'घनज' (प्रथम) शब्द कहकर, तत: 'धुनि' शब्द योजित करें। (एते) सर्वे बाणानां नाम।
“धनज” इति शब्दं वदन् ततः “धन” इति जगत् योजयित्वा बाणस्य सर्वाणि नामानि चतुरैः ज्ञायन्ते।२०५।
प्रथमं 'मत्स्' (मत्स्य) इति शब्दस्य उच्चारणं कृत्वा ततः 'अच्छ्' (नेत्रम्) इति शब्दं योजयन्तु ।
आदौ “निर्माता” इति शब्दमुच्चारयित्वा ततः “अक्ष-अरि” इति शब्दान् उक्त्वा योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।२०६।
प्रथमं 'मीन' इति नाम गृह्य, ततः 'चखु रिपु' इति शब्दं वदतु।
आदौ “मीन” (मत्स्य) इति नामानि उच्चारयित्वा ततः चक्षुशब्दं वदन् बाणनामानि सर्वाणि ज्ञायन्ते२०७ ।
प्रथमं मकरशब्दं वदन्तु, ततः 'चखू रिपु पदं' सर्वदा पठन्तु।
“मकर” शब्दं मुख्यतया वदन्, ततः “चक्षुः” इति शब्दं योजयित्वा, हे ज्ञानिनः! बाणस्य सर्वाणि नामानि परिचिनोतु।208.
प्रथमं झाकशब्दं वदन्तु ततः 'चखु रिपु' (शब्दम्) इति वदन्तु।
बाणस्य सर्वाणि नामानि परिचिनुत, आदौ “झाख” इति शब्दस्य उच्चारणं कृत्वा ततः “चक्षुः” इति शब्दं योजयित्वा।२०९।
(प्रथमम्) 'सफारी नेत्र' इति वदन्तु ततः 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।
“सफ्री (मत्स्य) नेतर च” इति वचनं वदन् ततः “अरि” इति शब्दमुच्चारयन् हे कविः ! बानस्य सर्वाणि नामानि सम्यक् अवगच्छन्तु।210.
(प्रथमम्) 'मछरी चाचु' इति वदन् ततः 'अरि' इति शब्दं योजयतु।
“मत्सुअचक्षु” इति उक्त्वा “अरि” इति उक्त्वा बाणस्य सर्वाणि नामानि सम्यक् अवगन्तुं।२११।
'जलचर' इति प्रथमं वदन्तु, ततः 'चखु' इति शब्दस्य उच्चारणं कुर्वन्तु।
आदौ “जलचर” इति उक्त्वा, ततः “चक्षुः अरिश्च” इति शब्दान् योजयित्वा उच्चारयित्वा बाणस्य सर्वाणि नामानि परिचिनुत।२१२।
(प्रथमम्) 'बक्त्रग्ज' (वक्त्र-नेत्र-पूर्वं) इति शब्दं वदन् ततः 'मीन्' 'अरि' इति शब्दान् योजयतु।
हे ज्ञानीजनाः ! “बक्त्रागज” इति शब्दं उच्चारयित्वा ततः मीनशब्दं योजयित्वा बाणस्य सर्वाणि नामानि परिचिनुत।२१३।
प्रथमं 'मीन' इति नाम गृहीत्वा ततः 'केतु' इति शब्दं योजयन्तु ।
आदौ “मीन्” इति नामानि उच्चारयित्वा ततः केतुः चक्षुः अरि इति शब्दान् योजयित्वा उक्त्वा सर्वाणि बाणनामानि मनसि ज्ञायन्ते।२१४।
प्रथमं 'साम्बररी' इति शब्दं पठन्तु, ततः 'धूज' 'चखु' इति शब्दस्य उच्चारणं कुर्वन्तु ।
हे ज्ञानीजनाः ! आदौ “संब्ररी” इति शब्दान् उच्चारयित्वा ततः “चक्षुध्वजः अरिश्च” इति वचनं योजयित्वा बाणनामानि परिचिनुत।२१५।
प्रथमं 'पिनाकी' शब्दस्य उच्चारणं कुर्वन्तु, (ततः) 'अरि' 'धूज' 'नेत्र' इति शब्दान् योजयन्तु।
मुख्यतया “पिनाकी” इति शब्दस्य उच्चारणं कृत्वा ततः “अरि”, ध्वज, नेतर, अरि” इति शब्दान् योजयित्वा वदन् बाणस्य सर्वाणि नामानि सम्यक् उक्ताः सन्ति।२१६.
प्रथमं 'महारुद्रारिधुज' इति पदं पठन्तु, ततः 'नेत्र' इति पदं पठन्तु।
महा-रुद्र-अरिध्वज” इति वचनं कृत्वा ततः “नेतर” इति शब्दं उच्चारयित्वा मनसि बाणनामानि सर्वाणि परिचिनुवन्तु ।२१७।
प्रथमं 'त्रिपुरान्तक अरि केतु' इति वदन्तु ततः 'चखु अरि' इति शब्दं योजयन्तु।
यदि “त्रिपुरान्तक अरिकेतुः” इति वचनं उक्त्वा ततः “चक्षु-अरी” इति उच्चारयित्वा तर्हि कवयः बाणस्य सर्वाणि नामानि सम्यक् जानन्ति।२१८।
प्रथमं 'कर्तकेय पितु' इति वदन्तु ततः 'अरि धुज नेत्र' इति वदन्तु।
आदौ “कारतिक्य न्द पितृ” इति शब्दान् उच्चारयित्वा ततः “अरि-ध्वज, नेतर, अरि” इति शब्दान् उक्त्वा योजयित्वा च बाणस्य सर्वाणि नामानि ज्ञायन्ते ।२१९।
बिरल बारी कारी (शत्रुविच्छेदक) बारहमासी, बहुमुखी, बलवान,
“वैरी, विलारकर, बार-हा, बोहलन्तक, वर्णानान्तक, बल्हा, विशिख, वीरपातन आदि।” सर्वे बाणनाम इति उच्यन्ते।२२०।
प्रथमं 'सल्ली' इति नाम पठन्तु, ततः 'धार' 'अरि' इति च ।
आदौ “सलिल” (जलम्) इति शब्दमुच्चारणं कृत्वा “धार, अरि केतु, चक्षुः, अरि च” इति एह् शब्दान् उक्त्वा योजयित्वा बाणनामानि ज्ञायन्ते।221।
प्रथमं 'कार्टकेय' इति शब्दं वदन्तु, ततः 'पितु', 'अरि', 'केतु' च उच्चारयन्तु।
बाणनामानि सर्वाणि “आदौ कार्तिक्यशब्दं वदन् ततः “पितृ, अरि, केतु, चाक्षु, अरि” इति शब्दान् क्रमेण उक्त्वा योजयित्वा सम्यक् उक्ताः।२२२।
प्रथमं 'पिनाकी' 'पानि' इति वदन् 'रिपु धुज चाखु अरि' इति शब्दं योजयतु।
“आदौ पिनाकी-पानी ततः ऋप्ध्वजं चक्षुं च योजयित्वा” इति सर्वनामानि मनसि बुधः अवगन्तुं शक्नुवन्ति ।२२३ ।
(प्रथम) 'पसु पति' तथा 'सुरीधर' कहते हुए, फिर 'अरी' तथा 'धूज चखु सत्रु' कहते हुए।
पशुपतिः सुरधरः अरिः इति उक्त्वा ततः ध्वज-चक्षुः शत्रुः इति वचनं वदन् बाणनामानि सर्वाणि ज्ञानीभिः ज्ञायन्ते।२२४।
'पर्बतिः अरि केतु चाखु' इति वदन्तु ततः 'रिपु' इति शब्दं योजयन्तु।
“पार्वतीशः, अरिकेतुः, चक्षुः च इति वचनं उच्चारयित्वा ततः “रिपु” इति शब्दं योजयित्वा ज्ञानिनः बाणस्य सर्वाणि नामानि जानन्ति।२२५।
(यः) शास्त्रसङ्गस्य पुरतः चरति, शत्रुदर्पं च नाशयति,
अग्रभागे अस्त्रशूलादिप्रहारैः निरन्तरप्रहारैः अपि, यत् सर्वं जगत् जिते शत्रुहंकारनाशकानि शस्त्राणि भक्त्या एव तस्य नाम उदृशामि।।226।।
सम्भू (शिव) के सभी नाम गृहीत्वा, ततः 'अरी धुज नेत्र' इति पठन्तु।
शम्भू (शिव) इत्यस्य सर्वाणि नामानि उक्त्वा ततः “अरी, ध्वजः, नेतरः च” इति वचनं उच्चारयन् बाणस्य सर्वाणि नामानि निरन्तरं संवृतानि सन्ति।227।
प्रथमं 'सत्रु' इति नाम गृहीत्वा ततः 'अर्दन्' इति पदं योजयन्तु ।
आदौ “शत्रु” इति जगत् उच्चारयित्वा ततः “अर्दन्” इति शब्दं वदन् बाणस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।२२८।