श्री दसम् ग्रन्थः

पुटः - 727


ਘਨਜ ਸਬਦ ਕੋ ਉਚਰਿ ਕੈ ਧੁਨਿ ਪਦ ਬਹੁਰਿ ਬਖਾਨ ॥
घनज सबद को उचरि कै धुनि पद बहुरि बखान ॥

'घनज' (प्रथम) शब्द कहकर, तत: 'धुनि' शब्द योजित करें। (एते) सर्वे बाणानां नाम।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਜੋ ਚਤੁਰ ਪਛਾਨ ॥੨੦੫॥
सकल नाम स्री बान के लीजो चतुर पछान ॥२०५॥

“धनज” इति शब्दं वदन् ततः “धन” इति जगत् योजयित्वा बाणस्य सर्वाणि नामानि चतुरैः ज्ञायन्ते।२०५।

ਮਤਸ ਸਬਦ ਪ੍ਰਿਥਮੈ ਉਚਰਿ ਅਛ ਸਬਦ ਪੁਨਿ ਦੇਹੁ ॥
मतस सबद प्रिथमै उचरि अछ सबद पुनि देहु ॥

प्रथमं 'मत्स्' (मत्स्य) इति शब्दस्य उच्चारणं कृत्वा ततः 'अच्छ्' (नेत्रम्) इति शब्दं योजयन्तु ।

ਅਰਿ ਪਦ ਬਹੁਰਿ ਬਖਾਨੀਯੈ ਨਾਮ ਬਾਨ ਲਖਿ ਲੇਹੁ ॥੨੦੬॥
अरि पद बहुरि बखानीयै नाम बान लखि लेहु ॥२०६॥

आदौ “निर्माता” इति शब्दमुच्चारयित्वा ततः “अक्ष-अरि” इति शब्दान् उक्त्वा योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।२०६।

ਪ੍ਰਿਥਮ ਮੀਨ ਕੋ ਨਾਮ ਲੈ ਚਖੁ ਰਿਪੁ ਬਹੁਰਿ ਬਖਾਨ ॥
प्रिथम मीन को नाम लै चखु रिपु बहुरि बखान ॥

प्रथमं 'मीन' इति नाम गृह्य, ततः 'चखु रिपु' इति शब्दं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਜਹੁ ਚਤੁਰ ਪਛਾਨ ॥੨੦੭॥
सकल नाम स्री बान के लीजहु चतुर पछान ॥२०७॥

आदौ “मीन” (मत्स्य) इति नामानि उच्चारयित्वा ततः चक्षुशब्दं वदन् बाणनामानि सर्वाणि ज्ञायन्ते२०७ ।

ਮਕਰ ਸਬਦ ਪ੍ਰਿਥਮੈ ਉਚਰਿ ਚਖੁ ਰਿਪੁ ਬਹੁਰ ਬਖਾਨ ॥
मकर सबद प्रिथमै उचरि चखु रिपु बहुर बखान ॥

प्रथमं मकरशब्दं वदन्तु, ततः 'चखू रिपु पदं' सर्वदा पठन्तु।

ਸਬੈ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਜੋ ਚਤੁਰ ਪਛਾਨ ॥੨੦੮॥
सबै नाम स्री बान के लीजो चतुर पछान ॥२०८॥

“मकर” शब्दं मुख्यतया वदन्, ततः “चक्षुः” इति शब्दं योजयित्वा, हे ज्ञानिनः! बाणस्य सर्वाणि नामानि परिचिनोतु।208.

ਝਖ ਪਦ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਚਖੁ ਰਿਪੁ ਬਹੁਰਿ ਬਖਾਨ ॥
झख पद प्रिथम बखानि कै चखु रिपु बहुरि बखान ॥

प्रथमं झाकशब्दं वदन्तु ततः 'चखु रिपु' (शब्दम्) इति वदन्तु।

ਸਭੇ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਜੈ ਚਤੁਰ ਪਛਾਨ ॥੨੦੯॥
सभे नाम स्री बान के लीजै चतुर पछान ॥२०९॥

बाणस्य सर्वाणि नामानि परिचिनुत, आदौ “झाख” इति शब्दस्य उच्चारणं कृत्वा ततः “चक्षुः” इति शब्दं योजयित्वा।२०९।

ਸਫਰੀ ਨੇਤ੍ਰ ਬਖਾਨਿ ਕੈ ਅਰਿ ਪਦ ਬਹੁਰਿ ਉਚਾਰ ॥
सफरी नेत्र बखानि कै अरि पद बहुरि उचार ॥

(प्रथमम्) 'सफारी नेत्र' इति वदन्तु ततः 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਜੋ ਸੁ ਕਵਿ ਸੁ ਧਾਰ ॥੨੧੦॥
सकल नाम स्री बान के लीजो सु कवि सु धार ॥२१०॥

“सफ्री (मत्स्य) नेतर च” इति वचनं वदन् ततः “अरि” इति शब्दमुच्चारयन् हे कविः ! बानस्य सर्वाणि नामानि सम्यक् अवगच्छन्तु।210.

ਮਛਰੀ ਚਛੁ ਬਖਾਨਿ ਕੈ ਅਰਿ ਪਦ ਬਹੁਰ ਉਚਾਰ ॥
मछरी चछु बखानि कै अरि पद बहुर उचार ॥

(प्रथमम्) 'मछरी चाचु' इति वदन् ततः 'अरि' इति शब्दं योजयतु।

ਨਾਮ ਸਕਲ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਜੋ ਚਤੁਰ ਸੁਧਾਰ ॥੨੧੧॥
नाम सकल स्री बान के लीजो चतुर सुधार ॥२११॥

“मत्सुअचक्षु” इति उक्त्वा “अरि” इति उक्त्वा बाणस्य सर्वाणि नामानि सम्यक् अवगन्तुं।२११।

ਜਲਚਰ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਚਖੁ ਪਦ ਬਹੁਰਿ ਬਖਾਨ ॥
जलचर प्रिथम बखानि कै चखु पद बहुरि बखान ॥

'जलचर' इति प्रथमं वदन्तु, ततः 'चखु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਅਰਿ ਕਹਿ ਸਭ ਹੀ ਬਾਨ ਕੇ ਲੀਜੋ ਨਾਮ ਪਛਾਨ ॥੨੧੨॥
अरि कहि सभ ही बान के लीजो नाम पछान ॥२१२॥

आदौ “जलचर” इति उक्त्वा, ततः “चक्षुः अरिश्च” इति शब्दान् योजयित्वा उच्चारयित्वा बाणस्य सर्वाणि नामानि परिचिनुत।२१२।

ਬਕਤ੍ਰਾਗਜ ਪਦ ਉਚਰਿ ਕੈ ਮੀਨ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
बकत्रागज पद उचरि कै मीन सबद अरि देहु ॥

(प्रथमम्) 'बक्त्रग्ज' (वक्त्र-नेत्र-पूर्वं) इति शब्दं वदन् ततः 'मीन्' 'अरि' इति शब्दान् योजयतु।

ਨਾਮ ਸਿਲੀਮੁਖ ਕੇ ਸਭੈ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੧੩॥
नाम सिलीमुख के सभै चीन चतुर चिति लेहु ॥२१३॥

हे ज्ञानीजनाः ! “बक्त्रागज” इति शब्दं उच्चारयित्वा ततः मीनशब्दं योजयित्वा बाणस्य सर्वाणि नामानि परिचिनुत।२१३।

ਪ੍ਰਿਥਮ ਨਾਮ ਲੈ ਮੀਨ ਕੇ ਕੇਤੁ ਸਬਦ ਪੁਨਿ ਦੇਹੁ ॥
प्रिथम नाम लै मीन के केतु सबद पुनि देहु ॥

प्रथमं 'मीन' इति नाम गृहीत्वा ततः 'केतु' इति शब्दं योजयन्तु ।

ਚਖੁ ਕਹਿ ਅਰਿ ਕਹਿ ਬਾਨ ਕੇ ਨਾਮ ਚੀਨ ਚਿਤਿ ਲੇਹੁ ॥੨੧੪॥
चखु कहि अरि कहि बान के नाम चीन चिति लेहु ॥२१४॥

आदौ “मीन्” इति नामानि उच्चारयित्वा ततः केतुः चक्षुः अरि इति शब्दान् योजयित्वा उक्त्वा सर्वाणि बाणनामानि मनसि ज्ञायन्ते।२१४।

ਸੰਬਰਾਰਿ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਚਖੁ ਧੁਜ ਪਦ ਪੁਨਿ ਦੇਹੁ ॥
संबरारि पद प्रिथम कहि चखु धुज पद पुनि देहु ॥

प्रथमं 'साम्बररी' इति शब्दं पठन्तु, ततः 'धूज' 'चखु' इति शब्दस्य उच्चारणं कुर्वन्तु ।

ਅਰਿ ਕਹਿ ਸਭ ਹੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੧੫॥
अरि कहि सभ ही बान के चीन चतुर चिति लेहु ॥२१५॥

हे ज्ञानीजनाः ! आदौ “संब्ररी” इति शब्दान् उच्चारयित्वा ततः “चक्षुध्वजः अरिश्च” इति वचनं योजयित्वा बाणनामानि परिचिनुत।२१५।

ਪ੍ਰਿਥਮ ਪਿਨਾਕੀ ਪਦ ਉਚਰਿ ਅਰਿ ਧੁਜ ਨੇਤ੍ਰ ਉਚਾਰਿ ॥
प्रिथम पिनाकी पद उचरि अरि धुज नेत्र उचारि ॥

प्रथमं 'पिनाकी' शब्दस्य उच्चारणं कुर्वन्तु, (ततः) 'अरि' 'धूज' 'नेत्र' इति शब्दान् योजयन्तु।

ਅਰਿ ਕਹਿ ਸਭ ਹੀ ਬਾਨ ਕੇ ਲੀਜਹੁ ਨਾਮ ਸੁ ਧਾਰ ॥੨੧੬॥
अरि कहि सभ ही बान के लीजहु नाम सु धार ॥२१६॥

मुख्यतया “पिनाकी” इति शब्दस्य उच्चारणं कृत्वा ततः “अरि”, ध्वज, नेतर, अरि” इति शब्दान् योजयित्वा वदन् बाणस्य सर्वाणि नामानि सम्यक् उक्ताः सन्ति।२१६.

ਮਹਾਰੁਦ੍ਰ ਅਰਿਧੁਜ ਉਚਰਿ ਪੁਨਿ ਪਦ ਨੇਤ੍ਰ ਬਖਾਨ ॥
महारुद्र अरिधुज उचरि पुनि पद नेत्र बखान ॥

प्रथमं 'महारुद्रारिधुज' इति पदं पठन्तु, ततः 'नेत्र' इति पदं पठन्तु।

ਅਰਿ ਕਹਿ ਸਭ ਸ੍ਰੀ ਬਾਨ ਕੇ ਨਾਮ ਹ੍ਰਿਦੈ ਪਹਿਚਾਨ ॥੨੧੭॥
अरि कहि सभ स्री बान के नाम ह्रिदै पहिचान ॥२१७॥

महा-रुद्र-अरिध्वज” इति वचनं कृत्वा ततः “नेतर” इति शब्दं उच्चारयित्वा मनसि बाणनामानि सर्वाणि परिचिनुवन्तु ।२१७।

ਤ੍ਰਿਪੁਰਾਤਕ ਅਰਿ ਕੇਤੁ ਕਹਿ ਚਖੁ ਅਰਿ ਬਹੁਰਿ ਉਚਾਰ ॥
त्रिपुरातक अरि केतु कहि चखु अरि बहुरि उचार ॥

प्रथमं 'त्रिपुरान्तक अरि केतु' इति वदन्तु ततः 'चखु अरि' इति शब्दं योजयन्तु।

ਨਾਮ ਸਕਲ ਏ ਬਾਨ ਕੇ ਲੀਜਹੁ ਸੁਕਬਿ ਸੁ ਧਾਰ ॥੨੧੮॥
नाम सकल ए बान के लीजहु सुकबि सु धार ॥२१८॥

यदि “त्रिपुरान्तक अरिकेतुः” इति वचनं उक्त्वा ततः “चक्षु-अरी” इति उच्चारयित्वा तर्हि कवयः बाणस्य सर्वाणि नामानि सम्यक् जानन्ति।२१८।

ਕਾਰਤਕੇਅ ਪਿਤੁ ਪ੍ਰਿਥਮ ਕਹਿ ਅਰਿ ਧੁਜ ਨੇਤ੍ਰ ਬਖਾਨਿ ॥
कारतकेअ पितु प्रिथम कहि अरि धुज नेत्र बखानि ॥

प्रथमं 'कर्तकेय पितु' इति वदन्तु ततः 'अरि धुज नेत्र' इति वदन्तु।

ਅਰਿ ਪਦ ਬਹੁਰਿ ਬਖਾਨੀਐ ਨਾਮ ਬਾਨ ਪਹਿਚਾਨ ॥੨੧੯॥
अरि पद बहुरि बखानीऐ नाम बान पहिचान ॥२१९॥

आदौ “कारतिक्य न्द पितृ” इति शब्दान् उच्चारयित्वा ततः “अरि-ध्वज, नेतर, अरि” इति शब्दान् उक्त्वा योजयित्वा च बाणस्य सर्वाणि नामानि ज्ञायन्ते ।२१९।

ਬਿਰਲ ਬੈਰਿ ਕਰਿ ਬਾਰਹਾ ਬਹੁਲਾਤਕ ਬਲਵਾਨ ॥
बिरल बैरि करि बारहा बहुलातक बलवान ॥

बिरल बारी कारी (शत्रुविच्छेदक) बारहमासी, बहुमुखी, बलवान,

ਬਰਣਾਤਕ ਬਲਹਾ ਬਿਸਿਖ ਬੀਰ ਪਤਨ ਬਰ ਬਾਨ ॥੨੨੦॥
बरणातक बलहा बिसिख बीर पतन बर बान ॥२२०॥

“वैरी, विलारकर, बार-हा, बोहलन्तक, वर्णानान्तक, बल्हा, विशिख, वीरपातन आदि।” सर्वे बाणनाम इति उच्यन्ते।२२०।

ਪ੍ਰਿਥਮ ਸਲਲਿ ਕੌ ਨਾਮ ਲੈ ਧਰ ਅਰਿ ਬਹੁਰਿ ਬਖਾਨਿ ॥
प्रिथम सललि कौ नाम लै धर अरि बहुरि बखानि ॥

प्रथमं 'सल्ली' इति नाम पठन्तु, ततः 'धार' 'अरि' इति च ।

ਕੇਤੁ ਚਛੁ ਅਰਿ ਉਚਰੀਯੈ ਨਾਮ ਬਾਨ ਕੇ ਜਾਨ ॥੨੨੧॥
केतु चछु अरि उचरीयै नाम बान के जान ॥२२१॥

आदौ “सलिल” (जलम्) इति शब्दमुच्चारणं कृत्वा “धार, अरि केतु, चक्षुः, अरि च” इति एह् शब्दान् उक्त्वा योजयित्वा बाणनामानि ज्ञायन्ते।221।

ਕਾਰਤਕੇਅ ਪਦ ਪ੍ਰਿਥਮ ਕਹਿ ਪਿਤੁ ਅਰਿ ਕੇਤੁ ਉਚਾਰਿ ॥
कारतकेअ पद प्रिथम कहि पितु अरि केतु उचारि ॥

प्रथमं 'कार्टकेय' इति शब्दं वदन्तु, ततः 'पितु', 'अरि', 'केतु' च उच्चारयन्तु।

ਚਖੁ ਅਰਿ ਕਹਿ ਸਭ ਬਾਨ ਕੇ ਲੀਜਹੁ ਨਾਮ ਸੁ ਧਾਰ ॥੨੨੨॥
चखु अरि कहि सभ बान के लीजहु नाम सु धार ॥२२२॥

बाणनामानि सर्वाणि “आदौ कार्तिक्यशब्दं वदन् ततः “पितृ, अरि, केतु, चाक्षु, अरि” इति शब्दान् क्रमेण उक्त्वा योजयित्वा सम्यक् उक्ताः।२२२।

ਪ੍ਰਿਥਮ ਪਿਨਾਕੀ ਪਾਨਿ ਕਹਿ ਰਿਪੁ ਧੁਜ ਚਖੁ ਅਰਿ ਦੇਹੁ ॥
प्रिथम पिनाकी पानि कहि रिपु धुज चखु अरि देहु ॥

प्रथमं 'पिनाकी' 'पानि' इति वदन् 'रिपु धुज चाखु अरि' इति शब्दं योजयतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੨੩॥
सकल नाम स्री बान के चीन चतुर चिति लेहु ॥२२३॥

“आदौ पिनाकी-पानी ततः ऋप्ध्वजं चक्षुं च योजयित्वा” इति सर्वनामानि मनसि बुधः अवगन्तुं शक्नुवन्ति ।२२३ ।

ਪਸੁ ਪਤਿ ਸੁਰਿਧਰ ਅਰਿ ਉਚਰਿ ਧੁਜ ਚਖੁ ਸਤ੍ਰੁ ਬਖਾਨ ॥
पसु पति सुरिधर अरि उचरि धुज चखु सत्रु बखान ॥

(प्रथम) 'पसु पति' तथा 'सुरीधर' कहते हुए, फिर 'अरी' तथा 'धूज चखु सत्रु' कहते हुए।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚਤੁਰ ਚਿਤ ਮੈ ਜਾਨ ॥੨੨੪॥
सकल नाम स्री बान के चतुर चित मै जान ॥२२४॥

पशुपतिः सुरधरः अरिः इति उक्त्वा ततः ध्वज-चक्षुः शत्रुः इति वचनं वदन् बाणनामानि सर्वाणि ज्ञानीभिः ज्ञायन्ते।२२४।

ਪਾਰਬਤੀਸ ਅਰਿ ਕੇਤੁ ਚਖੁ ਕਹਿ ਰਿਪੁ ਪੁਨਿ ਪਦ ਦੇਹੁ ॥
पारबतीस अरि केतु चखु कहि रिपु पुनि पद देहु ॥

'पर्बतिः अरि केतु चाखु' इति वदन्तु ततः 'रिपु' इति शब्दं योजयन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੨੫॥
सकल नाम स्री बान के चीन चतुर चिति लेहु ॥२२५॥

“पार्वतीशः, अरिकेतुः, चक्षुः च इति वचनं उच्चारयित्वा ततः “रिपु” इति शब्दं योजयित्वा ज्ञानिनः बाणस्य सर्वाणि नामानि जानन्ति।२२५।

ਸਸਤ੍ਰ ਸਾਗ ਸਾਮੁਹਿ ਚਲਤ ਸਤ੍ਰੁ ਮਾਨ ਕੋ ਖਾਪ ॥
ससत्र साग सामुहि चलत सत्रु मान को खाप ॥

(यः) शास्त्रसङ्गस्य पुरतः चरति, शत्रुदर्पं च नाशयति,

ਸਕਲ ਸ੍ਰਿਸਟ ਜੀਤੀ ਤਿਸੈ ਜਪੀਅਤੁ ਤਾ ਕੋ ਜਾਪੁ ॥੨੨੬॥
सकल स्रिसट जीती तिसै जपीअतु ता को जापु ॥२२६॥

अग्रभागे अस्त्रशूलादिप्रहारैः निरन्तरप्रहारैः अपि, यत् सर्वं जगत् जिते शत्रुहंकारनाशकानि शस्त्राणि भक्त्या एव तस्य नाम उदृशामि।।226।।

ਸਕਲ ਸੰਭੁ ਕੇ ਨਾਮ ਲੈ ਅਰਿ ਧੁਜ ਨੇਤ੍ਰ ਬਖਾਨਿ ॥
सकल संभु के नाम लै अरि धुज नेत्र बखानि ॥

सम्भू (शिव) के सभी नाम गृहीत्वा, ततः 'अरी धुज नेत्र' इति पठन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਨਿਕਸਤ ਚਲਤ ਅਪ੍ਰਮਾਨ ॥੨੨੭॥
सकल नाम स्री बान के निकसत चलत अप्रमान ॥२२७॥

शम्भू (शिव) इत्यस्य सर्वाणि नामानि उक्त्वा ततः “अरी, ध्वजः, नेतरः च” इति वचनं उच्चारयन् बाणस्य सर्वाणि नामानि निरन्तरं संवृतानि सन्ति।227।

ਪ੍ਰਿਥਮ ਨਾਮ ਲੈ ਸਤ੍ਰੁ ਕੋ ਅਰਦਨ ਬਹੁਰਿ ਉਚਾਰ ॥
प्रिथम नाम लै सत्रु को अरदन बहुरि उचार ॥

प्रथमं 'सत्रु' इति नाम गृहीत्वा ततः 'अर्दन्' इति पदं योजयन्तु ।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਨਿਕਸਤ ਚਲੈ ਅਪਾਰ ॥੨੨੮॥
सकल नाम स्री बान के निकसत चलै अपार ॥२२८॥

आदौ “शत्रु” इति जगत् उच्चारयित्वा ततः “अर्दन्” इति शब्दं वदन् बाणस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।२२८।