृष्टाः गोपीः पलायन्ते।

ਯੌ ਉਪਜੀ ਸੁਰ ਚੇਟਕ ਕੀ ਭਗਵਾਨ ਮਨੋ ਧਰਿ ਫਾਸ ਚਲਾਈ ॥੬੪੨॥
यौ उपजी सुर चेटक की भगवान मनो धरि फास चलाई ॥६४२॥

तत् श्रुत्वा सर्वे देवा मनुष्याः प्रसन्नाः सन्तः धावन्ति, ते च तानेन तावन्तः तीव्रता मोहिताः भवन्ति यत् ते कृष्णेन प्रसारितेन केनचित् प्रेमपाशेन फसन्ति इव।।६४२।।

ਆਨਨ ਹੈ ਜਿਹ ਕੋ ਅਤਿ ਸੁੰਦਰ ਕੰਧਿ ਧਰੇ ਜੋਊ ਹੈ ਪਟ ਪੀਲੋ ॥
आनन है जिह को अति सुंदर कंधि धरे जोऊ है पट पीलो ॥

अत्यन्तं सुन्दरं मुखं स्कन्धे पीतं पटं धारयन्

ਜਾਹਿ ਮਰਿਯੋ ਅਘ ਨਾਮ ਬਡੋ ਰਿਪੁ ਤਾਤ ਰਖਿਯੋ ਅਹਿ ਤੇ ਜਿਨ ਲੀਲੋ ॥
जाहि मरियो अघ नाम बडो रिपु तात रखियो अहि ते जिन लीलो ॥

अघसुरसुरहन् यः सर्पवक्त्रात् ज्येष्ठान् रक्षितः |

ਅਸਾਧਨ ਕੌ ਸਿਰ ਜੋ ਕਟੀਯਾ ਅਰੁ ਸਾਧਨ ਕੋ ਹਰਤਾ ਜੋਊ ਹੀਲੋ ॥
असाधन कौ सिर जो कटीया अरु साधन को हरता जोऊ हीलो ॥

कः शिरच्छेदनं दुष्टानां कः सज्जनानां दुःखानि पराजयत्।

ਚੋਰ ਲਯੋ ਸੁਰ ਸੋ ਮਨ ਤਾਸ ਬਜਾਇ ਭਲੀ ਬਿਧਿ ਸਾਥ ਰਸੀਲੋ ॥੬੪੩॥
चोर लयो सुर सो मन तास बजाइ भली बिधि साथ रसीलो ॥६४३॥

अत्याचारिणां विनाशकः सन्तदुःखहरः स कृष्णः रुचिवेणुवाद्य देवमनः प्रलोभितवान्।।६४३।।

ਜਾਹਿ ਭਭੀਛਨ ਰਾਜ ਦਯੋ ਅਰੁ ਰਾਵਨ ਜਾਹਿ ਮਰਿਯੋ ਕਰਿ ਕ੍ਰੋਹੈ ॥
जाहि भभीछन राज दयो अरु रावन जाहि मरियो करि क्रोहै ॥

विभीषणाय राज्यं दत्तं येन रावणं क्रोधेन हतम् |

ਚਕ੍ਰ ਕੇ ਸਾਥ ਕਿਧੋ ਜਿਨਹੂੰ ਸਿਸੁਪਾਲ ਕੋ ਸੀਸ ਕਟਿਯੋ ਕਰਿ ਛੋਹੈ ॥
चक्र के साथ किधो जिनहूं सिसुपाल को सीस कटियो करि छोहै ॥

सः विभीष्णाय राज्यं दत्तवान्, सः रावणं महता क्रोधेन हत्वा शिशुपालस्य शिरः चक्रेण छिनत्ति स्म

ਮੈਨ ਸੁ ਅਉ ਸੀਯ ਕੋ ਭਰਤਾ ਜਿਹ ਮੂਰਤਿ ਕੀ ਸਮਤੁਲਿ ਨ ਕੋ ਹੈ ॥
मैन सु अउ सीय को भरता जिह मूरति की समतुलि न को है ॥

सः कामदेवः (रूपवत्) सीतायाः पतिः (रामः) यस्य रूपम् अतुलम्।

ਸੋ ਕਰਿ ਲੈ ਅਪੁਨੇ ਮੁਰਲੀ ਅਬ ਸੁੰਦਰ ਗੋਪਿਨ ਕੇ ਮਨ ਮੋਹੈ ॥੬੪੪॥
सो करि लै अपुने मुरली अब सुंदर गोपिन के मन मोहै ॥६४४॥

कः प्रेमदेवसदृशः शोभनः को रामः सीतायाः पतिः यः केनापि सौन्दर्येन अतुलः सः कृष्णः वेणुहस्तः अधुना मनोहरगोपीनां मनः मोहयति।६४४।

ਰਾਧਿਕਾ ਚੰਦ੍ਰਭਗਾ ਮੁਖਿ ਚੰਦ ਸੁ ਖੇਲਤ ਹੈ ਮਿਲਿ ਖੇਲ ਸਬੈ ॥
राधिका चंद्रभगा मुखि चंद सु खेलत है मिलि खेल सबै ॥

राधा चन्द्रभागा चन्द्रमुखी (गोपी) सर्वे मिलित्वा क्रीडन्ति।

ਮਿਲਿ ਸੁੰਦਰਿ ਗਾਵਤ ਗੀਤ ਭਲੇ ਸੁ ਬਜਾਵਤ ਹੈ ਕਰਤਾਲ ਤਬੈ ॥
मिलि सुंदरि गावत गीत भले सु बजावत है करताल तबै ॥

राधा, चन्द्रभागा, चन्दरमुधि च सर्वे मिलित्वा गायन्ति, कामुकक्रीडायां लीनाः च सन्ति

ਫੁਨਿ ਤਿਆਗਿ ਸਭੈ ਸੁਰ ਮੰਡਲ ਕੋ ਸਭ ਕਉਤੁਕ ਦੇਖਤ ਦੇਵ ਸਬੈ ॥
फुनि तिआगि सभै सुर मंडल को सभ कउतुक देखत देव सबै ॥

अद्भुतं क्रीडां देवाः अपि पश्यन्ति धामं त्यक्त्वा |

ਅਬ ਰਾਕਸ ਮਾਰਨ ਕੀ ਸੁ ਕਥਾ ਕਛੁ ਥੋਰੀ ਅਹੈ ਸੁਨ ਲੇਹੁ ਅਬੈ ॥੬੪੫॥
अब राकस मारन की सु कथा कछु थोरी अहै सुन लेहु अबै ॥६४५॥

अथ राक्षसस्य वधस्य लघुकथां शृणु।६४५।

ਨਾਚਤ ਥੀ ਜਹਿ ਗ੍ਵਰਨੀਆ ਜਹ ਫੂਲ ਖਿਰੇ ਅਰੁ ਭਉਰ ਗੁੰਜਾਰੈ ॥
नाचत थी जहि ग्वरनीआ जह फूल खिरे अरु भउर गुंजारै ॥

यत्र गोपीः नृत्यन्ति स्म, खगाः च पुष्पितपुष्पेषु गुञ्जन्ति स्म।

ਤੀਰ ਬਹੈ ਜਮੁਨਾ ਜਹ ਸੁੰਦਰਿ ਕਾਨ੍ਰਹ ਹਲੀ ਮਿਲਿ ਗੀਤ ਉਚਾਰੈ ॥
तीर बहै जमुना जह सुंदरि कान्रह हली मिलि गीत उचारै ॥

यत्र गोपीः नृत्यन्ति स्म, तत्र पुष्पाणि प्रफुल्लितानि, कृष्णभक्षिकाः च गुञ्जन्ति स्म, नदी मिलित्वा गीतं गायति स्म

ਖੇਲ ਕਰੈ ਅਤਿ ਹੀ ਹਿਤ ਸੋ ਨ ਕਛੂ ਮਨ ਭੀਤਰ ਸੰਕਹਿ ਧਾਰੈ ॥
खेल करै अति ही हित सो न कछू मन भीतर संकहि धारै ॥

ते बहु प्रेम्णा क्रीडन्ति, मनसि किमपि संशयं न धारयन्ति।

ਰੀਝਿ ਕਬਿਤ ਪੜੈ ਰਸ ਕੇ ਬਹਸੈ ਦੋਊ ਆਪਸ ਮੈ ਨਹੀ ਹਾਰੈ ॥੬੪੬॥
रीझि कबित पड़ै रस के बहसै दोऊ आपस मै नही हारै ॥६४६॥

तत्र निर्भया स्नेहेन क्रीडन्तौ तौ काव्यपाठे परस्परं पराजयं न स्वीकरोति स्म।६४६।

ਅਥ ਜਖਛ ਗੋਪਿਨ ਕੌ ਨਭ ਕੋ ਲੇ ਉਡਾ ॥
अथ जखछ गोपिन कौ नभ को ले उडा ॥

इदानीं भूतानि यक्षस्य वर्णनं गोपीभिः सह आकाशे

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या