सेनायाः सर्वे योद्धा पादचारिणः रथवाहनगजाः सर्वे हताः । ,
इति वचनं श्रुत्वा विस्मयेन च राजा सुम्भः क्रुद्धः अभवत्।।104.,
अथ राजा चांदमुण्डौ राक्षसौ ।
ये राज्ञः प्राङ्गणे आगताः खड्गकवचहस्तेषु धारयन्। १०५., ९.
उभौ नमस्कृतौ राजानं समीपं उपविष्टुं प्रार्थितौ ।,
तेभ्यः च मसालेन कृतं च ताम्बूलपत्रं उपस्थाप्य मुखात् एवम् उक्तवान् भवन्तौ महावीरौ।१०६।
कटिबन्धं खड्गं खड्गं च दत्त्वा राजा (उवाच) ।
गृहीत्वा चण्डीम् आनय अन्यथा तां मारयतु।107.,
स्वय्या, ९.
चन्दः मुण्डः च महाक्रोधः चतुर्विधं सुसेनाभिः सह युद्धक्षेत्रं प्रति गतवन्तौ ।,
तस्मिन् समये धारायां नौका इव शेषनागस्य शिरसि पृथिवी कम्पिता ।,
अश्वानां खुरैः या रजः प्रति उत्तिष्ठति स्म, कविः मनसि दृढतया कल्पितवान्।
यत् पृथिवी स्वस्य महतीं भारस्य निष्कासनार्थं याचयितुम् ईश्वरपुरं प्रति गच्छति।108.,
दोहरा, ९.
चन्द् मुण्डौ राक्षसौ च महासैन्यं स्वैः सह नीतवन्तौ ।,
समीपं प्राप्य पर्वतस्य समीपं व्याप्य महतीं प्रकोपम् उत्थापितवन्तः ।१०९.,
स्वय्या, ९.
राक्षसानां कोलाहलं श्रुत्वा सा देवी मनसि महता क्रोधः।।,
सिंहमारुह्य शङ्खं फूत्त्वा सर्वास्त्राणि शरीरे वहन् सद्यः ।,
सा शत्रुबलैः पर्वतात् अवतरत्, कविः च अनुभूतवान् ।
यत् बाजः क्रेन-शृगाल-समूहे आकाशात् अवतरितवान्।110.,
चण्डीधनुषः एकः बाणः दशशतसहस्रं वर्धते ।,
ततः एकलक्षं भूत्वा स्वलक्ष्यं दैत्यशरीराणि भेद्य तत्र नियतं तिष्ठति।,
तान् बाणान् न निष्कास्य, कः कविः तान् प्रशंसति, समुचितं च तुलनां कर्तुं शक्नोति।,
फाल्गुनवायुप्रवाहेन वृक्षाः पत्ररहिताः स्थिताः इति भासते।१११।,
मुण्डः राक्षसः खड्गं धारयन् उच्चैः उद्घोषयन् सिंहस्य अङ्गेषु बहु प्रहारं कृतवान्।,
अथ अतिवेगेन देवीशरीरे प्रहारं कृत्वा तं क्षतं कृत्वा ततः खड्गं बहिः आकृष्य।,
रुधिरावृतः खड्गः राक्षसस्य हस्ते स्पन्दते, का उपमा कविः दातुं शक्नोति व्यतिरिक्तः,
यमो मृत्युदेवः ताम्बूलपत्रं तृप्त्यर्थं खादित्वा गर्वेण तस्य विसर्जितजिह्वाम्।।112.,
यदा देवीं व्रणं कृत्वा पुनः आगतः तदा सा स्वकुम्भात् एकं दण्डं निष्कास्य ।,
सा धनुषं कर्णं यावत् आकृष्य बाणं विसृजति स्म, यस्य संख्यायां महती वर्धिता आसीत्।,
मुण्डः राक्षसः मुखस्य पुरतः कवचं स्थापयति बाणाः च कवचे निहिताः भवन्ति।,
कूर्मपृष्ठे उपविष्टाः शेषनागस्य फणाः स्थगिताः इति भासते स्म।११३.,
सिंहं लाडयन्ती देवी अग्रे गत्वा खड्गं हस्ते धारयन्ती आत्मानं धारयति स्म ।
आरभत च घोरं युद्धं, रजसि लुठन्तं हत्वा शत्रुस्य असंख्ययोद्धान् मर्दयन्।,
सिंहं प्रतिगृह्य पुरतः शत्रुं परिवृत्य तादृशं प्रहारं दत्तवती यत् मुण्डस्य शिरः तस्य शरीरात् विच्छिन्नः अभवत् ।
या पतिता भूमौ, लताच्छिन्ना कदली इव।।114।,
सिंहमारुह्य मुखेन शङ्खं फूत्त्वा देवी कृष्णमेघानां मध्ये स्फुरति इव भाति।,
सा धावन्तः उत्तमाः महाबलाः योद्धान् स्वचक्रेण हत्वा।,
भूताः पिशाचाः मृतानां मांसं खादन्ति, उच्चैः धौट् उत्थापयन्ति।,
मुण्डस्य शिरः अपसारयन् अधुना चण्डी चन्देन सह व्यवहारं कर्तुं सज्जः अस्ति।115.,
मुण्डं हत्वा युद्धक्षेत्रे चण्डी खड्गः तदा एवम् अकरोत् ।
सा युद्धे चन्दस्य सम्मुखीभूतानां शत्रुबलानाम् सर्वान् हत्वा नाशितवती ।,
खड्गं हस्ते गृहीत्वा शत्रुशिरसि महता बलेन प्रहृत्य शरीरात् पृथक् कृतवती ।,
इदं प्रतीयते स्म यत् देवः शिवः शूलेन गणेशस्य कूपं शिरसा विच्छिन्नवान्।।116।,
मार्कण्डेयपुराणे श्रीचण्डीचरितस्य चन्दमुण्डस्य वधः शीर्षकचतुर्थोऽध्यायः समाप्तः।४.,
सोरथ, ९.
दानवाः कोटिः क्षतविक्रान्ताः सुम्भस्य राज्ञः पुरतः याचयितुम्।