अत्र आगतः, इदं दृश्यते यत् मतुरा भवतः प्रियतरः अस्ति
किं तर्हि यदि चन्दूरं हत्वा पातयित्वा कंसं केशात् गृहीत्वा हतवान्
हे अदयालु ! किं भवता अस्माकं स्थितिं दृष्ट्वा किञ्चित् अपि स्नेहः न अनुभूतः” इति २४१७ ।
यशोदा भाषणं कृष्णं प्रति
स्वय्या
प्रेम्णा जसोधः कृष्णं प्रति वचनं एवं उक्तवान् ।
अथ यशोदाः कृष्णं स्नेहेन उक्तवान् – हे पुत्र! मया त्वां पालितं, त्वं च स्वयमेव साक्षीभूतः यत् भवतः मयि कियत् स्नेहः अस्ति।
“न तु त्वं दोषी, सर्वदोषः मम, त्वां उलूखलेन बद्धे इति भासते,
एकदा मया त्वां ताडितं तत् दुःखं स्मरन् त्वं एतत् प्रतिशोधं गृह्णासि।२४१८।
“हे मातः ! यत्किमपि अहं युष्मान् वदामि तत् सत्यं मन्यताम् च
अन्येन किमपि कथितं मा किमपि निष्कर्षं कुरु
“भवतः विरहेण मृत्युदशां अनुभवामि, त्वां दृष्ट्वा एव जीवितुं शक्नोमि
हे मातः ! बाल्यकाले त्वया मम सर्वाणि दुःखानि आत्मनः उपरि गृहीतानि, अधुना मां पुनः ब्रजस्य अलङ्कारं कर्तुं गौरवं देहि” २४१९ ।
दोहरा
नन्दः जसोधा च कृष्णेन सह मिलित्वा चिते महतीं सुखं प्राप्नुवन् |
नन्दः यशोदाः कृष्णाः च मनसि अत्यन्तं सुखं प्राप्य तत्स्थानं प्राप्तवन्तः यत्र सर्वे गोपीः स्थिताः आसन्।२४२०।
स्वय्या
यदा ते गोपीः ज्ञातवन्तः यत् श्रीकृष्णः तत्र शिबिरम् आगतः।
यदा गोपीः कृष्णम् आगच्छन्तं दृष्ट्वा तेषु एकः उत्थाय अग्रे गतः तदा बहुजनानाम् मनसि आनन्दः प्रवहति स्म
कवयः वदन्ति, ये गोपीः मलिनवस्त्रेण परिभ्रमन्ति स्म, ते नववस्त्रं स्वीकृतवन्तः।
अशुद्धवस्त्रधारिणां गोपिषु नवीनता आगता यथा कश्चन मृतः पुनः उत्थाय अन्यं जीवनं प्राप्तवान्।२४२१।
गोपिवाक्: १.
स्वय्या
गोपीः मिलित्वा श्रीकृष्णं दृष्ट्वा तेषु एकः एवम् उक्तवान्।
एकः गोपी कृष्णं दृष्ट्वा अवदत्, “यदा कृष्णः रथमारुह्य अक्रूरेण सह मनोहरतया गतः तदा आरभ्य ।
ततः परं गोपीनां प्रति दयालुतां त्यक्त्वा च
एवं समाप्तं ब्रजस्य प्रीतिः ,कश्चिद्भाषते कश्चित् मौनम् स्थितः।2422।
“हे मित्र ! कृष्णः मतुरा गतः, सः अस्मान् कदापि प्रेम्णा न चिन्तितवान्
तस्य अस्माकं प्रति किञ्चित् अपि आसक्तिः नासीत्, सः मनसि अदयालुः अभवत्
कविः श्यामः तस्य दृश्यस्य उपमाम् अकरोत् श्रीकृष्णेन गोपीनां विसर्जनेन एवं,
कृष्णः गोपीन् त्यक्त्वा गतः इव सर्पः स्लोहं त्यक्त्वा”२४२३।
चन्द्रभागा राधा च तथा कृष्णं न्यवेदयत् |
चन्दर्भगश्च राधाश्च कृष्णं प्राहुः, “ब्रजसङ्गं त्यक्त्वा कृष्णः मथुरां गतः,
“यथा राधा अभिमानं प्रदर्शितवती, तथैव कृष्णोऽपि चिन्तितवती यत् सः अपि तथैव कर्तव्यः इति
वयं चिरकालं विरह्य इदानीं परस्परं पश्यामः” इति २४२४ ।
गोपि श्रीकृष्णस्य अतीव प्रियं एवं वदन् मिलितवान्।
एवमुक्त्वा चन्दर्भगौ राधा च रक्तसाडीसु मनोहरौ कृष्णं मिलितवन्तौ
(ते) क्रीडायाः चर्चां त्यक्तवन्तः, (कृष्णं दृष्ट्वा एव) नेत्राणि मन्दं भवन्ति, चित्रस्य पुतली इव दृश्यन्ते च।
अद्भुतक्रीडाकथाकथनं त्यक्त्वा विस्मयेन कृष्णं पश्यन्ति तथा च कविः श्यामः कथयति यत् कृष्णेन गोपीभ्यः ज्ञानविषये उपदिष्टम्।२४२५।
बिशनपाद धनस्सरी
कृष्णः कुरुक्षेत्रम् आगतः इति श्रुत्वा ब्रजस्य कन्याः स एव कृष्णः |
, यं दृष्ट्वा सर्वे क्लेशाः समाप्ताः भवन्ति
यश्च वेदेन नित्यः (नित्यः) उच्यते, अस्माकं मनः शरीरं च तस्य पादपद्मेषु लीनः अस्ति अस्माकं धनं च पुटम्
अथ कृष्णः तान् सर्वान् विविक्तान् आहूय ज्ञाननिर्देशे मग्नाः भवेयुः ।
स आह-संयोगवियोगश्च संसारपरम्परा देहप्रेम मिथ्या”२४२६ ।
स्वय्या
तेभ्यः ज्ञानविषये निर्देशं दत्त्वा कृष्णः उत्थितः
नन्दश्च यशोदाश्च पाण्डवैः सह मिलित्वा प्रसन्नाः |