उभौ सैन्यौ अत्यन्तं व्याकुलौ क्षुधापिपासा च योद्धानां शरीराणि शुष्कानि अभवन्
शत्रुणा सह युद्धं कुर्वन् सन्ध्या अस्ति
सन्ध्या निरन्तरयुद्धेन सह पतिता, सर्वेषां युद्धक्षेत्रे एव तिष्ठितव्यम् आसीत्।१६५९।
प्रातःकाले सर्वे वीराः जागरिताः भवन्ति
प्रातःकाले सर्वे योद्धा जागरिताः, उभयतः युद्धदुन्दुभिः वादिताः
(योद्धा) शरीरेषु कवचं कृत्वा हस्तेषु शस्त्राणि गृहीतवन्तः
कवचधारिणः शस्त्रधारिणः योद्धाः युद्धाय प्रस्थिताः।१६६०।
स्वय्या
बासुदेवस्य पुत्रः (श्रीकृष्णः) शिवयामसूर्येण सह रणप्रदेशं गतः।
वासुदेवः वासुदेवस्य पुत्रः शिवयमसूर्यैः सह युद्धक्षेत्रं प्रति गतः कृष्णः ब्रह्माम् अवदत्, “अस्माभिः स्थिरं कृत्वा शत्रुं निश्चितरूपेण मारयितव्यम्” इति।
कृष्णेन सह अनेके योद्धा (येषां) धनुर्बाणहस्तेषु आगताः।
अनेके योद्धाः कृष्णसङ्गमे अग्रे त्वरितम् आगतवन्तः, धनुषं बाणं च धारयित्वा, खरागसिंहेन सह निर्भयेन युद्धं कर्तुं आगतवन्तः।१६६१।
एकादश गणाः शिवस्य क्षताः द्वादशसूर्यस्य रथाः
यमः क्षतम् अष्टौ वसवः सर्वे आव्हानं भीताः |
बहवः शत्रवः शिरःहीनाः कृताः, ये जीविताः, ते रणक्षेत्रात् पलायिताः
वातवेगेन नृपस्य बाणाः सर्वबलानि मेघवत् विदीर्णानि च।1662।
यदा सर्वे रणक्षेत्रात् पलायन्ते स्म तदा शिवः उपायं चिन्तयति स्म
मृत्तिकायाः मानवं सृष्टवान् यस्मिन् दर्शनेन कृष्णेन प्राणः स्थापितः
तस्य नाम अजीतसिंहः आसीत्, यः अपि शिवस्य पुरतः अजेयः आसीत्
सः शस्त्राणि धारयित्वा खरागसिंहस्य वधार्थं दूरं प्रस्थितवान्।१६६३।
अरिल्
अनेके शक्तिशालिनः योद्धा युद्धाय अग्रे गतवन्तः
शस्त्राणि धारयन्तः शङ्खान् प्रवहन्ति स्म |
द्वादशसूर्यैः धनुषु दृढतया बाणाः ।