श्री दसम् ग्रन्थः

पुटः - 137


ਅਨਾਦਿ ਅਗਾਧਿ ਬਿਆਧਿ ਆਦਿ ਅਨਾਦਿ ਕੋ ਮਨਾਈਐ ॥
अनादि अगाधि बिआधि आदि अनादि को मनाईऐ ॥

अनादिः अगाह्यः सर्वभूतानां प्रभवः स आद्यः प्रभुः पूजितः भवतु।

ਅਗੰਜ ਅਭੰਜ ਅਰੰਜ ਅਗੰਜ ਗੰਜ ਕਉ ਧਿਆਈਐ ॥
अगंज अभंज अरंज अगंज गंज कउ धिआईऐ ॥

अविनाशी अखण्डः शोकोऽव्ययः च टीसः, स ध्यातव्यः।

ਅਲੇਖ ਅਭੇਖ ਅਦ੍ਵੈਖ ਅਰੇਖ ਅਸੇਖ ਕੋ ਪਛਾਨੀਐ ॥
अलेख अभेख अद्वैख अरेख असेख को पछानीऐ ॥

सः लेखाहीनः, वेषहीनः, निर्दोषः, अचिह्नः nd विना remander, सः ज्ञातव्यः।

ਨ ਭੂਲ ਜੰਤ੍ਰ ਤੰਤ੍ਰ ਮੰਤ੍ਰ ਭਰਮ ਭੇਖ ਠਾਨੀਐ ॥੧॥੧੦੪॥
न भूल जंत्र तंत्र मंत्र भरम भेख ठानीऐ ॥१॥१०४॥

भ्रान्त्यापि यन्त्रतन्त्रे मन्त्रे मायावेषे च न विचारणीयः ॥१.१०४॥

ਕ੍ਰਿਪਾਲ ਲਾਲ ਅਕਾਲ ਅਪਾਲ ਦਇਆਲ ਕੋ ਉਚਾਰੀਐ ॥
क्रिपाल लाल अकाल अपाल दइआल को उचारीऐ ॥

दयालुः प्रियः अमृतः संरक्षकः करुणामयः तस्य भगवतः नाम उच्यते।

ਅਧਰਮ ਕਰਮ ਧਰਮ ਭਰਮ ਕਰਮ ਮੈ ਬਿਚਾਰੀਐ ॥
अधरम करम धरम भरम करम मै बिचारीऐ ॥

अधर्मेषु, भ्रान्तेषु वा सर्वेषु कार्येषु तं चिन्तनीयम्।

ਅਨੰਤ ਦਾਨ ਧਿਆਨ ਗਿਆਨ ਧਿਆਨਵਾਨ ਪੇਖੀਐ ॥
अनंत दान धिआन गिआन धिआनवान पेखीऐ ॥

अनन्तदानेषु, चिन्तने, ज्ञाने, चिन्तयिषु च तं कल्पनीयम्।

ਅਧਰਮ ਕਰਮ ਕੇ ਬਿਨਾ ਸੁ ਧਰਮ ਕਰਮ ਲੇਖੀਐ ॥੨॥੧੦੫॥
अधरम करम के बिना सु धरम करम लेखीऐ ॥२॥१०५॥

अधर्मकर्माणि परित्यज्य धर्माध्यात्मानि कर्माणि विज्ञेयाम।।2.105।।

ਬ੍ਰਤਾਦਿ ਦਾਨ ਸੰਜਮਾਦਿ ਤੀਰਥ ਦੇਵ ਕਰਮਣੰ ॥
ब्रतादि दान संजमादि तीरथ देव करमणं ॥

उपवासादि, दान, संयम आदि, तीर्थस्थानेषु स्नान, देवपूजा च वर्गेषु ये कर्म आगच्छन्ति

ਹੈ ਆਦਿ ਕੁੰਜਮੇਦ ਰਾਜਸੂ ਬਿਨਾ ਨ ਭਰਮਣੰ ॥
है आदि कुंजमेद राजसू बिना न भरमणं ॥

ये विश्वराजेन कृतं अश्वयज्ञं गजयज्ञं राजसूयज्ञं च सहितं भ्रमरहितं कर्तव्यम्

ਨਿਵਲ ਆਦਿ ਕਰਮ ਭੇਖ ਅਨੇਕ ਭੇਖ ਮਾਨੀਐ ॥
निवल आदि करम भेख अनेक भेख मानीऐ ॥

तथा च योगिनां नवओली कर्म (आन्तरशुद्धि) इत्यादि, सर्वे विविधसम्प्रदायस्य वेषस्य च कर्म मन्तव्याः।

ਅਦੇਖ ਭੇਖ ਕੇ ਬਿਨਾ ਸੁ ਕਰਮ ਭਰਮ ਜਾਨੀਐ ॥੩॥੧੦੬॥
अदेख भेख के बिना सु करम भरम जानीऐ ॥३॥१०६॥

अदृश्येश्वरसम्बद्धानां शुद्धानां कर्मणाम् अभावे अन्ये सर्वे कर्म माया पाखण्डं च मत्वा ॥३.१०६॥

ਅਜਾਤ ਪਾਤ ਅਮਾਤ ਤਾਤ ਅਜਾਤ ਸਿਧ ਹੈ ਸਦਾ ॥
अजात पात अमात तात अजात सिध है सदा ॥

जातिवंशरहितो मातृपितृरहितोऽजः सदा सिद्धः।

ਅਸਤ੍ਰ ਮਿਤ੍ਰ ਪੁਤ੍ਰ ਪਉਤ੍ਰ ਜਤ੍ਰ ਤਤ੍ਰ ਸਰਬਦਾ ॥
असत्र मित्र पुत्र पउत्र जत्र तत्र सरबदा ॥

अशत्रुमित्ररहितः पुत्रपौत्ररहितः सर्वत्र सदा ।

ਅਖੰਡ ਮੰਡ ਚੰਡ ਉਦੰਡ ਅਖੰਡ ਖੰਡ ਭਾਖੀਐ ॥
अखंड मंड चंड उदंड अखंड खंड भाखीऐ ॥

परमं महिमा अखण्डस्य मर्दकः भङ्गकः इति उच्यते।

ਨ ਰੂਪ ਰੰਗ ਰੇਖ ਅਲੇਖ ਭੇਖ ਮੈ ਨ ਰਾਖੀਐ ॥੪॥੧੦੭॥
न रूप रंग रेख अलेख भेख मै न राखीऐ ॥४॥१०७॥

रूपवर्णचिह्नगणनावेषे न स्थापनीयः ॥४.१०७॥

ਅਨੰਤ ਤੀਰਥ ਆਦਿ ਆਸਨਾਦਿ ਨਾਰਦ ਆਸਨੰ ॥
अनंत तीरथ आदि आसनादि नारद आसनं ॥

असंख्य तीर्थस्थानादिषु स्नानं, नारदपञ्चरात्रानुसारं पूजा-अनुशासनं अनुसृत्य, नाना-मुद्रा-आदि-ग्रहणम्

ਬੈਰਾਗ ਅਉ ਸੰਨਿਆਸ ਅਉ ਅਨਾਦਿ ਜੋਗ ਪ੍ਰਾਸਨੰ ॥
बैराग अउ संनिआस अउ अनादि जोग प्रासनं ॥

वैराग्य (मठ-तपस्वी) तथा संन्यास (त्याग) का अपनाना तथा प्राचीन काल के योग-अनुशासन का पालन : १.

ਅਨਾਦਿ ਤੀਰਥ ਸੰਜਮਾਦਿ ਬਰਤ ਨੇਮ ਪੇਖੀਐ ॥
अनादि तीरथ संजमादि बरत नेम पेखीऐ ॥

प्राचीनतीर्थस्थानानां दर्शनं संयमादि-उपवासादिनियमानां च पालनम्

ਅਨਾਦਿ ਅਗਾਧਿ ਕੇ ਬਿਨਾ ਸਮਸਤ ਭਰਮ ਲੇਖੀਐ ॥੫॥੧੦੮॥
अनादि अगाधि के बिना समसत भरम लेखीऐ ॥५॥१०८॥

अनाद्यमगम्येश्वरं विना उपर्युक्तानि सर्वाणि कर्माणि माया मन्तव्यानि।।5.108।।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਦਇਆਦਿ ਆਦਿ ਧਰਮੰ ॥
दइआदि आदि धरमं ॥

दया इत्यादि धर्मानुशासनं, २.

ਸੰਨਿਆਸ ਆਦਿ ਕਰਮੰ ॥
संनिआस आदि करमं ॥

संन्यास (त्याग) इत्यादीनि कर्माणि, २.

ਗਜਾਦਿ ਆਦਿ ਦਾਨੰ ॥
गजादि आदि दानं ॥

गजादिदानानि, २.

ਹਯਾਦਿ ਆਦਿ ਥਾਨੰ ॥੧॥੧੦੯॥
हयादि आदि थानं ॥१॥१०९॥

अश्वादीनां यज्ञस्थानानि,१।१०९।

ਸੁਵਰਨ ਆਦਿ ਦਾਨੰ ॥
सुवरन आदि दानं ॥

सुवर्णादिकं दानं, २.

ਸਮੁੰਦ੍ਰ ਆਦਿ ਇਸਨਾਨੰ ॥
समुंद्र आदि इसनानं ॥

समुद्रे स्नानम् इत्यादि, २.

ਬਿਸੁਵਾਦਿ ਆਦਿ ਭਰਮੰ ॥
बिसुवादि आदि भरमं ॥

ब्रह्माण्डादिषु भ्रमणम्, २.

ਬਿਰਕਤਾਦਿ ਆਦਿ ਕਰਮੰ ॥੨॥੧੧੦॥
बिरकतादि आदि करमं ॥२॥११०॥

तपः इत्यादि कार्याणि,२।११०।

ਨਿਵਲ ਆਦਿ ਕਰਣੰ ॥
निवल आदि करणं ॥

नियोली (आन्त्रशुद्धि) इत्यादयः कर्म, २.

ਸੁ ਨੀਲ ਆਦਿ ਬਰਣੰ ॥
सु नील आदि बरणं ॥

नीलवस्त्रादिधारणम्, २.

ਅਨੀਲ ਆਦਿ ਧਿਆਨੰ ॥
अनील आदि धिआनं ॥

निर्वर्णादिचिन्तनम्, २.

ਜਪਤ ਤਤ ਪ੍ਰਧਾਨੰ ॥੩॥੧੧੧॥
जपत तत प्रधानं ॥३॥१११॥

परं तत्त्वं नामस्मरणम् ॥३।१११॥

ਅਮਿਤਕਾਦਿ ਭਗਤੰ ॥
अमितकादि भगतं ॥

हे भगवन् ! तव भक्तिप्रकाराः असीमिताः, २.

ਅਵਿਕਤਾਦਿ ਬ੍ਰਕਤੰ ॥
अविकतादि ब्रकतं ॥

तव स्नेहः अव्यक्तः अस्ति।

ਪ੍ਰਛਸਤੁਵਾ ਪ੍ਰਜਾਪੰ ॥
प्रछसतुवा प्रजापं ॥

त्वं साधकस्य कृते स्पष्टः भवसि

ਪ੍ਰਭਗਤਾ ਅਥਾਪੰ ॥੪॥੧੧੨॥
प्रभगता अथापं ॥४॥११२॥

त्वं भक्तिभिः अप्रतिष्ठितः ॥४.११२॥

ਸੁ ਭਗਤਾਦਿ ਕਰਣੰ ॥
सु भगतादि करणं ॥

त्वं भक्तानां सर्वेषां कार्याणां कर्ता

ਅਜਗਤੁਆ ਪ੍ਰਹਰਣੰ ॥
अजगतुआ प्रहरणं ॥

त्वं पापिनां नाशकः असि।

ਬਿਰਕਤੁਆ ਪ੍ਰਕਾਸੰ ॥
बिरकतुआ प्रकासं ॥

त्वं वैराग्यस्य प्रकाशकः असि

ਅਵਿਗਤੁਆ ਪ੍ਰਣਾਸੰ ॥੫॥੧੧੩॥
अविगतुआ प्रणासं ॥५॥११३॥

त्वं अत्याचारस्य नाशकः ॥५.११३॥

ਸਮਸਤੁਆ ਪ੍ਰਧਾਨੰ ॥
समसतुआ प्रधानं ॥

त्वं सर्वेषु परमाधिकारी असि

ਧੁਜਸਤੁਆ ਧਰਾਨੰ ॥
धुजसतुआ धरानं ॥

त्वं ध्वजस्य अक्षः।

ਅਵਿਕਤੁਆ ਅਭੰਗੰ ॥
अविकतुआ अभंगं ॥

त्वं नित्यम् अप्रहार्यः असि

ਇਕਸਤੁਆ ਅਨੰਗੰ ॥੬॥੧੧੪॥
इकसतुआ अनंगं ॥६॥११४॥

त्वमेव निराकारेश्वरः ॥६.११४॥

ਉਅਸਤੁਆ ਅਕਾਰੰ ॥
उअसतुआ अकारं ॥

त्वं स्वरूपेण रूपाणि प्रकटयसि

ਕ੍ਰਿਪਸਤੁਆ ਕ੍ਰਿਪਾਰੰ ॥
क्रिपसतुआ क्रिपारं ॥

त्वं अर्हण्ये दयालुः असि।

ਖਿਤਸਤੁਆ ਅਖੰਡੰ ॥
खितसतुआ अखंडं ॥

त्वं पृथिवीं व्याप्य अविभाज्यम्