श्री दसम् ग्रन्थः

पुटः - 1392


ਨ ਸ਼ਿਕਮੇ ਦਿਗਰ ਦਰ ਦਹਾਨੇ ਦਿਗਰ ॥੫੫॥
न शिकमे दिगर दर दहाने दिगर ॥५५॥

वाक् कर्म च अनुरूपं भवेत्।55.

ਕਿ ਕਾਜ਼ੀ ਮਰਾ ਗੁਫ਼ਤਹ ਬੇਰੂੰ ਨਯਮ ॥
कि काज़ी मरा गुफ़तह बेरूं नयम ॥

काजी इत्यनेन यत् वचनं ज्ञापितं तत् अहं सहमतः अस्मि,

ਅਗਰ ਰਾਸਤੀ ਖ਼ੁਦ ਬਿਯਾਰੀ ਕਦਮ ॥੫੬॥
अगर रासती क़ुद बियारी कदम ॥५६॥

किन्तु यदि त्वं सम्यक् मार्गे आगन्तुं प्रतिज्ञायसि।५६।

ਤੁਰਾ ਗਰ ਬਬਾਯਦ ੳਾਂ ਕਉਲੇ ਕੁਰਾਂ ॥
तुरा गर बबायद उां कउले कुरां ॥

शपथयुक्तं पत्रं द्रष्टुम् इच्छसि चेत् ।

ਬਨਿਜ਼ਦੇ ਸ਼ੁਮਾ ਰਾ ਰਸਾਨਮ ਹਮਾ ॥੫੭॥
बनिज़दे शुमा रा रसानम हमा ॥५७॥

अहं भवन्तं तत्क्षणमेव प्रेषयितुं शक्नोमि।57.

ਕਿ ਤਸ਼ਰੀਫ ਦਰ ਕਸਬਹ ਕਾਂਗੜ ਕੁਨਦ ॥
कि तशरीफ दर कसबह कांगड़ कुनद ॥

यदि त्वं स्वयं ग्रामे कङ्गरे आगच्छसि, .

ਵਜ਼ਾਂ ਪਸ ਮੁਲਾਕਾਤ ਬਾਹਮ ਸ਼ਵਦ ॥੫੮॥
वज़ां पस मुलाकात बाहम शवद ॥५८॥

वयं परस्परं मिलितुं शक्नुमः।58.

ਨ ਜ਼ੱਰਹ ਦਰੀਂ ਰਾਹਿ ਖ਼ਤਰਾ ਤੁਰਾਸਤ ॥
न ज़रह दरीं राहि क़तरा तुरासत ॥

तत्र आगमनस्य संकटं मनसि मा आनयतु

ਹਮਹ ਕੌਮਿ ਬੈਰਾੜ ਹੁਕਮੇ ਮਰਾਸਤ ॥੫੯॥
हमह कौमि बैराड़ हुकमे मरासत ॥५९॥

यतः ब्रारसमुदायः मम आदेशानुसारं कार्यं करोति।59.

ਬਯਾ ਤਾ ਸੁਖ਼ਨ ਖ਼ੁਦ ਜ਼ੁਬਾਨੀ ਕੁਨੇਮ ॥
बया ता सुक़न क़ुद ज़ुबानी कुनेम ॥

एवं प्रकारेण वयं परस्परं वार्तालापं कर्तुं शक्नुमः

ਬਰੂਇ ਸ਼ੁਮਾ ਮਿਹਰਬਾਨੀ ਕੁਨੇਮ ॥੬੦॥
बरूइ शुमा मिहरबानी कुनेम ॥६०॥

कृपया आगच्छन्तु यथा अस्माकं प्रत्यक्षं वार्तालापः भवतु।60.

ਯਕੇ ਅਸਪ ਸ਼ਾਇਸਤਏ ਯਕ ਹਜ਼ਾਰ ॥
यके असप शाइसतए यक हज़ार ॥

तव वचनं यत् अहं भवतः कृते एकरूप्यकसहस्रस्य अतीव सुन्दरं अश्वं आनयामि तथा च

ਬਯਾ ਤਾ ਬਗੀਰੀ ਬ ਮਨ ਈਂ ਦਯਾਰ ॥੬੧॥
बया ता बगीरी ब मन ईं दयार ॥६१॥

भवतः कृते एतत् क्षेत्रं feoff (jagir) रूपेण प्राप्नुत, भवन्तः एतत् वस्तु मनसि स्थापयितुं शक्नुवन्ति।61.

ਸ਼ਹਿਨਸ਼ਾਹ ਰਾ ਬੰਦਹਏ ਚਾਕਰੇਮ ॥
शहिनशाह रा बंदहए चाकरेम ॥

अहं सार्वभौमस्य दासस्य च पुरुषः अस्मि

ਅਗਰ ਹੁਕਮ ਆਯਦ ਬਜਾਂ ਹਾਜ਼ਰੇਮ ॥੬੨॥
अगर हुकम आयद बजां हाज़रेम ॥६२॥

यदि मां अनुमन्यते तदा अहं तत्र उपस्थास्यामि।।62।

ਗਰਚਿ ਬਿਆਯਦ ਬ ਫ਼ੁਰਮਾਨਿ ਮਨ ॥
गरचि बिआयद ब फ़ुरमानि मन ॥

यदि सः मां अनुमन्यते, .

ਹਜ਼ੂਰਤੁ ਬਿਆਯਮ ਹਮਹ ਜਾਨੋ ਤਨ ॥੬੩॥
हज़ूरतु बिआयम हमह जानो तन ॥६३॥

तदा अहं तत्र व्यक्तिगतरूपेण उपस्थितः भविष्यामि।63.

ਅਗਰ ਤੂ ਬਯਜ਼ਦਾਂ ਪ੍ਰਸਤੀ ਕੁਨੀ ॥
अगर तू बयज़दां प्रसती कुनी ॥

यदि त्वं एकेश्वरं भजसे, २.

ਬ ਕਾਰੇ ਮਰਾ ਈਂ ਨ ਸੁਸਤੀ ਕੁਨੀ ॥੬੪॥
ब कारे मरा ईं न सुसती कुनी ॥६४॥

न त्वं मम कार्ये विलम्बं करिष्यसि।६४।

ਬਬਾਯਦ ਕਿ ਯਜ਼ਦਾਂ ਸ਼ਨਾਸੀ ਕੁਨੀ ॥
बबायद कि यज़दां शनासी कुनी ॥

त्वया भगवन्तं ज्ञातव्यं, २.

ਨ ਗ਼ੁਫ਼ਤਹ ਕਸੇ ਕਸ ਖ਼ਰਾਸ਼ੀ ਕੁਨੀ ॥੬੫॥
न ग़ुफ़तह कसे कस क़राशी कुनी ॥६५॥

यथा त्वं दुर्भाषणं न करोषि, कस्यचित् क्षतिं वा न करोषि।६५।

ਤੂ ਮਸਨਦ ਨਸ਼ੀਂ ਸਰਵਰਿ ਕਾਯਨਾਤ ॥
तू मसनद नशीं सरवरि कायनात ॥

त्वं जगतः सार्वभौमः सिंहासने उपविशसि,

ਕਿ ਅਜਬਸਤ ਇਨਸਾਫ਼ ਈਂ ਹਮ ਸਿਫ਼ਾਤ ॥੬੬॥
कि अजबसत इनसाफ़ ईं हम सिफ़ात ॥६६॥

किन्तु भवतः अन्यायस्य दुष्टकर्मणां विषये आश्चर्यं करोमि।66.

ਕਿ ਅਜਬਸਤੁ ਇਨਸਾਫ਼ੋ ਦੀਂ ਪਰਵਰੀ ॥
कि अजबसतु इनसाफ़ो दीं परवरी ॥

भवतः धर्मपरायणतायाः न्यायस्य च कर्माणि आश्चर्यचकिताः