काञ्चनसदृशं शरीरं यस्य चन्द्रसदृशं सौन्दर्यम्।
कृष्णस्य शरीरं सुवर्णं मुखस्य महिमा चन्द्रस्य इव वेणुनानं शृण्वन् गोपीनां मनः केवलं तेहेरेइन् उलझितम् एव स्थितम्।६४१।
देवगन्धरी, विभास, बिलावल, सारंग (प्राथमिक राग) राग तस्मिन् (वेणु) निवसति।
देवगन्धरी, विभास, बिलावल, सारंग सोरथ, शुद्ध मल्हार, मलश्री इत्येतयोः संगीतगुणसम्बद्धं शान्तिप्रदं धुनम् n बांसुरीयां वाद्यते
(तत् शब्दं श्रुत्वा) सर्वे देवाः मनुष्याः च मुग्धाः भवन्ति, तत् श्रुत्वा प्रहृष्टाः गोपीः पलायन्ते।
तत् श्रुत्वा सर्वे देवा मनुष्याः प्रसन्नाः सन्तः धावन्ति, ते च तानेन तावन्तः तीव्रता मोहिताः भवन्ति यत् ते कृष्णेन प्रसारितेन केनचित् प्रेमपाशेन फसन्ति इव।।६४२।।
अत्यन्तं सुन्दरं मुखं स्कन्धे पीतं पटं धारयन्
अघसुरसुरहन् यः सर्पवक्त्रात् ज्येष्ठान् रक्षितः |
कः शिरच्छेदनं दुष्टानां कः सज्जनानां दुःखानि पराजयत्।
अत्याचारिणां विनाशकः सन्तदुःखहरः स कृष्णः रुचिवेणुवाद्य देवमनः प्रलोभितवान्।।६४३।।
विभीषणाय राज्यं दत्तं येन रावणं क्रोधेन हतम् |
सः विभीष्णाय राज्यं दत्तवान्, सः रावणं महता क्रोधेन हत्वा शिशुपालस्य शिरः चक्रेण छिनत्ति स्म
सः कामदेवः (रूपवत्) सीतायाः पतिः (रामः) यस्य रूपम् अतुलम्।
कः प्रेमदेवसदृशः शोभनः को रामः सीतायाः पतिः यः केनापि सौन्दर्येन अतुलः सः कृष्णः वेणुहस्तः अधुना मनोहरगोपीनां मनः मोहयति।६४४।
राधा चन्द्रभागा चन्द्रमुखी (गोपी) सर्वे मिलित्वा क्रीडन्ति।
राधा, चन्द्रभागा, चन्दरमुधि च सर्वे मिलित्वा गायन्ति, कामुकक्रीडायां लीनाः च सन्ति
अद्भुतं क्रीडां देवाः अपि पश्यन्ति धामं त्यक्त्वा |
अथ राक्षसस्य वधस्य लघुकथां शृणु।६४५।
यत्र गोपीः नृत्यन्ति स्म, खगाः च पुष्पितपुष्पेषु गुञ्जन्ति स्म।
यत्र गोपीः नृत्यन्ति स्म, तत्र पुष्पाणि प्रफुल्लितानि, कृष्णभक्षिकाः च गुञ्जन्ति स्म, नदी मिलित्वा गीतं गायति स्म
ते बहु प्रेम्णा क्रीडन्ति, मनसि किमपि संशयं न धारयन्ति।
तत्र निर्भया स्नेहेन क्रीडन्तौ तौ काव्यपाठे परस्परं पराजयं न स्वीकरोति स्म।६४६।
इदानीं भूतानि यक्षस्य वर्णनं गोपीभिः सह आकाशे
स्वय्या