श्री दसम् ग्रन्थः

पुटः - 463


ਭੂਖ ਪਿਆਸ ਸੋ ਤਨ ਮੁਰਝਾਨੇ ॥
भूख पिआस सो तन मुरझाने ॥

उभौ सैन्यौ अत्यन्तं व्याकुलौ क्षुधापिपासा च योद्धानां शरीराणि शुष्कानि अभवन्

ਅਰ ਤੇ ਲਰਤੇ ਹ੍ਵੈ ਗਈ ਸਾਝ ॥
अर ते लरते ह्वै गई साझ ॥

शत्रुणा सह युद्धं कुर्वन् सन्ध्या अस्ति

ਰਹਿ ਗਏ ਤਾ ਹੀ ਰਨ ਕੇ ਮਾਝ ॥੧੬੫੯॥
रहि गए ता ही रन के माझ ॥१६५९॥

सन्ध्या निरन्तरयुद्धेन सह पतिता, सर्वेषां युद्धक्षेत्रे एव तिष्ठितव्यम् आसीत्।१६५९।

ਭੋਰ ਭਯੋ ਸਭ ਸੁਭਟ ਸੁ ਜਾਗੇ ॥
भोर भयो सभ सुभट सु जागे ॥

प्रातःकाले सर्वे वीराः जागरिताः भवन्ति

ਦੁਹ ਦਿਸ ਮਾਰੂ ਬਾਜਨ ਲਾਗੇ ॥
दुह दिस मारू बाजन लागे ॥

प्रातःकाले सर्वे योद्धा जागरिताः, उभयतः युद्धदुन्दुभिः वादिताः

ਸਾਜੇ ਕਵਚ ਸਸਤ੍ਰ ਕਰਿ ਧਾਰੇ ॥
साजे कवच ससत्र करि धारे ॥

(योद्धा) शरीरेषु कवचं कृत्वा हस्तेषु शस्त्राणि गृहीतवन्तः

ਬਹੁਰ ਜੁਧ ਕੇ ਹੇਤ ਸਿਧਾਰੇ ॥੧੬੬੦॥
बहुर जुध के हेत सिधारे ॥१६६०॥

कवचधारिणः शस्त्रधारिणः योद्धाः युद्धाय प्रस्थिताः।१६६०।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਿਵ ਕੌ ਜਮ ਕੌ ਰਵਿ ਕੌ ਸੰਗਿ ਲੈ ਬਸੁਦੇਵ ਕੋ ਨੰਦ ਚਲਿਯੋ ਰਨ ਧਾਨੀ ॥
सिव कौ जम कौ रवि कौ संगि लै बसुदेव को नंद चलियो रन धानी ॥

बासुदेवस्य पुत्रः (श्रीकृष्णः) शिवयामसूर्येण सह रणप्रदेशं गतः।

ਮਾਰਤ ਹੋ ਅਰਿ ਕੈ ਅਰਿ ਕੋ ਹਰ ਕੋ ਹਰਿ ਭਾਖਤ ਯੌ ਮੁਖ ਬਾਨੀ ॥
मारत हो अरि कै अरि को हर को हरि भाखत यौ मुख बानी ॥

वासुदेवः वासुदेवस्य पुत्रः शिवयमसूर्यैः सह युद्धक्षेत्रं प्रति गतः कृष्णः ब्रह्माम् अवदत्, “अस्माभिः स्थिरं कृत्वा शत्रुं निश्चितरूपेण मारयितव्यम्” इति।

ਸ੍ਯਾਮ ਕੇ ਸੰਗਿ ਘਨੇ ਉਮਡੇ ਭਟ ਪਾਨਨ ਬਾਨ ਕਮਾਨਨਿ ਤਾਨੀ ॥
स्याम के संगि घने उमडे भट पानन बान कमाननि तानी ॥

कृष्णेन सह अनेके योद्धा (येषां) धनुर्बाणहस्तेषु आगताः।

ਆਇ ਭਿਰੇ ਖੜਗੇਸ ਕੇ ਸੰਗਿ ਅਸੰਕ ਭਏ ਕਛੁ ਸੰਕ ਨ ਮਾਨੀ ॥੧੬੬੧॥
आइ भिरे खड़गेस के संगि असंक भए कछु संक न मानी ॥१६६१॥

अनेके योद्धाः कृष्णसङ्गमे अग्रे त्वरितम् आगतवन्तः, धनुषं बाणं च धारयित्वा, खरागसिंहेन सह निर्भयेन युद्धं कर्तुं आगतवन्तः।१६६१।

ਗਿਆਰਹ ਘਾਇਲ ਕੈ ਸਿਵ ਕੇ ਗਨ ਦ੍ਵਾਦਸ ਸੂਰਨਿ ਕੇ ਰਥ ਕਾਟੇ ॥
गिआरह घाइल कै सिव के गन द्वादस सूरनि के रथ काटे ॥

एकादश गणाः शिवस्य क्षताः द्वादशसूर्यस्य रथाः

ਘਾਇ ਕੀਯੋ ਜਮ ਕੋ ਬਿਰਥੀ ਬਸੁ ਆਠਨ ਕਉ ਲਲਕਾਰ ਕੇ ਡਾਟੈ ॥
घाइ कीयो जम को बिरथी बसु आठन कउ ललकार के डाटै ॥

यमः क्षतम् अष्टौ वसवः सर्वे आव्हानं भीताः |

ਸਤ੍ਰ ਬਿਮੁੰਡਤ ਕੀਨੇ ਘਨੇ ਜੁ ਰਹੇ ਰਨ ਤੇ ਤਿਨ ਕੇ ਪਗ ਹਾਟੇ ॥
सत्र बिमुंडत कीने घने जु रहे रन ते तिन के पग हाटे ॥

बहवः शत्रवः शिरःहीनाः कृताः, ये जीविताः, ते रणक्षेत्रात् पलायिताः

ਪਉਣ ਸਮਾਨ ਛੁਟੇ ਨ੍ਰਿਪ ਬਾਨ ਸਬੈ ਦਲ ਬਾਦਲ ਜਿਉ ਚਲਿ ਫਾਟੇ ॥੧੬੬੨॥
पउण समान छुटे न्रिप बान सबै दल बादल जिउ चलि फाटे ॥१६६२॥

वातवेगेन नृपस्य बाणाः सर्वबलानि मेघवत् विदीर्णानि च।1662।

ਭਾਜ ਗਏ ਰਨ ਤੇ ਡਰ ਕੈ ਭਟ ਤਉ ਸਿਵ ਏਕ ਉਪਾਇ ਬਿਚਾਰਿਓ ॥
भाज गए रन ते डर कै भट तउ सिव एक उपाइ बिचारिओ ॥

यदा सर्वे रणक्षेत्रात् पलायन्ते स्म तदा शिवः उपायं चिन्तयति स्म

ਮਾਟੀ ਕੋ ਮਾਨਸ ਏਕ ਕੀਯੋ ਤਿਹ ਪ੍ਰਾਨ ਪਰੇ ਜਬ ਸ੍ਯਾਮ ਨਿਹਾਰਿਓ ॥
माटी को मानस एक कीयो तिह प्रान परे जब स्याम निहारिओ ॥

मृत्तिकायाः मानवं सृष्टवान् यस्मिन् दर्शनेन कृष्णेन प्राणः स्थापितः

ਸਿੰਘ ਅਜੀਤ ਧਰਿਓ ਤਿਹ ਨਾਮੁ ਦੀਓ ਬਰ ਰੁਦ੍ਰ ਮਰੈ ਨਹੀ ਮਾਰਿਓ ॥
सिंघ अजीत धरिओ तिह नामु दीओ बर रुद्र मरै नही मारिओ ॥

तस्य नाम अजीतसिंहः आसीत्, यः अपि शिवस्य पुरतः अजेयः आसीत्

ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਸੋਊ ਕਰ ਮੈ ਖੜਗੇਸ ਕੇ ਮਾਰਨ ਹੇਤ ਸਿਧਾਰਓ ॥੧੬੬੩॥
ससत्र संभारि सोऊ कर मै खड़गेस के मारन हेत सिधारओ ॥१६६३॥

सः शस्त्राणि धारयित्वा खरागसिंहस्य वधार्थं दूरं प्रस्थितवान्।१६६३।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਅਤਿ ਪ੍ਰਚੰਡ ਬਲਵੰਡ ਬਹੁਰ ਮਿਲ ਕੈ ਭਟ ਧਾਏ ॥
अति प्रचंड बलवंड बहुर मिल कै भट धाए ॥

अनेके शक्तिशालिनः योद्धा युद्धाय अग्रे गतवन्तः

ਅਪਨੇ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ਲੀਏ ਕਰਿ ਸੰਖ ਬਜਾਏ ॥
अपने ससत्र संभारि लीए करि संख बजाए ॥

शस्त्राणि धारयन्तः शङ्खान् प्रवहन्ति स्म |

ਦ੍ਵਾਦਸ ਭਾਨਨ ਤਾਨਿ ਕਮਾਨਨਿ ਬਾਨ ਚਲਾਏ ॥
द्वादस भानन तानि कमाननि बान चलाए ॥

द्वादशसूर्यैः धनुषु दृढतया बाणाः ।