श्री दसम् ग्रन्थः

पुटः - 458


ਸ੍ਰੋਨਤ ਕੀ ਸਰਤਾ ਤਹਾ ਚਲੀ ਮਹਾ ਅਰਿਰਾਇ ॥
स्रोनत की सरता तहा चली महा अरिराइ ॥

तत्र रक्तनदी बहु कोलाहलं कृत्वा प्रवहति

ਮੇਦ ਮਾਸ ਮਜਿਯਾ ਬਹੁਤ ਬੈਤਰੁਨੀ ਕੇ ਭਾਇ ॥੧੬੦੭॥
मेद मास मजिया बहुत बैतरुनी के भाइ ॥१६०७॥

रुधिरधारा तत्र प्लावितो वैतार्णी मांसस्य श्वः च प्रवाहः इव आविर्भूतः।1607।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਮਚਿਯੋ ਰਨ ਦਾਰੁਨ ਦਿਲਾਵਰ ਦਲੇਲ ਖਾ ਸਿਚਾਨਨ ਕੀ ਭਾਤਿ ਰਨ ਭੂਮਿ ਝਟਪਟੀ ਸੀ ॥
मचियो रन दारुन दिलावर दलेल खा सिचानन की भाति रन भूमि झटपटी सी ॥

एकं घोरं युद्धं प्रारब्धं, दिलवरखानः, दलेलखान इत्यादयः शीघ्रं बाज इव युद्धे सम्मिलिताः

ਹਟੀ ਨ ਨਿਪਟ ਖਟਪਟੀ ਸੁਭਟਨ ਹੂੰ ਕੀ ਆਨਨ ਕੀ ਆਭਾ ਤਾ ਕੀ ਲਾਗੈ ਨੈਕੁ ਲਟੀ ਸੀ ॥
हटी न निपट खटपटी सुभटन हूं की आनन की आभा ता की लागै नैकु लटी सी ॥

एते पूर्णतया निष्ठावान् योद्धा विनाशे निरताः सन्ति, तेषां महिमा चक्षुषः आकर्षकः इव दृश्यते

ਭੂਪਤਿ ਸੰਭਾਰ ਕੈ ਕ੍ਰਿਪਾਨ ਪਾਨਿ ਤਾਨਿ ਅਭਿਮਾਨ ਕੈ ਸੰਘਾਰੀ ਸੈਨ ਬਚੀ ਫੂਟੀ ਫਟੀ ਸੀ ॥
भूपति संभार कै क्रिपान पानि तानि अभिमान कै संघारी सैन बची फूटी फटी सी ॥

राजा अपि खड्गं धारयन्

ਕਹੂੰ ਬਾਜ ਮਾਰੇ ਕਹੂੰ ਗਿਰੇ ਗਜ ਭਾਰੇ ਭਾਰੇ ਭੂਪ ਮਾਨੋ ਕਰੀ ਭਟ ਕਟੀ ਬਨ ਕਟੀ ਸੀ ॥੧੬੦੮॥
कहूं बाज मारे कहूं गिरे गज भारे भारे भूप मानो करी भट कटी बन कटी सी ॥१६०८॥

गर्वेण भित्त्वा नष्टान् गजान् योधाः राज्ञा छिन्ना यथा वृक्षाः छिन्नाः वने क्षिप्ताः।१६०८।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਖੜਗ ਸਿੰਘ ਤਬ ਖੜਗ ਗਹਿ ਅਤਿ ਚਿਤਿ ਕੋਪ ਬਢਾਇ ॥
खड़ग सिंघ तब खड़ग गहि अति चिति कोप बढाइ ॥

तस्मिन् समये खड़गसिंहः खड्गं गृहीत्वा चिते क्रोधं वर्धितवान्

ਸੈਨ ਮਲੇਛਨ ਕੀ ਹਨੀ ਜਮਪੁਰਿ ਦਈ ਪਠਾਇ ॥੧੬੦੯॥
सैन मलेछन की हनी जमपुरि दई पठाइ ॥१६०९॥

ततः खड़गसिंहः खड्गं धारयन् मलेशसैन्यं यमस्य निवासं प्रति प्रेषितवान्।1609।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਦੋਇ ਛੂਹਨੀ ਸੈਨ ਜਬ ਮਲੇਛ ਕੀ ਨ੍ਰਿਪ ਹਨੀ ॥
दोइ छूहनी सैन जब मलेछ की न्रिप हनी ॥

यदा राजा (खरगसिंहः) अस्पृश्यमालेचसेनाद्वयं मारितवान्

ਅਉਰ ਸੁਭਟ ਜੇ ਐਨਿ ਚਲੇ ਨਾਮ ਕਬਿ ਦੇਤ ਕਹਿ ॥੧੬੧੦॥
अउर सुभट जे ऐनि चले नाम कबि देत कहि ॥१६१०॥

यदा राजा मलेच्छसेनायाः अत्यन्तं विशालौ एककद्वयं नष्टवान्, तदा युद्धाय अग्रे गतवन्तः अवशिष्टाः योद्धाः तेषां नामानि एवम्,१६१०

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭੀਮ ਗਦਾ ਕਰਿ ਭੀਮ ਲੀਏ ਇਖੁਧੀ ਕਟਿ ਸੋ ਕਸਿ ਪਾਰਥ ਧਾਯੋ ॥
भीम गदा करि भीम लीए इखुधी कटि सो कसि पारथ धायो ॥

भीमः गदां गृहीत्वा अर्जुनः कटिं कटिबन्धं कृत्वा अग्रे गतः

ਰਾਇ ਜੁਧਿਸਟਰ ਲੈ ਧਨੁ ਹਾਥਿ ਚਲਿਯੋ ਚਿਤ ਮੈ ਅਤਿ ਕ੍ਰੋਧ ਬਢਾਯੋ ॥
राइ जुधिसटर लै धनु हाथि चलियो चित मै अति क्रोध बढायो ॥

युधिष्ठरः धनुः बाणान् हस्तेषु वहन् |

ਭ੍ਰਾਤ ਬਲੀ ਦੋਊ ਸਾਥ ਲੀਏ ਦਲੁ ਜੇਤਕ ਸੰਗ ਹੁਤੋ ਸੁ ਬੁਲਾਯੋ ॥
भ्रात बली दोऊ साथ लीए दलु जेतक संग हुतो सु बुलायो ॥

सः बलवन्तौ भ्रातरौ स्वेन सह नीत्वा (तस्यापि) यावत् सेना आहूतवान्।

ਐਸੇ ਭਿਰੇ ਬ੍ਰਿਤਰਾਸੁਰ ਸਿਉ ਮਘਵਾ ਰਿਸਿ ਕੈ ਜਿਮ ਜੁਧੁ ਮਚਾਯੋ ॥੧੬੧੧॥
ऐसे भिरे ब्रितरासुर सिउ मघवा रिसि कै जिम जुधु मचायो ॥१६११॥

भ्रातरौ सैन्यं च गृहीत्वा शक्रवत् व्रतसुरेण सह युद्धं प्रारभत।1611।

ਸੋਰਠਾ ॥
सोरठा ॥

सोर्था

ਮਨ ਮਹਿ ਕੋਪ ਬਢਾਇ ਸੁਭਟਨ ਸਭੈ ਸੁਨਾਇ ਕੈ ॥
मन महि कोप बढाइ सुभटन सभै सुनाइ कै ॥

मनसि क्रोधोत्थापयित्वा सर्वान् योद्धान् कथयित्वा |

ਖੜਗ ਸਿੰਘ ਸਮੁਹਾਇ ਬਚਨ ਕਹਤ ਭਯੋ ਕ੍ਰਿਸਨ ਸਿਉ ॥੧੬੧੨॥
खड़ग सिंघ समुहाइ बचन कहत भयो क्रिसन सिउ ॥१६१२॥

मनसि क्रुद्धः खड़गसिंहः कृष्णस्य पुरतः गत्वा सर्वेषां योद्धानां श्रवणेन उक्तवान्।१६१२।

ਖੜਗੇਸ ਬਾਚ ਸਭਨ ਭਟਨ ਸੋ ॥
खड़गेस बाच सभन भटन सो ॥

खड़गसिंहस्य सर्वेषां योद्धानां सम्बोधनं भाषणम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਪਸਚਿਮ ਸੂਰ ਚੜੈ ਕਬਹੂ ਅਰੁ ਗੰਗ ਬਹੀ ਉਲਟੀ ਜੀਅ ਆਵੈ ॥
पसचिम सूर चड़ै कबहू अरु गंग बही उलटी जीअ आवै ॥

“पश्चिमाद् सूर्योदयः गङ्गा च प्रवहति चेदपि

ਜੇਠ ਕੇ ਮਾਸ ਤੁਖਾਰ ਪਰੇ ਬਨ ਅਉਰ ਬਸੰਤ ਸਮੀਰ ਜਰਾਵੈ ॥
जेठ के मास तुखार परे बन अउर बसंत समीर जरावै ॥

ज्येष्ठमासे हिमपातोऽपि वसन्तवायुः तप्ततापं ददाति

ਲੋਕ ਹਲੈ ਧਰੂਅ ਕੋ ਜਲ ਕੋ ਥਲੁ ਹੁਇ ਥਲ ਕੋ ਕਬਹੂੰ ਜਲ ਜਾਵੈ ॥
लोक हलै धरूअ को जल को थलु हुइ थल को कबहूं जल जावै ॥

ध्रुवाः गच्छन्तु, जलस्य स्थाने भूमिः भवतु, भूमिस्य स्थाने जलं भवतु;

ਕੰਚਨ ਕੋ ਨਗੁ ਪੰਖਨ ਧਾਰਿ ਉਡੈ ਖੜਗੇਸ ਨ ਪੀਠ ਦਿਖਾਵੈ ॥੧੬੧੩॥
कंचन को नगु पंखन धारि उडै खड़गेस न पीठ दिखावै ॥१६१३॥

“स्थिरध्रुवतारकं गच्छति चेदपि जलं समतलं समतलं च वाटे परिणमति तथा च सुमेरुपर्वतः पक्षैः सह उड्डीयते चेदपि खरागसिंहः युद्धक्षेत्रात् कदापि न पुनः आगमिष्यति।१६१३।

ਯੌ ਕਹਿ ਕੈ ਧਨੁ ਕੋ ਗਹਿ ਕੈ ਲਹਿ ਕੈ ਚਹਿ ਕੈ ਬਹੁ ਬੀਰ ਕਟੇ ॥
यौ कहि कै धनु को गहि कै लहि कै चहि कै बहु बीर कटे ॥

इत्युक्त्वा धनुर्गृह्य रम्यभावेन बहूनि योद्धान् छिन्नत्

ਇਕ ਧਾਇ ਪਰੈ ਪੁਨਿ ਸਾਮੁਹਿ ਹ੍ਵੈ ਇਕ ਭਾਜਿ ਗਏ ਇਕ ਸੂਰ ਲਟੇ ॥
इक धाइ परै पुनि सामुहि ह्वै इक भाजि गए इक सूर लटे ॥

केचन योद्धाः तस्य पुरतः युद्धाय आगताः केचन पलायिताः, केचन योद्धाः पृथिव्यां पतिताः

ਬਲਬੰਡ ਘਨੇ ਛਿਤ ਪੈ ਪਟਕੇ ਭਟ ਐਸੀ ਦਸਾ ਬਹੁ ਹੇਰਿ ਹਟੇ ॥
बलबंड घने छित पै पटके भट ऐसी दसा बहु हेरि हटे ॥

सः भूमौ बहवः योद्धान् पातितवान्, एतादृशं युद्धस्य दृश्यं दृष्ट्वा बहवः योद्धाः स्वपदं पुनः अनुसृत्य गतवन्तः

ਕਬਿ ਸ੍ਯਾਮ ਭਨੈ ਤਿਹ ਆਹਵ ਮੈ ਸੁ ਰਹੇ ਕੇਊ ਬੀਰ ਫਟੇ ਈ ਫਟੇ ॥੧੬੧੪॥
कबि स्याम भनै तिह आहव मै सु रहे केऊ बीर फटे ई फटे ॥१६१४॥

कविः कथयति यत् ये योद्धाः तत्र युद्धक्षेत्रे आसन्, तेषां न्यूनातिन्यूनं किञ्चित् क्षतिः प्राप्ता आसीत्।१६१४।

ਧਨੁ ਪਾਰਥ ਕੋ ਤਿਹ ਕਾਟਿ ਦਯੋ ਪੁਨਿ ਕਾਟਿ ਕੈ ਭੀਮ ਗਦਾ ਊ ਗਿਰਾਈ ॥
धनु पारथ को तिह काटि दयो पुनि काटि कै भीम गदा ऊ गिराई ॥

अर्जुनस्य धनुषं पतितं भीमस्य गदां च तथा

ਭੂਪਤਿ ਕੀ ਕਰਵਾਰ ਕਟੀ ਕਹੂੰ ਜਾਇ ਪਰੀ ਕਛੁ ਜਾਨਿ ਨ ਜਾਈ ॥
भूपति की करवार कटी कहूं जाइ परी कछु जानि न जाई ॥

नृपस्य खड्गः स्वयं छिन्नः कुत्र पतितः इति ज्ञातुं न शक्यते स्म

ਭ੍ਰਾਤ ਦੋਊ ਅਰੁ ਸੈਨ ਘਨੀ ਅਤਿ ਰੋਸ ਭਰੀ ਨ੍ਰਿਪ ਊਪਰ ਧਾਈ ॥
भ्रात दोऊ अरु सैन घनी अति रोस भरी न्रिप ऊपर धाई ॥

राजा युधिष्ठरस्य भ्रातरौ, महती सेना च क्रुद्धौ भूत्वा खरागसिंहस्य उपरि आक्रमणं कुर्वन्ति ।

ਭੂਪਤਿ ਬਾਨ ਹਨੈ ਤਿਹ ਕਉ ਤਨ ਫੋਰਿ ਦਈ ਉਹ ਓਰਿ ਦਿਖਾਈ ॥੧੬੧੫॥
भूपति बान हनै तिह कउ तन फोरि दई उह ओरि दिखाई ॥१६१५॥

अर्जुनस्य भीमस्य च असंख्यः राज्ञः पतितः, यः उच्चैः शब्दैः बाणस्रावेण सर्वेषां शरीराणि विदारितवान्।1615।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਸੈਨ ਅਛੂਹਨਿ ਤੁਰਤ ਹੀ ਦੀਨੀ ਤਿਨਹਿ ਸੰਘਾਰਿ ॥
सैन अछूहनि तुरत ही दीनी तिनहि संघारि ॥

तेन सद्यः (एकं) अस्पृश्यं सैन्यं हतम्

ਪੁਨਿ ਰਿਸਿ ਸਿਉ ਧਾਵਤ ਭਯੋ ਅਪੁਨੇ ਸਸਤ੍ਰ ਸੰਭਾਰਿ ॥੧੬੧੬॥
पुनि रिसि सिउ धावत भयो अपुने ससत्र संभारि ॥१६१६॥

राजा सद्यः सैन्यदलस्य एकं विशालं विभागं मारितवान् ततः क्रोधेन स्वशस्त्राणि धारयन् शत्रुः उपरि पतितः।१६१६।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਏਕ ਚਟਾਕ ਚਪੇਟ ਹਨੈ ਇਕ ਲੈ ਕਰ ਮੈ ਕਰਵਾਰ ਸੰਘਾਰੈ ॥
एक चटाक चपेट हनै इक लै कर मै करवार संघारै ॥

अन्यैः शस्त्रैः केचन योद्धान् हत्वा खड्गं हस्ते गृहीत्वा

ਏਕਨ ਕੇ ਉਰ ਫਾਰਿ ਕਟਾਰਨ ਕੇਸਨ ਤੇ ਗਹਿ ਏਕ ਪਛਾਰੈ ॥
एकन के उर फारि कटारन केसन ते गहि एक पछारै ॥

सः खड्गेन केषाञ्चन हृदयं विदारयन् बहवः केशात् गृह्णन्तः पातितवान्

ਏਕ ਚਲਾਇ ਦਏ ਦਸਹੂੰ ਦਿਸ ਏਕ ਡਰੇ ਮਰ ਗੇ ਬਿਨੁ ਮਾਰੈ ॥
एक चलाइ दए दसहूं दिस एक डरे मर गे बिनु मारै ॥

क्षिपन् विकीर्णं च दशदिशेषु केचिद्भयमात्रेण मृताः

ਪੈਦਲੁ ਕੋ ਦਲੁ ਮਾਰ ਦਯੋ ਦੁਹ ਹਾਥਨ ਹਾਥੀਨ ਦਾਤ ਉਖਾਰੈ ॥੧੬੧੭॥
पैदलु को दलु मार दयो दुह हाथन हाथीन दात उखारै ॥१६१७॥

पादैः सैनिकसमागमान् हत्वा हस्तद्वयेन गजदन्तमुद्घाटयत् ॥१६१७॥

ਪਾਰਥ ਆਨਿ ਕਮਾਨ ਗਹੀ ਤਿਹ ਭੂਪਤਿ ਕੋ ਇਕ ਬਾਨ ਲਗਾਯੋ ॥
पारथ आनि कमान गही तिह भूपति को इक बान लगायो ॥

अर्जनः आगत्य धनुः गृहीतवान् सः राजानं बाणं कृतवान्।

ਲਾਗਤ ਹੀ ਅਵਸਾਨ ਗੁਮਾਨ ਗਯੋ ਖੜਗੇਸ ਮਹਾ ਦੁਖੁ ਪਾਯੋ ॥
लागत ही अवसान गुमान गयो खड़गेस महा दुखु पायो ॥

धनुषं धारयन् अर्जुनः एकं बाणं नृपं प्रति विसर्जयत्, यस्य प्रहारेन राज्ञः अभिमाननाशः अभवत्, सः अत्यन्तं पीडां प्राप्नोत्

ਪਉਰਖ ਪੇਖ ਕੈ ਜੀ ਹਰਿਖਿਓ ਬਲ ਟੇਰ ਨਰੇਸ ਸੁ ਐਸ ਸੁਨਾਯੋ ॥
पउरख पेख कै जी हरिखिओ बल टेर नरेस सु ऐस सुनायो ॥

(अर्जनस्य) शौर्यं दृष्ट्वा (खरगसिंहः) हृदये आनन्दितः अभवत्, उच्चैः स्वरेण राजा एवम् उक्तवान्

ਧੰਨ ਪਿਤਾ ਧੰਨ ਵੇ ਜਨਨੀ ਜੁ ਧਨੰਜੈ ਨਾਮ ਜਿਨੋ ਸੁਤ ਜਾਯੋ ॥੧੬੧੮॥
धंन पिता धंन वे जननी जु धनंजै नाम जिनो सुत जायो ॥१६१८॥

अर्जुनस्य शौर्यं दृष्ट्वा राज्ञः हृदयं प्रसन्नम् अभवत्, सः तस्य श्रवणान्तरेण अवदत्- 'अर्जुनस्य पेटन्ट्-भ्यः ब्रावो, यः तं जनयति स्म' इति १६१८।

ਖੜਗੇਸ ਬਾਚ ਪਾਰਥ ਸੋ ॥
खड़गेस बाच पारथ सो ॥

अर्जुन को सम्बोधित खड़गसिंह का भाषण-