तत्र रक्तनदी बहु कोलाहलं कृत्वा प्रवहति
रुधिरधारा तत्र प्लावितो वैतार्णी मांसस्य श्वः च प्रवाहः इव आविर्भूतः।1607।
कबिट्
एकं घोरं युद्धं प्रारब्धं, दिलवरखानः, दलेलखान इत्यादयः शीघ्रं बाज इव युद्धे सम्मिलिताः
एते पूर्णतया निष्ठावान् योद्धा विनाशे निरताः सन्ति, तेषां महिमा चक्षुषः आकर्षकः इव दृश्यते
राजा अपि खड्गं धारयन्
गर्वेण भित्त्वा नष्टान् गजान् योधाः राज्ञा छिन्ना यथा वृक्षाः छिन्नाः वने क्षिप्ताः।१६०८।
दोहरा
तस्मिन् समये खड़गसिंहः खड्गं गृहीत्वा चिते क्रोधं वर्धितवान्
ततः खड़गसिंहः खड्गं धारयन् मलेशसैन्यं यमस्य निवासं प्रति प्रेषितवान्।1609।
सोर्था
यदा राजा (खरगसिंहः) अस्पृश्यमालेचसेनाद्वयं मारितवान्
यदा राजा मलेच्छसेनायाः अत्यन्तं विशालौ एककद्वयं नष्टवान्, तदा युद्धाय अग्रे गतवन्तः अवशिष्टाः योद्धाः तेषां नामानि एवम्,१६१०
स्वय्या
भीमः गदां गृहीत्वा अर्जुनः कटिं कटिबन्धं कृत्वा अग्रे गतः
युधिष्ठरः धनुः बाणान् हस्तेषु वहन् |
सः बलवन्तौ भ्रातरौ स्वेन सह नीत्वा (तस्यापि) यावत् सेना आहूतवान्।
भ्रातरौ सैन्यं च गृहीत्वा शक्रवत् व्रतसुरेण सह युद्धं प्रारभत।1611।
सोर्था
मनसि क्रोधोत्थापयित्वा सर्वान् योद्धान् कथयित्वा |
मनसि क्रुद्धः खड़गसिंहः कृष्णस्य पुरतः गत्वा सर्वेषां योद्धानां श्रवणेन उक्तवान्।१६१२।
खड़गसिंहस्य सर्वेषां योद्धानां सम्बोधनं भाषणम्-
स्वय्या
“पश्चिमाद् सूर्योदयः गङ्गा च प्रवहति चेदपि
ज्येष्ठमासे हिमपातोऽपि वसन्तवायुः तप्ततापं ददाति
ध्रुवाः गच्छन्तु, जलस्य स्थाने भूमिः भवतु, भूमिस्य स्थाने जलं भवतु;
“स्थिरध्रुवतारकं गच्छति चेदपि जलं समतलं समतलं च वाटे परिणमति तथा च सुमेरुपर्वतः पक्षैः सह उड्डीयते चेदपि खरागसिंहः युद्धक्षेत्रात् कदापि न पुनः आगमिष्यति।१६१३।
इत्युक्त्वा धनुर्गृह्य रम्यभावेन बहूनि योद्धान् छिन्नत्
केचन योद्धाः तस्य पुरतः युद्धाय आगताः केचन पलायिताः, केचन योद्धाः पृथिव्यां पतिताः
सः भूमौ बहवः योद्धान् पातितवान्, एतादृशं युद्धस्य दृश्यं दृष्ट्वा बहवः योद्धाः स्वपदं पुनः अनुसृत्य गतवन्तः
कविः कथयति यत् ये योद्धाः तत्र युद्धक्षेत्रे आसन्, तेषां न्यूनातिन्यूनं किञ्चित् क्षतिः प्राप्ता आसीत्।१६१४।
अर्जुनस्य धनुषं पतितं भीमस्य गदां च तथा
नृपस्य खड्गः स्वयं छिन्नः कुत्र पतितः इति ज्ञातुं न शक्यते स्म
राजा युधिष्ठरस्य भ्रातरौ, महती सेना च क्रुद्धौ भूत्वा खरागसिंहस्य उपरि आक्रमणं कुर्वन्ति ।
अर्जुनस्य भीमस्य च असंख्यः राज्ञः पतितः, यः उच्चैः शब्दैः बाणस्रावेण सर्वेषां शरीराणि विदारितवान्।1615।
दोहरा
तेन सद्यः (एकं) अस्पृश्यं सैन्यं हतम्
राजा सद्यः सैन्यदलस्य एकं विशालं विभागं मारितवान् ततः क्रोधेन स्वशस्त्राणि धारयन् शत्रुः उपरि पतितः।१६१६।
स्वय्या
अन्यैः शस्त्रैः केचन योद्धान् हत्वा खड्गं हस्ते गृहीत्वा
सः खड्गेन केषाञ्चन हृदयं विदारयन् बहवः केशात् गृह्णन्तः पातितवान्
क्षिपन् विकीर्णं च दशदिशेषु केचिद्भयमात्रेण मृताः
पादैः सैनिकसमागमान् हत्वा हस्तद्वयेन गजदन्तमुद्घाटयत् ॥१६१७॥
अर्जनः आगत्य धनुः गृहीतवान् सः राजानं बाणं कृतवान्।
धनुषं धारयन् अर्जुनः एकं बाणं नृपं प्रति विसर्जयत्, यस्य प्रहारेन राज्ञः अभिमाननाशः अभवत्, सः अत्यन्तं पीडां प्राप्नोत्
(अर्जनस्य) शौर्यं दृष्ट्वा (खरगसिंहः) हृदये आनन्दितः अभवत्, उच्चैः स्वरेण राजा एवम् उक्तवान्
अर्जुनस्य शौर्यं दृष्ट्वा राज्ञः हृदयं प्रसन्नम् अभवत्, सः तस्य श्रवणान्तरेण अवदत्- 'अर्जुनस्य पेटन्ट्-भ्यः ब्रावो, यः तं जनयति स्म' इति १६१८।
अर्जुन को सम्बोधित खड़गसिंह का भाषण-