वाक् कर्म च अनुरूपं भवेत्।55.
काजी इत्यनेन यत् वचनं ज्ञापितं तत् अहं सहमतः अस्मि,
किन्तु यदि त्वं सम्यक् मार्गे आगन्तुं प्रतिज्ञायसि।५६।
शपथयुक्तं पत्रं द्रष्टुम् इच्छसि चेत् ।
अहं भवन्तं तत्क्षणमेव प्रेषयितुं शक्नोमि।57.
यदि त्वं स्वयं ग्रामे कङ्गरे आगच्छसि, .
वयं परस्परं मिलितुं शक्नुमः।58.
तत्र आगमनस्य संकटं मनसि मा आनयतु
यतः ब्रारसमुदायः मम आदेशानुसारं कार्यं करोति।59.
एवं प्रकारेण वयं परस्परं वार्तालापं कर्तुं शक्नुमः
कृपया आगच्छन्तु यथा अस्माकं प्रत्यक्षं वार्तालापः भवतु।60.
तव वचनं यत् अहं भवतः कृते एकरूप्यकसहस्रस्य अतीव सुन्दरं अश्वं आनयामि तथा च
भवतः कृते एतत् क्षेत्रं feoff (jagir) रूपेण प्राप्नुत, भवन्तः एतत् वस्तु मनसि स्थापयितुं शक्नुवन्ति।61.
अहं सार्वभौमस्य दासस्य च पुरुषः अस्मि
यदि मां अनुमन्यते तदा अहं तत्र उपस्थास्यामि।।62।
यदि सः मां अनुमन्यते, .
तदा अहं तत्र व्यक्तिगतरूपेण उपस्थितः भविष्यामि।63.
यदि त्वं एकेश्वरं भजसे, २.
न त्वं मम कार्ये विलम्बं करिष्यसि।६४।
त्वया भगवन्तं ज्ञातव्यं, २.
यथा त्वं दुर्भाषणं न करोषि, कस्यचित् क्षतिं वा न करोषि।६५।
त्वं जगतः सार्वभौमः सिंहासने उपविशसि,
किन्तु भवतः अन्यायस्य दुष्टकर्मणां विषये आश्चर्यं करोमि।66.
भवतः धर्मपरायणतायाः न्यायस्य च कर्माणि आश्चर्यचकिताः