श्री दसम् ग्रन्थः

पुटः - 543


ਐਸੇ ਕਹਿਓ ਬ੍ਰਿਜ ਕਉ ਤੁਮ ਤਿਆਗਿ ਗਏ ਮਥੁਰਾ ਜੀਅ ਐਸੋ ਹੀ ਭਾਯੋ ॥
ऐसे कहिओ ब्रिज कउ तुम तिआगि गए मथुरा जीअ ऐसो ही भायो ॥

अत्र आगतः, इदं दृश्यते यत् मतुरा भवतः प्रियतरः अस्ति

ਕਾ ਭਯੋ ਜੋ ਤੁਮ ਮਾਰਿ ਚੰਡੂਰ ਪ੍ਰਹਾਰਿ ਕੈ ਸੰਗਹਿ ਕੰਸਹਿ ਘਾਯੋ ॥
का भयो जो तुम मारि चंडूर प्रहारि कै संगहि कंसहि घायो ॥

किं तर्हि यदि चन्दूरं हत्वा पातयित्वा कंसं केशात् गृहीत्वा हतवान्

ਹਉ ਨਿਰਮੋਹ ਨਿਹਾਰ ਦਸਾ ਹਮਰੀ ਤੁਮਰੇ ਮਨ ਮੋਹ ਨ ਆਯੋ ॥੨੪੧੭॥
हउ निरमोह निहार दसा हमरी तुमरे मन मोह न आयो ॥२४१७॥

हे अदयालु ! किं भवता अस्माकं स्थितिं दृष्ट्वा किञ्चित् अपि स्नेहः न अनुभूतः” इति २४१७ ।

ਜਸੋਧਾ ਬਾਚ ਕਾਨ੍ਰਹ ਜੂ ਸੋ ॥
जसोधा बाच कान्रह जू सो ॥

यशोदा भाषणं कृष्णं प्रति

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪ੍ਰੀਤਿ ਬਢਾਇ ਜਸੋਮਤਿ ਯੌ ਬ੍ਰਿਜਭੂਖਨ ਸੋ ਇਕ ਬੈਨ ਉਚਾਰੋ ॥
प्रीति बढाइ जसोमति यौ ब्रिजभूखन सो इक बैन उचारो ॥

प्रेम्णा जसोधः कृष्णं प्रति वचनं एवं उक्तवान् ।

ਪਾਲ ਕੀਏ ਜਬ ਪੂਤ ਬਡੇ ਤੁਮ ਦੇਖਿਯੋ ਤਬੈ ਹਮ ਹੇਤ ਤੁਹਾਰੋ ॥
पाल कीए जब पूत बडे तुम देखियो तबै हम हेत तुहारो ॥

अथ यशोदाः कृष्णं स्नेहेन उक्तवान् – हे पुत्र! मया त्वां पालितं, त्वं च स्वयमेव साक्षीभूतः यत् भवतः मयि कियत् स्नेहः अस्ति।

ਤੋ ਕਹ ਦੋਸ ਲਗਾਉ ਹਉ ਕਿਉ ਹਰਿ ਹੈ ਸਭ ਫੁਨਿ ਦੋਸ ਹਮਾਰੋ ॥
तो कह दोस लगाउ हउ किउ हरि है सभ फुनि दोस हमारो ॥

“न तु त्वं दोषी, सर्वदोषः मम, त्वां उलूखलेन बद्धे इति भासते,

ਊਖਲ ਸੋ ਤੁਹਿ ਬਾਧ ਕੈ ਮਾਰਿਯੋ ਹੈ ਜਾਨਤ ਹੋ ਸੋਊ ਬੈਰ ਚਿਤਾਰੋ ॥੨੪੧੮॥
ऊखल सो तुहि बाध कै मारियो है जानत हो सोऊ बैर चितारो ॥२४१८॥

एकदा मया त्वां ताडितं तत् दुःखं स्मरन् त्वं एतत् प्रतिशोधं गृह्णासि।२४१८।

ਮਾਇ ਹ੍ਵੈ ਬਾਤ ਕਹੋ ਤੁਮ ਸੌ ਸੁ ਤੋ ਮੋ ਬਤੀਆ ਸੁਨਿ ਸਾਚ ਪਤੀਜੈ ॥
माइ ह्वै बात कहो तुम सौ सु तो मो बतीआ सुनि साच पतीजै ॥

“हे मातः ! यत्किमपि अहं युष्मान् वदामि तत् सत्यं मन्यताम् च

ਅਉਰਨ ਕੀ ਸਿਖ ਲੈ ਤਬ ਜਿਉ ਤੈਸੋ ਕਾਜ ਕਰੋ ਜਿਨਿ ਯੌ ਸੁਨਿ ਲੀਜੈ ॥
अउरन की सिख लै तब जिउ तैसो काज करो जिनि यौ सुनि लीजै ॥

अन्येन किमपि कथितं मा किमपि निष्कर्षं कुरु

ਨੈਕ ਬਿਛੋਹ ਭਏ ਤੁਮਰੇ ਮਰੀਐ ਤੁਮਰੇ ਪਲ ਹੇਰਤ ਜੀਜੈ ॥
नैक बिछोह भए तुमरे मरीऐ तुमरे पल हेरत जीजै ॥

“भवतः विरहेण मृत्युदशां अनुभवामि, त्वां दृष्ट्वा एव जीवितुं शक्नोमि

ਬਾਲ ਬਲਾਇ ਲਿਉ ਹਉ ਬਹੁਰੋ ਬ੍ਰਿਜ ਕੋ ਬ੍ਰਿਜਭੂਖਨ ਭੂਖਿਤ ਕੀਜੈ ॥੨੪੧੯॥
बाल बलाइ लिउ हउ बहुरो ब्रिज को ब्रिजभूखन भूखित कीजै ॥२४१९॥

हे मातः ! बाल्यकाले त्वया मम सर्वाणि दुःखानि आत्मनः उपरि गृहीतानि, अधुना मां पुनः ब्रजस्य अलङ्कारं कर्तुं गौरवं देहि” २४१९ ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਨੰਦ ਜਸੋਦਹਿ ਕ੍ਰਿਸਨ ਮਿਲਿ ਅਤਿ ਚਿਤ ਮੈ ਸੁਖ ਪਾਇ ॥
नंद जसोदहि क्रिसन मिलि अति चित मै सुख पाइ ॥

नन्दः जसोधा च कृष्णेन सह मिलित्वा चिते महतीं सुखं प्राप्नुवन् |

ਸਭੈ ਗੋਪਿਕਾ ਜਹਿ ਹੁਤੀ ਤਹ ਹੀ ਪਹੁਚੇ ਜਾਇ ॥੨੪੨੦॥
सभै गोपिका जहि हुती तह ही पहुचे जाइ ॥२४२०॥

नन्दः यशोदाः कृष्णाः च मनसि अत्यन्तं सुखं प्राप्य तत्स्थानं प्राप्तवन्तः यत्र सर्वे गोपीः स्थिताः आसन्।२४२०।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥਹ ਕੋ ਜਬ ਹੀ ਲਖਿ ਕੈ ਤਿਹ ਗ੍ਵਾਰਨਿ ਆਗਮ ਪਾਯੋ ॥
स्री ब्रिजनाथह को जब ही लखि कै तिह ग्वारनि आगम पायो ॥

यदा ते गोपीः ज्ञातवन्तः यत् श्रीकृष्णः तत्र शिबिरम् आगतः।

ਆਗੇ ਹੀ ਏਕ ਚਲੀ ਉਠ ਕੈ ਨਹਿ ਏਕਨ ਕੇ ਉਰਿ ਆਨੰਦ ਮਾਯੋ ॥
आगे ही एक चली उठ कै नहि एकन के उरि आनंद मायो ॥

यदा गोपीः कृष्णम् आगच्छन्तं दृष्ट्वा तेषु एकः उत्थाय अग्रे गतः तदा बहुजनानाम् मनसि आनन्दः प्रवहति स्म

ਭੇਖ ਮਲੀਨ ਜੇ ਗੁਆਰਿ ਹੁਤੀ ਤਿਨ ਭੇਖ ਨਵੀਨ ਸਜੇ ਕਬਿ ਗਾਯੋ ॥
भेख मलीन जे गुआरि हुती तिन भेख नवीन सजे कबि गायो ॥

कवयः वदन्ति, ये गोपीः मलिनवस्त्रेण परिभ्रमन्ति स्म, ते नववस्त्रं स्वीकृतवन्तः।

ਮਾਨਹੁ ਮ੍ਰਿਤਕ ਜਾਗ ਉਠਿਯੋ ਤਿਨ ਕੇ ਤਨ ਮੈ ਬਹੁਰੋ ਜੀਅ ਆਯੋ ॥੨੪੨੧॥
मानहु म्रितक जाग उठियो तिन के तन मै बहुरो जीअ आयो ॥२४२१॥

अशुद्धवस्त्रधारिणां गोपिषु नवीनता आगता यथा कश्चन मृतः पुनः उत्थाय अन्यं जीवनं प्राप्तवान्।२४२१।

ਗ੍ਵਾਰਿਨਿ ਬਾਚ ॥
ग्वारिनि बाच ॥

गोपिवाक्: १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਯੌ ਇਕ ਭਾਖਤ ਹੈ ਮੁਖ ਤੇ ਮਿਲਿ ਗ੍ਵਾਰਿਨਿ ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਚਿਤੈ ਕੈ ॥
यौ इक भाखत है मुख ते मिलि ग्वारिनि स्री ब्रिजनाथ चितै कै ॥

गोपीः मिलित्वा श्रीकृष्णं दृष्ट्वा तेषु एकः एवम् उक्तवान्।

ਜਿਉ ਅਕ੍ਰੂਰ ਕੇ ਸੰਗ ਗਏ ਚੜਿ ਸ੍ਯੰਦਨ ਨਾਥ ਹੁਲਾਸ ਬਢੈ ਕੈ ॥
जिउ अक्रूर के संग गए चड़ि स्यंदन नाथ हुलास बढै कै ॥

एकः गोपी कृष्णं दृष्ट्वा अवदत्, “यदा कृष्णः रथमारुह्य अक्रूरेण सह मनोहरतया गतः तदा आरभ्य ।

ਦੂਰ ਹੁਲਾਸ ਕੀਯੋ ਬ੍ਰਿਜ ਤੇ ਕਛੁ ਗੁਆਰਿਨ ਕੀ ਕਰੁਨਾ ਨਹਿ ਕੈ ਕੈ ॥
दूर हुलास कीयो ब्रिज ते कछु गुआरिन की करुना नहि कै कै ॥

ततः परं गोपीनां प्रति दयालुतां त्यक्त्वा च

ਏਕ ਕਹੈ ਇਹ ਭਾਤਿ ਸਖੀ ਮੁਖ ਜੋਵਤ ਏਕ ਰਹੀ ਚੁਪ ਹ੍ਵੈ ਕੈ ॥੨੪੨੨॥
एक कहै इह भाति सखी मुख जोवत एक रही चुप ह्वै कै ॥२४२२॥

एवं समाप्तं ब्रजस्य प्रीतिः ,कश्चिद्भाषते कश्चित् मौनम् स्थितः।2422।

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਗਯੋ ਮਥੁਰਾ ਕਛੁ ਚਿਤ ਬਿਖੈ ਸਖੀ ਹੇਤ ਨ ਧਾਰਿਯੋ ॥
स्री ब्रिजनाथ गयो मथुरा कछु चित बिखै सखी हेत न धारियो ॥

“हे मित्र ! कृष्णः मतुरा गतः, सः अस्मान् कदापि प्रेम्णा न चिन्तितवान्

ਨੈਕ ਨ ਮੋਹ ਕੀਯੋ ਚਿਤ ਮੈ ਨਿਰਮੋਹ ਹੀ ਆਪਨ ਚਿਤ ਬਿਚਾਰਿਯੋ ॥
नैक न मोह कीयो चित मै निरमोह ही आपन चित बिचारियो ॥

तस्य अस्माकं प्रति किञ्चित् अपि आसक्तिः नासीत्, सः मनसि अदयालुः अभवत्

ਯੌ ਬ੍ਰਿਜ ਨਾਇਕ ਗ੍ਵਾਰਿ ਤਜੀ ਜਸੁ ਤਾ ਛਬਿ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਉਚਾਰਿਯੋ ॥
यौ ब्रिज नाइक ग्वारि तजी जसु ता छबि को कबि स्याम उचारियो ॥

कविः श्यामः तस्य दृश्यस्य उपमाम् अकरोत् श्रीकृष्णेन गोपीनां विसर्जनेन एवं,

ਆਪੁਨੀ ਚਉਪਹਿ ਤੇ ਅਪੁਨੀ ਮਾਨੋ ਕੁੰਜਹਿ ਤਿਆਗ ਭੁਜੰਗ ਸਿਧਾਰਿਯੋ ॥੨੪੨੩॥
आपुनी चउपहि ते अपुनी मानो कुंजहि तिआग भुजंग सिधारियो ॥२४२३॥

कृष्णः गोपीन् त्यक्त्वा गतः इव सर्पः स्लोहं त्यक्त्वा”२४२३।

ਚੰਦ੍ਰਭਗਾ ਬ੍ਰਿਖਭਾਨੁ ਸੁਤਾ ਬ੍ਰਿਜ ਨਾਇਕ ਕਉ ਇਹ ਭਾਤਿ ਸੁਨਾਈ ॥
चंद्रभगा ब्रिखभानु सुता ब्रिज नाइक कउ इह भाति सुनाई ॥

चन्द्रभागा राधा च तथा कृष्णं न्यवेदयत् |

ਸ੍ਰੀ ਬ੍ਰਿਜਨਾਥ ਗਏ ਮਥੁਰਾ ਤਜਿ ਕੈ ਬ੍ਰਿਜ ਪ੍ਰੀਤਿ ਸਭੈ ਬਿਸਰਾਈ ॥
स्री ब्रिजनाथ गए मथुरा तजि कै ब्रिज प्रीति सभै बिसराई ॥

चन्दर्भगश्च राधाश्च कृष्णं प्राहुः, “ब्रजसङ्गं त्यक्त्वा कृष्णः मथुरां गतः,

ਰਾਧਿਕਾ ਜਾ ਬਿਧਿ ਮਾਨ ਕੀਯੋ ਹਰਿ ਤੈਸੇ ਹੀ ਮਾਨ ਕੀਯੋ ਜੀਅ ਆਈ ॥
राधिका जा बिधि मान कीयो हरि तैसे ही मान कीयो जीअ आई ॥

“यथा राधा अभिमानं प्रदर्शितवती, तथैव कृष्णोऽपि चिन्तितवती यत् सः अपि तथैव कर्तव्यः इति

ਤਾ ਦਿਨ ਕੇ ਬਿਛੁਰੇ ਬਿਛੁਰੇ ਸੁ ਦਈ ਹਮ ਕਉ ਅਬ ਆਨਿ ਦਿਖਾਈ ॥੨੪੨੪॥
ता दिन के बिछुरे बिछुरे सु दई हम कउ अब आनि दिखाई ॥२४२४॥

वयं चिरकालं विरह्य इदानीं परस्परं पश्यामः” इति २४२४ ।

ਏਕ ਮਿਲੀ ਕਹਿ ਯੌ ਬਤੀਯਾ ਜੁ ਹੁਤੀ ਬ੍ਰਿਜਭੂਖਨ ਕਉ ਅਤਿ ਪਿਆਰੀ ॥
एक मिली कहि यौ बतीया जु हुती ब्रिजभूखन कउ अति पिआरी ॥

गोपि श्रीकृष्णस्य अतीव प्रियं एवं वदन् मिलितवान्।

ਚੰਦ੍ਰਭਗਾ ਬ੍ਰਿਖਭਾਨੁ ਸੁਤਾ ਜੁ ਧਰੇ ਤਨ ਬੀਚ ਕੁਸੁੰਭਨ ਸਾਰੀ ॥
चंद्रभगा ब्रिखभानु सुता जु धरे तन बीच कुसुंभन सारी ॥

एवमुक्त्वा चन्दर्भगौ राधा च रक्तसाडीसु मनोहरौ कृष्णं मिलितवन्तौ

ਕੇਲ ਕਥਾ ਦਈ ਛੋਰਿ ਰਹੀ ਚਕਿ ਚਿਤ੍ਰਹ ਕੀ ਪੁਤਰੀ ਸੀ ਸਵਾਰੀ ॥
केल कथा दई छोरि रही चकि चित्रह की पुतरी सी सवारी ॥

(ते) क्रीडायाः चर्चां त्यक्तवन्तः, (कृष्णं दृष्ट्वा एव) नेत्राणि मन्दं भवन्ति, चित्रस्य पुतली इव दृश्यन्ते च।

ਸ੍ਯਾਮ ਭਨੈ ਬ੍ਰਿਜਨਾਥ ਤਬੈ ਸਬ ਗ੍ਵਾਰਿਨ ਗਿਆਨ ਹੀ ਮੈ ਕਰਿ ਡਾਰੀ ॥੨੪੨੫॥
स्याम भनै ब्रिजनाथ तबै सब ग्वारिन गिआन ही मै करि डारी ॥२४२५॥

अद्भुतक्रीडाकथाकथनं त्यक्त्वा विस्मयेन कृष्णं पश्यन्ति तथा च कविः श्यामः कथयति यत् कृष्णेन गोपीभ्यः ज्ञानविषये उपदिष्टम्।२४२५।

ਬਿਸਨਪਦ ਧਨਾਸਰੀ ॥
बिसनपद धनासरी ॥

बिशनपाद धनस्सरी

ਸੁਨਿ ਪਾਈ ਬ੍ਰਿਜਬਾਲਾ ਮੋਹਨ ਆਏ ਹੈ ਕੁਰੁਖੇਤਿ ॥
सुनि पाई ब्रिजबाला मोहन आए है कुरुखेति ॥

कृष्णः कुरुक्षेत्रम् आगतः इति श्रुत्वा ब्रजस्य कन्याः स एव कृष्णः |

ਦਰਸਨ ਦੇਖਿ ਸਭੈ ਦੁਖ ਬਿਸਰੇ ਬੇਦ ਕਹਤ ਜਿਹ ਨੇਤਿ ॥
दरसन देखि सभै दुख बिसरे बेद कहत जिह नेति ॥

, यं दृष्ट्वा सर्वे क्लेशाः समाप्ताः भवन्ति

ਤਨ ਮਨ ਅਟਕਿਓ ਚਰਨ ਕਵਲ ਸੋ ਧਨ ਨਿਵਛਾਵਰਿ ਦੇਤ ॥
तन मन अटकिओ चरन कवल सो धन निवछावरि देत ॥

यश्च वेदेन नित्यः (नित्यः) उच्यते, अस्माकं मनः शरीरं च तस्य पादपद्मेषु लीनः अस्ति अस्माकं धनं च पुटम्

ਕ੍ਰਿਸਨ ਇਕਾਤਿ ਕੀਯੋ ਤਿਹ ਹੀ ਛਿਨ ਕਹਿਯੋ ਗਿਆਨ ਸਿਖਿ ਲੇਹੁ ॥
क्रिसन इकाति कीयो तिह ही छिन कहियो गिआन सिखि लेहु ॥

अथ कृष्णः तान् सर्वान् विविक्तान् आहूय ज्ञाननिर्देशे मग्नाः भवेयुः ।

ਮਿਲ ਬਿਛੁਰਨ ਦੋਊ ਇਹ ਜਗ ਮੈ ਮਿਥਿਆ ਤਨੁ ਅਸਨੇਹੁ ॥੨੪੨੬॥
मिल बिछुरन दोऊ इह जग मै मिथिआ तनु असनेहु ॥२४२६॥

स आह-संयोगवियोगश्च संसारपरम्परा देहप्रेम मिथ्या”२४२६ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬ੍ਰਿਜ ਨਾਇਕ ਠਾਢਿ ਭਏ ਉਠ ਕੈ ਸਭ ਗੁਆਰਨਿ ਕਉ ਐਸੇ ਗਿਆਨ ਦ੍ਰਿੜਾਏ ॥
ब्रिज नाइक ठाढि भए उठ कै सभ गुआरनि कउ ऐसे गिआन द्रिड़ाए ॥

तेभ्यः ज्ञानविषये निर्देशं दत्त्वा कृष्णः उत्थितः

ਨੰਦ ਜਸੋਮਤਿ ਪੰਡੁ ਕੇ ਪੁਤ੍ਰਨ ਸੰਗਿ ਮਿਲੇ ਅਤਿ ਹੇਤੁ ਬਢਾਏ ॥
नंद जसोमति पंडु के पुत्रन संगि मिले अति हेतु बढाए ॥

नन्दश्च यशोदाश्च पाण्डवैः सह मिलित्वा प्रसन्नाः |