अनादिः अगाह्यः सर्वभूतानां प्रभवः स आद्यः प्रभुः पूजितः भवतु।
अविनाशी अखण्डः शोकोऽव्ययः च टीसः, स ध्यातव्यः।
सः लेखाहीनः, वेषहीनः, निर्दोषः, अचिह्नः nd विना remander, सः ज्ञातव्यः।
भ्रान्त्यापि यन्त्रतन्त्रे मन्त्रे मायावेषे च न विचारणीयः ॥१.१०४॥
दयालुः प्रियः अमृतः संरक्षकः करुणामयः तस्य भगवतः नाम उच्यते।
अधर्मेषु, भ्रान्तेषु वा सर्वेषु कार्येषु तं चिन्तनीयम्।
अनन्तदानेषु, चिन्तने, ज्ञाने, चिन्तयिषु च तं कल्पनीयम्।
अधर्मकर्माणि परित्यज्य धर्माध्यात्मानि कर्माणि विज्ञेयाम।।2.105।।
उपवासादि, दान, संयम आदि, तीर्थस्थानेषु स्नान, देवपूजा च वर्गेषु ये कर्म आगच्छन्ति
ये विश्वराजेन कृतं अश्वयज्ञं गजयज्ञं राजसूयज्ञं च सहितं भ्रमरहितं कर्तव्यम्
तथा च योगिनां नवओली कर्म (आन्तरशुद्धि) इत्यादि, सर्वे विविधसम्प्रदायस्य वेषस्य च कर्म मन्तव्याः।
अदृश्येश्वरसम्बद्धानां शुद्धानां कर्मणाम् अभावे अन्ये सर्वे कर्म माया पाखण्डं च मत्वा ॥३.१०६॥
जातिवंशरहितो मातृपितृरहितोऽजः सदा सिद्धः।
अशत्रुमित्ररहितः पुत्रपौत्ररहितः सर्वत्र सदा ।
परमं महिमा अखण्डस्य मर्दकः भङ्गकः इति उच्यते।
रूपवर्णचिह्नगणनावेषे न स्थापनीयः ॥४.१०७॥
असंख्य तीर्थस्थानादिषु स्नानं, नारदपञ्चरात्रानुसारं पूजा-अनुशासनं अनुसृत्य, नाना-मुद्रा-आदि-ग्रहणम्
वैराग्य (मठ-तपस्वी) तथा संन्यास (त्याग) का अपनाना तथा प्राचीन काल के योग-अनुशासन का पालन : १.
प्राचीनतीर्थस्थानानां दर्शनं संयमादि-उपवासादिनियमानां च पालनम्
अनाद्यमगम्येश्वरं विना उपर्युक्तानि सर्वाणि कर्माणि माया मन्तव्यानि।।5.108।।
रसावल स्तन्जा
दया इत्यादि धर्मानुशासनं, २.
संन्यास (त्याग) इत्यादीनि कर्माणि, २.
गजादिदानानि, २.
अश्वादीनां यज्ञस्थानानि,१।१०९।
सुवर्णादिकं दानं, २.
समुद्रे स्नानम् इत्यादि, २.
ब्रह्माण्डादिषु भ्रमणम्, २.
तपः इत्यादि कार्याणि,२।११०।
नियोली (आन्त्रशुद्धि) इत्यादयः कर्म, २.
नीलवस्त्रादिधारणम्, २.
निर्वर्णादिचिन्तनम्, २.
परं तत्त्वं नामस्मरणम् ॥३।१११॥
हे भगवन् ! तव भक्तिप्रकाराः असीमिताः, २.
तव स्नेहः अव्यक्तः अस्ति।
त्वं साधकस्य कृते स्पष्टः भवसि
त्वं भक्तिभिः अप्रतिष्ठितः ॥४.११२॥
त्वं भक्तानां सर्वेषां कार्याणां कर्ता
त्वं पापिनां नाशकः असि।
त्वं वैराग्यस्य प्रकाशकः असि
त्वं अत्याचारस्य नाशकः ॥५.११३॥
त्वं सर्वेषु परमाधिकारी असि
त्वं ध्वजस्य अक्षः।
त्वं नित्यम् अप्रहार्यः असि
त्वमेव निराकारेश्वरः ॥६.११४॥
त्वं स्वरूपेण रूपाणि प्रकटयसि
त्वं अर्हण्ये दयालुः असि।
त्वं पृथिवीं व्याप्य अविभाज्यम्