श्री दसम् ग्रन्थः

पुटः - 1068


ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਨਿ ਰਾਨੀ ਸ੍ਯਾਨੀ ਬਚਨ ਸੀਸ ਰਹੀ ਨਿਹੁਰਾਇ ॥
सुनि रानी स्यानी बचन सीस रही निहुराइ ॥

शिरः अधमं कृत्वा वचनं श्रुत्वा मौनम् अकरोत् ।

ਸੁਘਰ ਹੋਇ ਸੋ ਜਾਨਈ ਜੜ ਕੋ ਕਹਾ ਉਪਾਇ ॥੧੩॥
सुघर होइ सो जानई जड़ को कहा उपाइ ॥१३॥

यदि सरलं तर्हि ज्ञेयम्, मूर्खस्य व्याख्यानस्य का मार्गः। १३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜੋ ਚਤਰੋ ਨਰ ਹੋਇ ਸੁ ਭੇਵ ਪਛਾਨਈ ॥
जो चतरो नर होइ सु भेव पछानई ॥

चतुरः पुरुषः रहस्यं परिजानाति ।

ਮੂਰਖ ਭੇਦ ਅਭੇਦ ਕਹਾ ਜਿਯ ਜਾਨਈ ॥
मूरख भेद अभेद कहा जिय जानई ॥

तयोः भेदं कथं मूर्खः अवगमिष्यति।

ਤਾ ਤੈ ਹੌਹੂੰ ਕਛੂ ਚਰਿਤ੍ਰ ਬਨਾਇ ਹੋ ॥
ता तै हौहूं कछू चरित्र बनाइ हो ॥

अतः अहम् अपि एकं पात्रं करिष्यामि

ਹੋ ਯਾ ਰਾਨੀ ਕੇ ਸਹਿਤ ਨ੍ਰਿਪਹਿ ਕੋ ਘਾਇ ਹੋ ॥੧੪॥
हो या रानी के सहित न्रिपहि को घाइ हो ॥१४॥

राज्ञी च राजानं हनिष्यति। १४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮੂਰਖ ਕਛੂ ਭੇਦ ਨਹਿ ਪਾਯੋ ॥
मूरख कछू भेद नहि पायो ॥

मूर्खः किमपि रहस्यं न अवगच्छत्।

ਸਾਚੀ ਕੋ ਝੂਠੀ ਠਹਰਾਯੋ ॥
साची को झूठी ठहरायो ॥

सत्यं (स्त्री) मिथ्या इति कल्पितम्

ਝੂਠੀ ਕੋ ਸਾਚੀ ਕਰਿ ਮਾਨ੍ਯੋ ॥
झूठी को साची करि मान्यो ॥

असत्यं च सत्यं मन्यते स्म।

ਭੇਦ ਅਭੇਦ ਕਛੂ ਨਹਿ ਜਾਨ੍ਯੋ ॥੧੫॥
भेद अभेद कछू नहि जान्यो ॥१५॥

भेदं न किमपि इति न चिन्तयतु। १५.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਇਕਾਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੮੧॥੩੫੦੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ इकासीवो चरित्र समापतम सतु सुभम सतु ॥१८१॥३५००॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १८१तमस्य अध्यायस्य समापनम्, सर्वं शुभम्। १८१.३५०० इति । गच्छति

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਵਹੈ ਸਵਤਿ ਤਾ ਕੀ ਹੁਤੀ ਜਾ ਕੋ ਰੂਪ ਅਪਾਰ ॥
वहै सवति ता की हुती जा को रूप अपार ॥

तस्याः आसनम् अत्यन्तं सौन्दर्यस्य आसीत् ।

ਸੁਰਪਤਿ ਸੇ ਨਿਰਖਤ ਸਦਾ ਮੁਖ ਛਬਿ ਭਾਨ ਕੁਮਾਰਿ ॥੧॥
सुरपति से निरखत सदा मुख छबि भान कुमारि ॥१॥

इन्द्र इव तस्य भानकुमारस्य मुखस्य प्रतिबिम्बं सर्वदा दृष्टवन्तः। १.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਭਾਨ ਕਲਾ ਐਸੇ ਬਹੁ ਬਰਖ ਬਿਤਾਇ ਕੈ ॥
भान कला ऐसे बहु बरख बिताइ कै ॥

भन कला एवं बहुवर्षं व्यतीतवान्।

ਨਿਸਿਸ ਪ੍ਰਭਾ ਕੀ ਬਾਤ ਗਈ ਜਿਯ ਆਇ ਕੈ ॥
निसिस प्रभा की बात गई जिय आइ कै ॥

(एकदा) निसिस् प्रभा इत्यस्य वचनं तस्य मनसि आगतं।

ਸੋਤ ਰਾਵ ਤਿਹ ਸੰਗ ਬਿਲੋਕ੍ਯੋ ਜਾਇ ਕੈ ॥
सोत राव तिह संग बिलोक्यो जाइ कै ॥

सा तया सह सुप्तं राजानं दृष्टवती

ਹੋ ਫਿਰਿ ਆਈ ਘਰ ਮਾਝ ਦੁਹੁਨ ਕੋ ਘਾਇ ਕੈ ॥੨॥
हो फिरि आई घर माझ दुहुन को घाइ कै ॥२॥

उभौ च हत्वा स्वगृहम् आगता। २.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਅਧਿਕ ਕੋਪ ਕਰਿ ਖੜਗ ਪ੍ਰਹਾਰਿਯੋ ॥
अधिक कोप करि खड़ग प्रहारियो ॥

सः अतीव क्रुद्धः भूत्वा खड़गस्य उपरि आक्रमणं कृतवान्

ਦੁਹੂਅਨ ਚਾਰਿ ਟੂਕ ਕਰਿ ਡਾਰਿਯੋ ॥
दुहूअन चारि टूक करि डारियो ॥

उभयोः चत्वारि खण्डानि चकार।

ਮੈ ਇਹ ਜੜ ਸੋ ਭੇਦ ਬਤਾਯੋ ॥
मै इह जड़ सो भेद बतायो ॥

(अहं मनसि वक्तुं आरब्धवान्) अहम् अस्य मूर्खस्य एकं रहस्यं अवदम्,

ਇਹ ਮੋਹੁ ਝੂਠੀ ਠਹਰਾਯੋ ॥੩॥
इह मोहु झूठी ठहरायो ॥३॥

परन्तु तया अहं मृषावादी अभवम्। ३.

ਸਵਤਿ ਸਹਿਤ ਰਾਜਾ ਕੌ ਘਾਈ ॥
सवति सहित राजा कौ घाई ॥

(सः) निद्रया राजानं हतवान्

ਪੌਛਿ ਖੜਗ ਬਹੁਰੋ ਘਰ ਆਈ ॥
पौछि खड़ग बहुरो घर आई ॥

खड्गं च मार्जयित्वा गृहं प्रत्यागतवान्।

ਸੋਇ ਰਹੀ ਮਨ ਮੈ ਸੁਖ ਪਾਯੋ ॥
सोइ रही मन मै सुख पायो ॥

सा मनसि सुखं कृत्वा निद्रां गता

ਭਏ ਪ੍ਰਾਤ ਯੌ ਕੂਕਿ ਸੁਨਾਯੋ ॥੪॥
भए प्रात यौ कूकि सुनायो ॥४॥

प्रातःकाले एव च सा एवं पठितुं आरब्धा। ४.

ਰੋਇ ਪ੍ਰਾਤ ਭੇ ਬਚਨ ਉਚਾਰੇ ॥
रोइ प्रात भे बचन उचारे ॥

प्रातःकाले सा रोदनं प्रारभत, .

ਬੈਠੇ ਕਹਾ ਰਾਵ ਜੂ ਮਾਰੇ ॥
बैठे कहा राव जू मारे ॥

किं कुर्वन्ति यूयं जनाः उपविष्टाः, राजा हतः।

ਹਮਰੇ ਸੁਖ ਸਭ ਹੀ ਬਿਧਿ ਖੋਏ ॥
हमरे सुख सभ ही बिधि खोए ॥

नियमेन अस्माकं सर्वं सुखं अपहृतम्।

ਯੌ ਸੁਨਿ ਬੈਨ ਸਕਲ ਭ੍ਰਿਤ ਰੋਏ ॥੫॥
यौ सुनि बैन सकल भ्रित रोए ॥५॥

इति वचनं श्रुत्वा सर्वे भृत्याः रोदितुम् आरब्धवन्तः । ५.

ਮ੍ਰਿਤਕ ਰਾਵ ਤ੍ਰਿਯ ਸਹਿਤ ਨਿਹਾਰਿਯੋ ॥
म्रितक राव त्रिय सहित निहारियो ॥

मृतं राजानं स्वपत्न्या सह दृष्टवान्।

ਤਬ ਰਾਨੀ ਇਹ ਭਾਤਿ ਉਚਾਰਿਯੋ ॥
तब रानी इह भाति उचारियो ॥

अथ राज्ञी एवं उक्तवती।

ਮੋ ਕਹ ਸਾਥ ਰਾਵ ਕੇ ਜਾਰਹੁ ॥
मो कह साथ राव के जारहु ॥

राज्ञा सह मां दहतु

ਮੋਰੇ ਛਤ੍ਰ ਪੁਤ੍ਰ ਸਿਰ ਢਾਰਹੁ ॥੬॥
मोरे छत्र पुत्र सिर ढारहु ॥६॥

मम पुत्रस्य शिरसि च छत्रं स्थापयतु। ६.

ਤਬ ਤਾ ਪੈ ਮੰਤ੍ਰੀ ਸਭ ਆਏ ॥
तब ता पै मंत्री सभ आए ॥

अथ सर्वे मन्त्रिणः तस्य समीपम् आगताः

ਰੋਇ ਰੋਇ ਯੌ ਬਚਨ ਸੁਨਾਏ ॥
रोइ रोइ यौ बचन सुनाए ॥

एवं रोदितुम् आरब्धवान्

ਛਤ੍ਰ ਪੁਤ੍ਰ ਕੇ ਸਿਰ ਪਰ ਢਾਰੋ ॥
छत्र पुत्र के सिर पर ढारो ॥

छत्रं पुत्रस्य शिरसि डुलतु।

ਆਜ ਉਚਿਤ ਨਹਿ ਜਰਨ ਤਿਹਾਰੋ ॥੭॥
आज उचित नहि जरन तिहारो ॥७॥

अद्यत्वे तु दहनं न युज्यते ॥७॥

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਨ੍ਰਿਪਤਿ ਮਰਿਯੋ ਸਿਸੁ ਸੁਤ ਰਹਿਯੋ ਤੈ ਜਰਿ ਹੈ ਦੁਖ ਪਾਇ ॥
न्रिपति मरियो सिसु सुत रहियो तै जरि है दुख पाइ ॥

राजा मृतः, पुत्रः अद्यापि बालः अस्ति, त्वं च शोकात् (राज्ञः मृत्योः) दहयितुम् इच्छसि।

ਜਿਨਿ ਐਸੋ ਹਠ ਕੀਜਿਯੈ ਰਾਜ ਬੰਸ ਤੇ ਜਾਇ ॥੮॥
जिनि ऐसो हठ कीजियै राज बंस ते जाइ ॥८॥

एतादृशं हठं मा कुरु अन्यथा राज्यं बांसतः दूरं गमिष्यति। ८.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਸਭਨ ਸੁਨਤ ਇਹ ਭਾਤਿ ਉਚਾਰੀ ॥
सभन सुनत इह भाति उचारी ॥

इति सर्वेषां वचनं श्रुत्वा