श्री दसम् ग्रन्थः

पुटः - 86


ਸਕਲ ਕਟੇ ਭਟ ਕਟਕ ਕੇ ਪਾਇਕ ਰਥ ਹੈ ਕੁੰਭ ॥
सकल कटे भट कटक के पाइक रथ है कुंभ ॥

सेनायाः सर्वे योद्धा पादचारिणः रथवाहनगजाः सर्वे हताः । ,

ਯੌ ਸੁਨਿ ਬਚਨ ਅਚਰਜ ਹ੍ਵੈ ਕੋਪ ਕੀਓ ਨ੍ਰਿਪ ਸੁੰਭ ॥੧੦੪॥
यौ सुनि बचन अचरज ह्वै कोप कीओ न्रिप सुंभ ॥१०४॥

इति वचनं श्रुत्वा विस्मयेन च राजा सुम्भः क्रुद्धः अभवत्।।104.,

ਚੰਡ ਮੁੰਡ ਦ੍ਵੈ ਦੈਤ ਤਬ ਲੀਨੇ ਸੁੰਭਿ ਹਕਾਰਿ ॥
चंड मुंड द्वै दैत तब लीने सुंभि हकारि ॥

अथ राजा चांदमुण्डौ राक्षसौ ।

ਚਲਿ ਆਏ ਨ੍ਰਿਪ ਸਭਾ ਮਹਿ ਕਰਿ ਲੀਨੇ ਅਸਿ ਢਾਰ ॥੧੦੫॥
चलि आए न्रिप सभा महि करि लीने असि ढार ॥१०५॥

ये राज्ञः प्राङ्गणे आगताः खड्गकवचहस्तेषु धारयन्। १०५., ९.

ਅਭਬੰਦਨ ਦੋਨੋ ਕੀਓ ਬੈਠਾਏ ਨ੍ਰਿਪ ਤੀਰਿ ॥
अभबंदन दोनो कीओ बैठाए न्रिप तीरि ॥

उभौ नमस्कृतौ राजानं समीपं उपविष्टुं प्रार्थितौ ।,

ਪਾਨ ਦਏ ਮੁਖ ਤੇ ਕਹਿਓ ਤੁਮ ਦੋਨੋ ਮਮ ਬੀਰ ॥੧੦੬॥
पान दए मुख ते कहिओ तुम दोनो मम बीर ॥१०६॥

तेभ्यः च मसालेन कृतं च ताम्बूलपत्रं उपस्थाप्य मुखात् एवम् उक्तवान् भवन्तौ महावीरौ।१०६।

ਨਿਜ ਕਟ ਕੋ ਫੈਂਟਾ ਦਇਓ ਅਰੁ ਜਮਧਰ ਕਰਵਾਰ ॥
निज कट को फैंटा दइओ अरु जमधर करवार ॥

कटिबन्धं खड्गं खड्गं च दत्त्वा राजा (उवाच) ।

ਲਿਆਵਹੁ ਚੰਡੀ ਬਾਧ ਕੈ ਨਾਤਰ ਡਾਰੋ ਮਾਰ ॥੧੦੭॥
लिआवहु चंडी बाध कै नातर डारो मार ॥१०७॥

गृहीत्वा चण्डीम् आनय अन्यथा तां मारयतु।107.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਕੋਪ ਚੜੇ ਰਨਿ ਚੰਡ ਅਉ ਮੁੰਡ ਸੁ ਲੈ ਚਤੁਰੰਗਨ ਸੈਨ ਭਲੀ ॥
कोप चड़े रनि चंड अउ मुंड सु लै चतुरंगन सैन भली ॥

चन्दः मुण्डः च महाक्रोधः चतुर्विधं सुसेनाभिः सह युद्धक्षेत्रं प्रति गतवन्तौ ।,

ਤਬ ਸੇਸ ਕੇ ਸੀਸ ਧਰਾ ਲਰਜੀ ਜਨੁ ਮਧਿ ਤਰੰਗਨਿ ਨਾਵ ਹਲੀ ॥
तब सेस के सीस धरा लरजी जनु मधि तरंगनि नाव हली ॥

तस्मिन् समये धारायां नौका इव शेषनागस्य शिरसि पृथिवी कम्पिता ।,

ਖੁਰ ਬਾਜਨ ਧੂਰ ਉਡੀ ਨਭਿ ਕੋ ਕਵਿ ਕੇ ਮਨ ਤੇ ਉਪਮਾ ਨ ਟਲੀ ॥
खुर बाजन धूर उडी नभि को कवि के मन ते उपमा न टली ॥

अश्वानां खुरैः या रजः प्रति उत्तिष्ठति स्म, कविः मनसि दृढतया कल्पितवान्।

ਭਵ ਭਾਰ ਅਪਾਰ ਨਿਵਾਰਨ ਕੋ ਧਰਨੀ ਮਨੋ ਬ੍ਰਹਮ ਕੇ ਲੋਕ ਚਲੀ ॥੧੦੮॥
भव भार अपार निवारन को धरनी मनो ब्रहम के लोक चली ॥१०८॥

यत् पृथिवी स्वस्य महतीं भारस्य निष्कासनार्थं याचयितुम् ईश्वरपुरं प्रति गच्छति।108.,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਚੰਡ ਮੁੰਡ ਦੈਤਨ ਦੁਹੂੰ ਸਬਨ ਪ੍ਰਬਲ ਦਲੁ ਲੀਨ ॥
चंड मुंड दैतन दुहूं सबन प्रबल दलु लीन ॥

चन्द् मुण्डौ राक्षसौ च महासैन्यं स्वैः सह नीतवन्तौ ।,

ਨਿਕਟਿ ਜਾਇ ਗਿਰ ਘੇਰਿ ਕੈ ਮਹਾ ਕੁਲਾਹਲ ਕੀਨ ॥੧੦੯॥
निकटि जाइ गिर घेरि कै महा कुलाहल कीन ॥१०९॥

समीपं प्राप्य पर्वतस्य समीपं व्याप्य महतीं प्रकोपम् उत्थापितवन्तः ।१०९.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਜਬ ਕਾਨ ਸੁਨੀ ਧੁਨਿ ਦੈਤਨ ਕੀ ਤਬ ਕੋਪੁ ਕੀਓ ਗਿਰਜਾ ਮਨ ਮੈ ॥
जब कान सुनी धुनि दैतन की तब कोपु कीओ गिरजा मन मै ॥

राक्षसानां कोलाहलं श्रुत्वा सा देवी मनसि महता क्रोधः।।,

ਚੜਿ ਸਿੰਘ ਸੁ ਸੰਖ ਬਜਾਇ ਚਲੀ ਸਭਿ ਆਯੁਧ ਧਾਰ ਤਬੈ ਤਨ ਮੈ ॥
चड़ि सिंघ सु संख बजाइ चली सभि आयुध धार तबै तन मै ॥

सिंहमारुह्य शङ्खं फूत्त्वा सर्वास्त्राणि शरीरे वहन् सद्यः ।,

ਗਿਰ ਤੇ ਉਤਰੀ ਦਲ ਬੈਰਨ ਕੈ ਪਰ ਯੌ ਉਪਮਾ ਉਪਜੀ ਮਨ ਮੈ ॥
गिर ते उतरी दल बैरन कै पर यौ उपमा उपजी मन मै ॥

सा शत्रुबलैः पर्वतात् अवतरत्, कविः च अनुभूतवान् ।

ਨਭ ਤੇ ਬਹਰੀ ਲਖਿ ਛੂਟ ਪਰੀ ਜਨੁ ਕੂਕ ਕੁਲੰਗਨ ਕੇ ਗਨ ਮੈ ॥੧੧੦॥
नभ ते बहरी लखि छूट परी जनु कूक कुलंगन के गन मै ॥११०॥

यत् बाजः क्रेन-शृगाल-समूहे आकाशात् अवतरितवान्।110.,

ਚੰਡ ਕੁਵੰਡ ਤੇ ਬਾਨ ਛੁਟੇ ਇਕ ਤੇ ਦਸ ਸਉ ਤੇ ਸਹੰਸ ਤਹ ਬਾਢੇ ॥
चंड कुवंड ते बान छुटे इक ते दस सउ ते सहंस तह बाढे ॥

चण्डीधनुषः एकः बाणः दशशतसहस्रं वर्धते ।,

ਲਛਕੁ ਹੁਇ ਕਰਿ ਜਾਇ ਲਗੇ ਤਨ ਦੈਤਨ ਮਾਝ ਰਹੇ ਗਡਿ ਗਾਢੇ ॥
लछकु हुइ करि जाइ लगे तन दैतन माझ रहे गडि गाढे ॥

ततः एकलक्षं भूत्वा स्वलक्ष्यं दैत्यशरीराणि भेद्य तत्र नियतं तिष्ठति।,

ਕੋ ਕਵਿ ਤਾਹਿ ਸਰਾਹ ਕਰੈ ਅਤਿਸੈ ਉਪਮਾ ਜੁ ਭਈ ਬਿਨੁ ਕਾਢੇ ॥
को कवि ताहि सराह करै अतिसै उपमा जु भई बिनु काढे ॥

तान् बाणान् न निष्कास्य, कः कविः तान् प्रशंसति, समुचितं च तुलनां कर्तुं शक्नोति।,

ਫਾਗੁਨਿ ਪਉਨ ਕੇ ਗਉਨ ਭਏ ਜਨੁ ਪਾਤੁ ਬਿਹੀਨ ਰਹੇ ਤਰੁ ਠਾਢੇ ॥੧੧੧॥
फागुनि पउन के गउन भए जनु पातु बिहीन रहे तरु ठाढे ॥१११॥

फाल्गुनवायुप्रवाहेन वृक्षाः पत्ररहिताः स्थिताः इति भासते।१११।,

ਮੁੰਡ ਲਈ ਕਰਵਾਰ ਹਕਾਰ ਕੈ ਕੇਹਰਿ ਕੇ ਅੰਗ ਅੰਗ ਪ੍ਰਹਾਰੇ ॥
मुंड लई करवार हकार कै केहरि के अंग अंग प्रहारे ॥

मुण्डः राक्षसः खड्गं धारयन् उच्चैः उद्घोषयन् सिंहस्य अङ्गेषु बहु प्रहारं कृतवान्।,

ਫਿਰ ਦਈ ਤਨ ਦਉਰ ਕੇ ਗਉਰਿ ਕੋ ਘਾਇਲ ਕੈ ਨਿਕਸੀ ਅੰਗ ਧਾਰੇ ॥
फिर दई तन दउर के गउरि को घाइल कै निकसी अंग धारे ॥

अथ अतिवेगेन देवीशरीरे प्रहारं कृत्वा तं क्षतं कृत्वा ततः खड्गं बहिः आकृष्य।,

ਸ੍ਰਉਨ ਭਰੀ ਥਹਰੈ ਕਰਿ ਦੈਤ ਕੇ ਕੋ ਉਪਮਾ ਕਵਿ ਅਉਰ ਬਿਚਾਰੇ ॥
स्रउन भरी थहरै करि दैत के को उपमा कवि अउर बिचारे ॥

रुधिरावृतः खड्गः राक्षसस्य हस्ते स्पन्दते, का उपमा कविः दातुं शक्नोति व्यतिरिक्तः,

ਪਾਨ ਗੁਮਾਨ ਸੋ ਖਾਇ ਅਘਾਇ ਮਨੋ ਜਮੁ ਆਪੁਨੀ ਜੀਭ ਨਿਹਾਰੇ ॥੧੧੨॥
पान गुमान सो खाइ अघाइ मनो जमु आपुनी जीभ निहारे ॥११२॥

यमो मृत्युदेवः ताम्बूलपत्रं तृप्त्यर्थं खादित्वा गर्वेण तस्य विसर्जितजिह्वाम्।।112.,

ਘਾਉ ਕੈ ਦੈਤ ਚਲਿਓ ਜਬ ਹੀ ਤਬ ਦੇਵੀ ਨਿਖੰਗ ਤੇ ਬਾਨ ਸੁ ਕਾਢੇ ॥
घाउ कै दैत चलिओ जब ही तब देवी निखंग ते बान सु काढे ॥

यदा देवीं व्रणं कृत्वा पुनः आगतः तदा सा स्वकुम्भात् एकं दण्डं निष्कास्य ।,

ਕਾਨ ਪ੍ਰਮਾਨ ਲਉ ਖੈਚ ਕਮਾਨ ਚਲਾਵਤ ਏਕ ਅਨੇਕ ਹੁਇ ਬਾਢੇ ॥
कान प्रमान लउ खैच कमान चलावत एक अनेक हुइ बाढे ॥

सा धनुषं कर्णं यावत् आकृष्य बाणं विसृजति स्म, यस्य संख्यायां महती वर्धिता आसीत्।,

ਮੁੰਡ ਲੈ ਢਾਲ ਦਈ ਮੁਖ ਓਟਿ ਧਸੇ ਤਿਹ ਮਧਿ ਰਹੇ ਗਡਿ ਗਾਢੇ ॥
मुंड लै ढाल दई मुख ओटि धसे तिह मधि रहे गडि गाढे ॥

मुण्डः राक्षसः मुखस्य पुरतः कवचं स्थापयति बाणाः च कवचे निहिताः भवन्ति।,

ਮਾਨਹੁ ਕੂਰਮ ਪੀਠ ਪੈ ਨੀਠ ਭਏ ਸਹਸ ਫਨਿ ਕੇ ਫਨ ਠਾਢੇ ॥੧੧੩॥
मानहु कूरम पीठ पै नीठ भए सहस फनि के फन ठाढे ॥११३॥

कूर्मपृष्ठे उपविष्टाः शेषनागस्य फणाः स्थगिताः इति भासते स्म।११३.,

ਸਿੰਘਹਿ ਪ੍ਰੇਰ ਕੈ ਆਗੈ ਭਈ ਕਰਿ ਮੈ ਅਸਿ ਲੈ ਬਰ ਚੰਡ ਸੰਭਾਰਿਓ ॥
सिंघहि प्रेर कै आगै भई करि मै असि लै बर चंड संभारिओ ॥

सिंहं लाडयन्ती देवी अग्रे गत्वा खड्गं हस्ते धारयन्ती आत्मानं धारयति स्म ।

ਮਾਰਿ ਕੇ ਧੂਰਿ ਕੀਏ ਚਕਚੂਰ ਗਿਰੇ ਅਰਿ ਪੂਰ ਮਹਾ ਰਨ ਪਾਰਿਓ ॥
मारि के धूरि कीए चकचूर गिरे अरि पूर महा रन पारिओ ॥

आरभत च घोरं युद्धं, रजसि लुठन्तं हत्वा शत्रुस्य असंख्ययोद्धान् मर्दयन्।,

ਫੇਰਿ ਕੇ ਘੇਰਿ ਲਇਓ ਰਨ ਮਾਹਿ ਸੁ ਮੁੰਡ ਕੋ ਮੁੰਡ ਜੁਦਾ ਕਰਿ ਮਾਰਿਓ ॥
फेरि के घेरि लइओ रन माहि सु मुंड को मुंड जुदा करि मारिओ ॥

सिंहं प्रतिगृह्य पुरतः शत्रुं परिवृत्य तादृशं प्रहारं दत्तवती यत् मुण्डस्य शिरः तस्य शरीरात् विच्छिन्नः अभवत् ।

ਐਸੇ ਪਰਿਓ ਧਰਿ ਊਪਰ ਜਾਇ ਜਿਉ ਬੇਲਹਿ ਤੇ ਕਦੂਆ ਕਟਿ ਡਾਰਿਓ ॥੧੧੪॥
ऐसे परिओ धरि ऊपर जाइ जिउ बेलहि ते कदूआ कटि डारिओ ॥११४॥

या पतिता भूमौ, लताच्छिन्ना कदली इव।।114।,

ਸਿੰਘ ਚੜੀ ਮੁਖ ਸੰਖ ਬਜਾਵਤ ਜਿਉ ਘਨ ਮੈ ਤੜਤਾ ਦੁਤਿ ਮੰਡੀ ॥
सिंघ चड़ी मुख संख बजावत जिउ घन मै तड़ता दुति मंडी ॥

सिंहमारुह्य मुखेन शङ्खं फूत्त्वा देवी कृष्णमेघानां मध्ये स्फुरति इव भाति।,

ਚਕ੍ਰ ਚਲਾਇ ਗਿਰਾਇ ਦਇਓ ਅਰਿ ਭਾਜਤ ਦੈਤ ਬਡੇ ਬਰਬੰਡੀ ॥
चक्र चलाइ गिराइ दइओ अरि भाजत दैत बडे बरबंडी ॥

सा धावन्तः उत्तमाः महाबलाः योद्धान् स्वचक्रेण हत्वा।,

ਭੂਤ ਪਿਸਾਚਨਿ ਮਾਸ ਅਹਾਰ ਕਰੈ ਕਿਲਕਾਰ ਖਿਲਾਰ ਕੇ ਝੰਡੀ ॥
भूत पिसाचनि मास अहार करै किलकार खिलार के झंडी ॥

भूताः पिशाचाः मृतानां मांसं खादन्ति, उच्चैः धौट् उत्थापयन्ति।,

ਮੁੰਡ ਕੋ ਮੁੰਡ ਉਤਾਰ ਦਇਓ ਅਬ ਚੰਡ ਕੋ ਹਾਥ ਲਗਾਵਤ ਚੰਡੀ ॥੧੧੫॥
मुंड को मुंड उतार दइओ अब चंड को हाथ लगावत चंडी ॥११५॥

मुण्डस्य शिरः अपसारयन् अधुना चण्डी चन्देन सह व्यवहारं कर्तुं सज्जः अस्ति।115.,

ਮੁੰਡ ਮਹਾ ਰਨ ਮਧਿ ਹਨਿਓ ਫਿਰ ਕੈ ਬਰ ਚੰਡਿ ਤਬੈ ਇਹ ਕੀਨੋ ॥
मुंड महा रन मधि हनिओ फिर कै बर चंडि तबै इह कीनो ॥

मुण्डं हत्वा युद्धक्षेत्रे चण्डी खड्गः तदा एवम् अकरोत् ।

ਮਾਰਿ ਬਿਦਾਰ ਦਈ ਸਭ ਸੈਣ ਸੁ ਚੰਡਿਕਾ ਚੰਡ ਸੋ ਆਹਵ ਕੀਨੋ ॥
मारि बिदार दई सभ सैण सु चंडिका चंड सो आहव कीनो ॥

सा युद्धे चन्दस्य सम्मुखीभूतानां शत्रुबलानाम् सर्वान् हत्वा नाशितवती ।,

ਲੈ ਬਰਛੀ ਕਰ ਮੈ ਅਰਿ ਕੋ ਸਿਰ ਕੈ ਬਰੁ ਮਾਰਿ ਜੁਦਾ ਕਰਿ ਦੀਨੋ ॥
लै बरछी कर मै अरि को सिर कै बरु मारि जुदा करि दीनो ॥

खड्गं हस्ते गृहीत्वा शत्रुशिरसि महता बलेन प्रहृत्य शरीरात् पृथक् कृतवती ।,

ਲੈ ਕੇ ਮਹੇਸ ਤ੍ਰਿਸੂਲ ਗਨੇਸ ਕੋ ਰੁੰਡ ਕੀਓ ਜਨੁ ਮੁੰਡ ਬਿਹੀਨੋ ॥੧੧੬॥
लै के महेस त्रिसूल गनेस को रुंड कीओ जनु मुंड बिहीनो ॥११६॥

इदं प्रतीयते स्म यत् देवः शिवः शूलेन गणेशस्य कूपं शिरसा विच्छिन्नवान्।।116।,

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਸ੍ਰੀ ਚੰਡੀ ਚਰਿਤ੍ਰੇ ਚੰਡ ਮੁੰਡ ਬਧਹਿ ਚਤ੍ਰਥ ਧਯਾਇ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੪॥
इति स्री बचित्र नाटके स्री चंडी चरित्रे चंड मुंड बधहि चत्रथ धयाइ समापतम सतु सुभम सतु ॥४॥

मार्कण्डेयपुराणे श्रीचण्डीचरितस्य चन्दमुण्डस्य वधः शीर्षकचतुर्थोऽध्यायः समाप्तः।४.,

ਸੋਰਠਾ ॥
सोरठा ॥

सोरथ, ९.

ਘਾਇਲ ਘੂਮਤ ਕੋਟਿ ਜਾਇ ਪੁਕਾਰੇ ਸੁੰਭ ਪੈ ॥
घाइल घूमत कोटि जाइ पुकारे सुंभ पै ॥

दानवाः कोटिः क्षतविक्रान्ताः सुम्भस्य राज्ञः पुरतः याचयितुम्।