श्री दसम् ग्रन्थः

पुटः - 557


ਸੁਕ੍ਰਿਤੰ ਤਜਿਹੈ ॥
सुक्रितं तजिहै ॥

सत्कर्म त्यक्ष्यति।

ਕੁਕ੍ਰਿਤੰ ਭਜਿ ਹੈ ॥੫੨॥
कुक्रितं भजि है ॥५२॥

जनः सत्परित्यागं दुष्टेषु अवधानं दास्यति।52।

ਭ੍ਰਮਣੰ ਭਰਿ ਹੈ ॥
भ्रमणं भरि है ॥

भ्रमैः पूरितः भविष्यति।

ਜਸ ਤੇ ਟਰਿ ਹੈ ॥੫੩॥
जस ते टरि है ॥५३॥

मायापूरिताः स्युः अनुमोदनं त्यक्ष्यन्ति।।५३।।

ਕਰਿ ਹੈ ਕੁਕ੍ਰਿਤੰ ॥
करि है कुक्रितं ॥

कुकर्म करिष्यते।

ਰਰਿ ਹੈ ਅਨ੍ਰਿਥੰ ॥੫੪॥
ररि है अन्रिथं ॥५४॥

दुष्कृतं करिष्यन्ति कलहं करिष्यन्ति च परस्परम् ॥५४॥

ਜਪ ਹੈ ਅਜਪੰ ॥
जप है अजपं ॥

जपं करिष्यन्ति यत् जपं कर्तुं न शक्यते।

ਕੁਥਪੇਣ ਥਪੰ ॥੫੫॥
कुथपेण थपं ॥५५॥

दुष्टमन्त्रान् पठिष्यन्ति असभ्यसंज्ञां च स्थापयिष्यन्ति।।55।।

ਸੋਮਰਾਜੀ ਛੰਦ ॥
सोमराजी छंद ॥

सोमराजी स्तन्जा

ਸੁਨੈ ਦੇਸਿ ਦੇਸੰ ਮੁਨੰ ਪਾਪ ਕਰਮਾ ॥
सुनै देसि देसं मुनं पाप करमा ॥

ऋषयः नानादेशेषु पापं कृतं लक्षयिष्यन्ति

ਚੁਨੈ ਜੂਠ ਕੂਠੰ ਸ੍ਰੁਤੰ ਛੋਰ ਧਰਮਾ ॥੫੬॥
चुनै जूठ कूठं स्रुतं छोर धरमा ॥५६॥

वेदोपदिष्टं मार्गं त्यक्त्वा केवलं अशुद्धमिथ्यासंस्कारं चिन्वन्ति।।56।।

ਤਜੈ ਧਰਮ ਨਾਰੀ ਤਕੈ ਪਾਪ ਨਾਰੰ ॥
तजै धरम नारी तकै पाप नारं ॥

धर्मभार्यां त्यक्त्वा पापं गमिष्यन्ति (व्यभिचारम्) ।

ਮਹਾ ਰੂਪ ਪਾਪੀ ਕੁਵਿਤ੍ਰਾਧਿਕਾਰੰ ॥੫੭॥
महा रूप पापी कुवित्राधिकारं ॥५७॥

स्त्रीपुरुषौ धर्मं त्यक्त्वा पापकर्मणि लीनाः भविष्यन्ति महापापाः प्रशासनं भविष्यन्ति।57।

ਕਰੈ ਨਿਤ ਅਨਰਥੰ ਸਮਰਥੰ ਨ ਏਤੀ ॥
करै नित अनरथं समरथं न एती ॥

ते स्वसामर्थ्यात् परं गत्वा नित्यं हानिं करिष्यन्ति।

ਕਰੈ ਪਾਪ ਤੇਤੋ ਪਰਾਲਬਧ ਜੇਤੀ ॥੫੮॥
करै पाप तेतो परालबध जेती ॥५८॥

अशक्तं पापं करिष्यन्ति कर्मानुरूपं च दुष्कृतम् ॥५८॥

ਨਏ ਨਿਤ ਮਤੰ ਉਠੈ ਏਕ ਏਕੰ ॥
नए नित मतं उठै एक एकं ॥

प्रतिदिनं एकैकं (अधिकं) नूतनाः मताः उत्पद्यन्ते।

ਕਰੈ ਨਿੰਤ ਅਨਰਥੰ ਅਨੇਕੰ ਅਨੇਕੰ ॥੫੯॥
करै निंत अनरथं अनेकं अनेकं ॥५९॥

नव सम्प्रदायाः सदा उत्पद्येयुः महादुर्भागाः च भविष्यन्ति।।59।।

ਪ੍ਰਿਯਾ ਛੰਦ ॥
प्रिया छंद ॥

प्रिय स्तन्जा

ਦੁਖ ਦੰਦ ਹੈ ਸੁਖਕੰਦ ਜੀ ॥
दुख दंद है सुखकंद जी ॥

सुखदातृभ्यः दुःखं दास्यन्ति।

ਨਹੀ ਬੰਧ ਹੈ ਜਗਬੰਦ ਜੀ ॥੬੦॥
नही बंध है जगबंद जी ॥६०॥

सर्वदुःखहरं भगवन्तं न भजिष्यन्ति जनाः।60।

ਨਹੀ ਬੇਦ ਬਾਕ ਪ੍ਰਮਾਨ ਹੈ ॥
नही बेद बाक प्रमान है ॥

वेदाः वाक् प्रमाणत्वेन न स्वीकुर्वन्ति।

ਮਤ ਭਿੰਨ ਭਿੰਨ ਬਖਾਨ ਹੈ ॥੬੧॥
मत भिंन भिंन बखान है ॥६१॥

वेदानां निषेधाः क्वाथन्टिकाः न मन्तव्याः, अन्ये विविधाः धर्माः जनाः वर्णयिष्यन्ति।६१।

ਨ ਕੁਰਾਨ ਕੋ ਮਤੁ ਲੇਹਗੇ ॥
न कुरान को मतु लेहगे ॥

ते कुरानं न शिक्षिष्यन्ति।

ਨ ਪੁਰਾਨ ਦੇਖਨ ਦੇਹਗੇ ॥੬੨॥
न पुरान देखन देहगे ॥६२॥

पवित्रकुरानस्य उपदेशं कोऽपि न स्वीकुर्यात्, पुराणानां दर्शनं च कोऽपि न करिष्यति।62.