श्री दसम् ग्रन्थः

पुटः - 107


ਪਰੀ ਕੁਟ ਕੁਟੰ ਲਗੇ ਧੀਰ ਧਕੇ ॥
परी कुट कुटं लगे धीर धके ॥

प्रहारस्य महत् दौर्गन्धं भवति, सहनशक्तिपुरुषाः आघातं अनुभवन्ति।

ਚਵੀ ਚਾਵਡੀਯੰ ਨਫੀਰੰ ਰਣੰਕੰ ॥
चवी चावडीयं नफीरं रणंकं ॥

गृध्राः क्रन्दन्ति, क्लारिओनेट् च वाद्यते।

ਮਨੋ ਬਿਚਰੰ ਬਾਘ ਬੰਕੇ ਬਬਕੰ ॥੮॥੮੫॥
मनो बिचरं बाघ बंके बबकं ॥८॥८५॥

घोरा व्याघ्राः गर्जन्तः भ्रमन्ति च इति भासते।।८।८५।।

ਉਤੇ ਕੋਪੀਯੰ ਸ੍ਰੋਣਬਿੰਦੰ ਸੁ ਬੀਰੰ ॥
उते कोपीयं स्रोणबिंदं सु बीरं ॥

परे पार्श्वे राक्षसयोद्धा रकत बीजः क्रुद्धः अभवत् ।

ਪ੍ਰਹਾਰੇ ਭਲੀ ਭਾਤਿ ਸੋ ਆਨਿ ਤੀਰੰ ॥
प्रहारे भली भाति सो आनि तीरं ॥

सः स्वबाणान् अतीव निपुणतया निपातितवान्।

ਉਤੇ ਦਉਰ ਦੇਵੀ ਕਰਿਯੋ ਖਗ ਪਾਤੰ ॥
उते दउर देवी करियो खग पातं ॥

ततः सा देवी शीघ्रं खड्गं प्रहृत्य ततः |

ਗਰਿਯੋ ਮੂਰਛਾ ਹੁਐ ਭਯੋ ਜਾਨੁ ਘਾਤੰ ॥੯॥੮੬॥
गरियो मूरछा हुऐ भयो जानु घातं ॥९॥८६॥

यया राक्षसं निःसंज्ञां पतितुं शक्नुवन्, स गतमिव भासते स्म।।9.86।

ਛੁਟੀ ਮੂਰਛਨਾਯੰ ਮਹਾਬੀਰ ਗਜਿਯੋ ॥
छुटी मूरछनायं महाबीर गजियो ॥

यदा सः संज्ञां प्राप्तवान् तदा सः वीरः गर्जति स्म महाबलः |

ਘਰੀ ਚਾਰ ਲਉ ਸਾਰ ਸੋ ਸਾਰ ਬਜਿਯੋ ॥
घरी चार लउ सार सो सार बजियो ॥

चतुर्णां गृहाणां कृते इस्पातः इस्पातेन सह संकुचितः आसीत् ।

ਲਗੇ ਬਾਣ ਸ੍ਰੋਣੰ ਗਿਰਿਯੋ ਭੂਮਿ ਜੁਧੇ ॥
लगे बाण स्रोणं गिरियो भूमि जुधे ॥

देव्याः बाणप्रहारेन रकतबीजस्य रक्तं भूमौ पतितुं आरब्धम् ।

ਉਠੇ ਬੀਰ ਤੇਤੇ ਕੀਏ ਨਾਦ ਕ੍ਰੁਧੰ ॥੧੦॥੮੭॥
उठे बीर तेते कीए नाद क्रुधं ॥१०॥८७॥

असंख्यरक्तबिन्दवैः सह असंख्य रकतबीजाः उत्पन्नाः, ये क्रोधेन उद्घोषयितुं आरब्धवन्तः।१०.८७

ਉਠੇ ਬੀਰ ਜੇਤੇ ਤਿਤੇ ਕਾਲ ਕੂਟੇ ॥
उठे बीर जेते तिते काल कूटे ॥

उत्पन्नाः सर्वे योधाः, कलिना नष्टाः |

ਪਰੇ ਚਰਮ ਬਰਮੰ ਕਹੂੰ ਗਾਤ ਟੂਟੇ ॥
परे चरम बरमं कहूं गात टूटे ॥

तेषां कवचानि कवचानि क्षतशरीराणि च कुत्रचित् विकीर्णानि शयितानि सन्ति

ਜਿਤੀ ਭੂਮਿ ਮਧੰ ਪਰੀ ਸ੍ਰੋਣ ਧਾਰੰ ॥
जिती भूमि मधं परी स्रोण धारं ॥

भूमौ पतन्ति सर्वैः रक्तबिन्दवैः |

ਜਗੇ ਸੂਰ ਤੇਤੇ ਕੀਏ ਮਾਰ ਮਾਰੰ ॥੧੧॥੮੮॥
जगे सूर तेते कीए मार मारं ॥११॥८८॥

तावन्तः एव योद्धाः हन्ति, हन्तु इति उद्घोषयन्तः उत्पद्यन्ते । ११.८८ इति ।

ਪਰੀ ਕੁਟ ਕੁਟੰ ਰੁਲੇ ਤਛ ਮੁਛੰ ॥
परी कुट कुटं रुले तछ मुछं ॥

तत्र प्रहाराः प्रहाराः, छिन्नाः योद्धाः च रजसा आवर्तन्ते।

ਕਹੂੰ ਮੁੰਡ ਤੁੰਡੰ ਕਹੂੰ ਮਾਸੁ ਮੁਛੰ ॥
कहूं मुंड तुंडं कहूं मासु मुछं ॥

तेषां शिरः मुखं मांसखण्डं च विकीर्णं शयितम् अस्ति।

ਭਯੋ ਚਾਰ ਸੈ ਕੋਸ ਲਉ ਬੀਰ ਖੇਤੰ ॥
भयो चार सै कोस लउ बीर खेतं ॥

चतुःशतकोषं यावत् युद्धक्षेत्रं योद्धाभिः आक्रान्तम् ।

ਬਿਦਾਰੇ ਪਰੇ ਬੀਰ ਬ੍ਰਿੰਦ੍ਰੰ ਬਿਚੇਤੰ ॥੧੨॥੮੯॥
बिदारे परे बीर ब्रिंद्रं बिचेतं ॥१२॥८९॥

अधिकांशः मृतः वा निरर्थः वा शयितः अस्ति।12.89।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਚਹੂੰ ਓਰ ਢੂਕੇ ॥
चहूं ओर ढूके ॥

(वीराः योद्धाः) चतुर्भ्यः अपि युक्ताः सन्ति।

ਮੁਖੰ ਮਾਰੁ ਕੂਕੇ ॥
मुखं मारु कूके ॥

मुखात् क्रन्दन्ति।

ਝੰਡਾ ਗਡ ਗਾਢੇ ॥
झंडा गड गाढे ॥

ध्वजाः निश्चितरूपेण उपरि सन्ति।

ਮਚੇ ਰੋਸ ਬਾਢੇ ॥੧੩॥੯੦॥
मचे रोस बाढे ॥१३॥९०॥

दृढतया ध्वजाः स्थापिताः उत्साहेन च तेषां क्रोधः वर्धते।13.90।

ਭਰੇ ਬੀਰ ਹਰਖੰ ॥
भरे बीर हरखं ॥

योधाः आनन्देन पूर्णाः सन्ति

ਕਰੀ ਬਾਣ ਬਰਖੰ ॥
करी बाण बरखं ॥

हर्षपूर्णाः योधाः बाणवृष्टिं कुर्वन्ति।

ਚਵੰ ਚਾਰ ਢੁਕੇ ॥
चवं चार ढुके ॥

चतुर्णां (पक्षेभ्यः) चतुर्विधं सेना युक्तम्

ਪਛੇ ਆਹੁ ਰੁਕੇ ॥੧੪॥੯੧॥
पछे आहु रुके ॥१४॥९१॥

चतुर्विधाः सर्वे बलानि अग्रे गच्छन्ति स्वशृङ्गेषु तिष्ठन्ति।14.91।

ਪਰੀ ਸਸਤ੍ਰ ਝਾਰੰ ॥
परी ससत्र झारं ॥

तत्र (उत्तमम्) शस्त्रस्य फलानि, .

ਚਲੀ ਸ੍ਰੋਣ ਧਾਰੰ ॥
चली स्रोण धारं ॥

सर्वास्त्रप्रयोगेन रक्तधारा प्रवहति स्म ।

ਉਠੇ ਬੀਰ ਮਾਨੀ ॥
उठे बीर मानी ॥

गर्विताः वीराः सैनिकाः च उत्तिष्ठन्ति

ਧਰੇ ਬਾਨ ਹਾਨੀ ॥੧੫॥੯੨॥
धरे बान हानी ॥१५॥९२॥

धनुर्बाणहस्तेषु समुत्पन्ना योद्धा सत्कृताः ॥१५.९२॥

ਮਹਾ ਰੋਸਿ ਗਜੇ ॥
महा रोसि गजे ॥

(ते) महता क्रोधेन क्रुद्धाः सन्ति।

ਤੁਰੀ ਨਾਦ ਬਜੇ ॥
तुरी नाद बजे ॥

ते महाक्रोधेन क्रन्दन्ति, क्लारिओनेट्, ढोलकानि च वाद्यन्ते।

ਭਏ ਰੋਸ ਭਾਰੀ ॥
भए रोस भारी ॥

अत्यन्तं क्रुद्धः भवति

ਮਚੇ ਛਤ੍ਰਧਾਰੀ ॥੧੬॥੯੩॥
मचे छत्रधारी ॥१६॥९३॥

महाकोपपूर्णाः वितानधारिणः बहु उत्साहिताः।16.93।

ਹਕੰ ਹਾਕ ਬਜੀ ॥
हकं हाक बजी ॥

अपमानितः अपमानितः च भूत्वा, २.

ਫਿਰੈ ਸੈਣ ਭਜੀ ॥
फिरै सैण भजी ॥

उद्घोषाः उद्घोषाः भवन्ति, बलानि च इतस्ततः धावन्ति।

ਪਰਿਯੋ ਲੋਹ ਕ੍ਰੋਹੰ ॥
परियो लोह क्रोहं ॥

लोहं लोहेन सह क्रुद्धतया संघर्षं करोति।

ਛਕੇ ਸੂਰ ਸੋਹੰ ॥੧੭॥੯੪॥
छके सूर सोहं ॥१७॥९४॥

महता क्रोधेन इस्पातं प्रयुज्यते, मत्तयोधाः च गौरवं दृश्यन्ते।17.94।

ਗਿਰੇ ਅੰਗ ਭੰਗੰ ॥
गिरे अंग भंगं ॥

भग्नाङ्गानि पतन्ति इव (इञ्ज), २.

ਦਵੰ ਜਾਨੁ ਦੰਗੰ ॥
दवं जानु दंगं ॥

पतिताः योधाः च्छिन्नाङ्गाः रक्तरक्तं च ज्वालाग्निः इव दृश्यते।

ਕੜੰਕਾਰ ਛੁਟੇ ॥
कड़ंकार छुटे ॥

बाणाः विदारितस्य अनन्तरं मुक्ताः भवन्ति

ਝਣੰਕਾਰ ਉਠੇ ॥੧੮॥੯੫॥
झणंकार उठे ॥१८॥९५॥

श्रूयते शस्त्राणां जङ्गलं ध्वनयः ॥१८.९५॥

ਕਟਾ ਕਟ ਬਾਹੇ ॥
कटा कट बाहे ॥

कटकट् (कवचम्) चलति

ਉਭੈ ਜੀਤ ਚਾਹੈ ॥
उभै जीत चाहै ॥

शस्त्राणि ध्वनिना प्रहृतानि सन्ति, उभयपक्षः च स्वविजयं वा।

ਮਹਾ ਮਦ ਮਾਤੇ ॥
महा मद माते ॥

(ते) अतीव मत्ताः सन्ति

ਤਪੇ ਤੇਜ ਤਾਤੇ ॥੧੯॥੯੬॥
तपे तेज ताते ॥१९॥९६॥

मद्यमत्ताः बहवो महाक्रोधाः सुप्रज्वलिताः दृश्यन्ते ॥१९.९६॥