श्री दसम् ग्रन्थः

पुटः - 206


ਹੋਮ ਕੀ ਲੈ ਬਾਸਨਾ ਉਠ ਧਾਤ ਦੈਤ ਦੁਰੰਤ ॥
होम की लै बासना उठ धात दैत दुरंत ॥

आगच्छन्ति स्म दानवाः गृहे कामं कुर्वन्तः एव

ਲੂਟ ਖਾਤ ਸਬੈ ਸਮਗਰੀ ਮਾਰ ਕੂਟਿ ਮਹੰਤ ॥੬੨॥
लूट खात सबै समगरी मार कूटि महंत ॥६२॥

अग्निपूजाधूपेन आकृष्टाः राक्षसाः यज्ञगर्तम् आगत्य यज्ञस्य सामग्रीं खादन्ति स्म, तत् कर्तुः अपहरन्ति स्म।६२।।

ਲੂਟ ਖਾਤਹ ਵਿਖਯ ਜੇ ਤਿਨ ਪੈ ਕਛੂ ਨ ਬਸਾਇ ॥
लूट खातह विखय जे तिन पै कछू न बसाइ ॥

यज्ञद्रव्यं लुण्ठितानां न मुनिना शासितम् |

ਤਾਕ ਅਉਧਹ ਆਇਯੋ ਤਬ ਰੋਸ ਕੈ ਮੁਨਿ ਰਾਇ ॥
ताक अउधह आइयो तब रोस कै मुनि राइ ॥

अग्निपूजासामग्रीणां लुण्ठनं दृष्ट्वा असहायं अनुभवन् महामुनिः विश्वामित्रः परमक्रोधः अयोध्याम् आगतः।

ਆਇ ਭੂਪਤ ਕਉ ਕਹਾ ਸੁਤ ਦੇਹੁ ਮੋ ਕਉ ਰਾਮ ॥
आइ भूपत कउ कहा सुत देहु मो कउ राम ॥

(विश्वामित्रः) राज्ञः समीपम् आगत्य उक्तवान् - मम पुत्रं रामं देहि।

ਨਾਤ੍ਰ ਤੋ ਕਉ ਭਸਮ ਕਰਿ ਹਉ ਆਜ ਹੀ ਇਹ ਠਾਮ ॥੬੩॥
नात्र तो कउ भसम करि हउ आज ही इह ठाम ॥६३॥

प्राप्ते (अयोध्या) राजानं प्राह । कतिपयदिनानि यावत् तव पुत्रं रामं देहि, अन्यथा अहं त्वां अस्मिन् एव स्थाने भस्मरूपेण न्यूनीकरिष्यामि।६३।

ਕੋਪ ਦੇਖਿ ਮੁਨੀਸ ਕਉ ਨ੍ਰਿਪ ਪੂਤ ਤਾ ਸੰਗ ਦੀਨ ॥
कोप देखि मुनीस कउ न्रिप पूत ता संग दीन ॥

मुनिश्वरस्य क्रोधं दृष्ट्वा राजा दशरथः पुत्रं तस्मै दत्तवान् ।

ਜਗ ਮੰਡਲ ਕਉ ਚਲਯੋ ਲੈ ਤਾਹਿ ਸੰਗਿ ਪ੍ਰਬੀਨ ॥
जग मंडल कउ चलयो लै ताहि संगि प्रबीन ॥

ऋषेः क्रोधं कल्पयित्वा राजा स्वपुत्रं तस्य सह गन्तुं प्रार्थितवान्, रामसहितः मुनिः पुनः यज्ञस्य आरम्भं कर्तुं अगच्छत्।

ਏਕ ਮਾਰਗ ਦੂਰ ਹੈ ਇਕ ਨੀਅਰ ਹੈ ਸੁਨਿ ਰਾਮ ॥
एक मारग दूर है इक नीअर है सुनि राम ॥

हे राम ! शृणु, दूरमार्गः समीपमार्गः च अस्ति,

ਰਾਹ ਮਾਰਤ ਰਾਛਸੀ ਜਿਹ ਤਾਰਕਾ ਗਨਿ ਨਾਮ ॥੬੪॥
राह मारत राछसी जिह तारका गनि नाम ॥६४॥

मुनि उवाच हे राम ! शृणु, द्वौ मार्गौ स्तः, एकस्मिन् यज्ञस्थानं दूरं अपरस्मिन् समीपं त्यक्तं, परन्तु पश्चात् मार्गे तारका नाम राक्षसी निवसति, या मार्गहन्ता।६४।

ਜਉਨ ਮਾਰਗ ਤੀਰ ਹੈ ਤਿਹ ਰਾਹ ਚਾਲਹੁ ਆਜ ॥
जउन मारग तीर है तिह राह चालहु आज ॥

(राम उवाच-) यः मार्गः समीपस्थः ('बाणः'), अधुना तं मार्गम् अनुसृत्य।

ਚਿਤ ਚਿੰਤ ਨ ਕੀਜੀਐ ਦਿਵ ਦੇਵ ਕੇ ਹੈਂ ਕਾਜ ॥
चित चिंत न कीजीऐ दिव देव के हैं काज ॥

रामः अवदत्, चिन्ताम् परित्यज्य अल्पदूरमार्गेण गच्छामः, राक्षसवधकार्यमिदं देवानां कार्यम् अस्ति

ਬਾਟਿ ਚਾਪੈ ਜਾਤ ਹੈਂ ਤਬ ਲਉ ਨਿਸਾਚਰ ਆਨ ॥
बाटि चापै जात हैं तब लउ निसाचर आन ॥

(ते) मार्गे सुखेन गच्छन्ति स्म, तदा राक्षसः आगतः।

ਜਾਹੁਗੇ ਕਤ ਰਾਮ ਕਹਿ ਮਗਿ ਰੋਕਿਯੋ ਤਜਿ ਕਾਨ ॥੬੫॥
जाहुगे कत राम कहि मगि रोकियो तजि कान ॥६५॥

ते तस्मिन् मार्गे गन्तुं प्रवृत्ताः तस्मिन् एव काले राक्षसी आगत्य हे मेष इति वदन् मार्गे बाधां कृतवती! कथं प्रवर्तयिष्यसि आत्मानं च तारयिष्यसि ६५.

ਦੇਖਿ ਰਾਮ ਨਿਸਾਚਰੀ ਗਹਿ ਲੀਨ ਬਾਨ ਕਮਾਨ ॥
देखि राम निसाचरी गहि लीन बान कमान ॥

राक्षसं दृष्ट्वा एव रामः धनुः बाणं च गृहीतवान्

ਭਾਲ ਮਧ ਪ੍ਰਹਾਰਿਯੋ ਸੁਰ ਤਾਨਿ ਕਾਨ ਪ੍ਰਮਾਨ ॥
भाल मध प्रहारियो सुर तानि कान प्रमान ॥

तर्कीं राक्षसीं दृष्ट्वा मेषः धनुः बाणान् हस्ते धृत्वा गां आकृष्य शिरसि बाणं विसृजति स्म ।

ਬਾਨ ਲਾਗਤ ਹੀ ਗਿਰੀ ਬਿਸੰਭਾਰੁ ਦੇਹਿ ਬਿਸਾਲ ॥
बान लागत ही गिरी बिसंभारु देहि बिसाल ॥

शरस्य प्रहारमात्रेण महाकायः (राक्षसः) पतितः ।

ਹਾਥਿ ਸ੍ਰੀ ਰਘੁਨਾਥ ਕੇ ਭਯੋ ਪਾਪਨੀ ਕੋ ਕਾਲ ॥੬੬॥
हाथि स्री रघुनाथ के भयो पापनी को काल ॥६६॥

बाणेन प्रहृत्य दानवस्य गुरुशरीरं पतित्वा एवं रामहस्तेन पापस्य अन्तः आगतः।।66।।

ਐਸ ਤਾਹਿ ਸੰਘਾਰ ਕੈ ਕਰ ਜਗ ਮੰਡਲ ਮੰਡ ॥
ऐस ताहि संघार कै कर जग मंडल मंड ॥

एवं तं हत्वा यज्ञदेशं (रक्षन्तः) उपविष्टाः।

ਆਇਗੇ ਤਬ ਲਉ ਨਿਸਾਚਰ ਦੀਹ ਦੇਇ ਪ੍ਰਚੰਡ ॥
आइगे तब लउ निसाचर दीह देइ प्रचंड ॥

एवं प्रकारेण दानवं हत्वा यज्ञस्य आरम्भे तत्र मरिच्, सुबाहुः इति बृहत्प्रमाणौ राक्षसौ आविर्भूतौ ।

ਭਾਜਿ ਭਾਜਿ ਚਲੇ ਸਭੈ ਰਿਖ ਠਾਢ ਭੇ ਹਠਿ ਰਾਮ ॥
भाजि भाजि चले सभै रिख ठाढ भे हठि राम ॥

(यम्) ऋषयः सर्वे विषादिताः, स्थितः तु हठः ।

ਜੁਧ ਕ੍ਰੁਧ ਕਰਿਯੋ ਤਿਹੂੰ ਤਿਹ ਠਉਰ ਸੋਰਹ ਜਾਮ ॥੬੭॥
जुध क्रुध करियो तिहूं तिह ठउर सोरह जाम ॥६७॥

तान् दृष्ट्वा सर्वे ऋषयः पलायिताः, केवलं रामः च तत्र स्थिरः स्थितः, तेषां त्रयाणां युद्धं च षोडश प्रहराणि निरन्तरं प्रचलति स्म।६७।

ਮਾਰ ਮਾਰ ਪੁਕਾਰ ਦਾਨਵ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਸੰਭਾਰਿ ॥
मार मार पुकार दानव ससत्र असत्र संभारि ॥

(स्वस्य) कवचशस्त्राणि च पालयित्वा दिग्गजाः वधार्थं आह्वयन्ति स्म ।

ਬਾਨ ਪਾਨ ਕਮਾਨ ਕਉ ਧਰਿ ਤਬਰ ਤਿਛ ਕੁਠਾਰਿ ॥
बान पान कमान कउ धरि तबर तिछ कुठारि ॥

बाहून् शस्त्राणि च दृढतया धारयन्तः हन्तुं हन्तु इति उद्घोषयितुं प्रवृत्ताः परशुं धनुषं बाणं च हस्तेषु गृहीतवन्तः।