सत्कर्म त्यक्ष्यति।
जनः सत्परित्यागं दुष्टेषु अवधानं दास्यति।52।
भ्रमैः पूरितः भविष्यति।
मायापूरिताः स्युः अनुमोदनं त्यक्ष्यन्ति।।५३।।
कुकर्म करिष्यते।
दुष्कृतं करिष्यन्ति कलहं करिष्यन्ति च परस्परम् ॥५४॥
जपं करिष्यन्ति यत् जपं कर्तुं न शक्यते।
दुष्टमन्त्रान् पठिष्यन्ति असभ्यसंज्ञां च स्थापयिष्यन्ति।।55।।
सोमराजी स्तन्जा
ऋषयः नानादेशेषु पापं कृतं लक्षयिष्यन्ति
वेदोपदिष्टं मार्गं त्यक्त्वा केवलं अशुद्धमिथ्यासंस्कारं चिन्वन्ति।।56।।
धर्मभार्यां त्यक्त्वा पापं गमिष्यन्ति (व्यभिचारम्) ।
स्त्रीपुरुषौ धर्मं त्यक्त्वा पापकर्मणि लीनाः भविष्यन्ति महापापाः प्रशासनं भविष्यन्ति।57।
ते स्वसामर्थ्यात् परं गत्वा नित्यं हानिं करिष्यन्ति।
अशक्तं पापं करिष्यन्ति कर्मानुरूपं च दुष्कृतम् ॥५८॥
प्रतिदिनं एकैकं (अधिकं) नूतनाः मताः उत्पद्यन्ते।
नव सम्प्रदायाः सदा उत्पद्येयुः महादुर्भागाः च भविष्यन्ति।।59।।
प्रिय स्तन्जा
सुखदातृभ्यः दुःखं दास्यन्ति।
सर्वदुःखहरं भगवन्तं न भजिष्यन्ति जनाः।60।
वेदाः वाक् प्रमाणत्वेन न स्वीकुर्वन्ति।
वेदानां निषेधाः क्वाथन्टिकाः न मन्तव्याः, अन्ये विविधाः धर्माः जनाः वर्णयिष्यन्ति।६१।
ते कुरानं न शिक्षिष्यन्ति।
पवित्रकुरानस्य उपदेशं कोऽपि न स्वीकुर्यात्, पुराणानां दर्शनं च कोऽपि न करिष्यति।62.