द्वयम् : १.
शिरः अधमं कृत्वा वचनं श्रुत्वा मौनम् अकरोत् ।
यदि सरलं तर्हि ज्ञेयम्, मूर्खस्य व्याख्यानस्य का मार्गः। १३.
अडिगः : १.
चतुरः पुरुषः रहस्यं परिजानाति ।
तयोः भेदं कथं मूर्खः अवगमिष्यति।
अतः अहम् अपि एकं पात्रं करिष्यामि
राज्ञी च राजानं हनिष्यति। १४.
चतुर्विंशतिः : १.
मूर्खः किमपि रहस्यं न अवगच्छत्।
सत्यं (स्त्री) मिथ्या इति कल्पितम्
असत्यं च सत्यं मन्यते स्म।
भेदं न किमपि इति न चिन्तयतु। १५.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य १८१तमस्य अध्यायस्य समापनम्, सर्वं शुभम्। १८१.३५०० इति । गच्छति
द्वयम् : १.
तस्याः आसनम् अत्यन्तं सौन्दर्यस्य आसीत् ।
इन्द्र इव तस्य भानकुमारस्य मुखस्य प्रतिबिम्बं सर्वदा दृष्टवन्तः। १.
अडिगः : १.
भन कला एवं बहुवर्षं व्यतीतवान्।
(एकदा) निसिस् प्रभा इत्यस्य वचनं तस्य मनसि आगतं।
सा तया सह सुप्तं राजानं दृष्टवती
उभौ च हत्वा स्वगृहम् आगता। २.
चतुर्विंशतिः : १.
सः अतीव क्रुद्धः भूत्वा खड़गस्य उपरि आक्रमणं कृतवान्
उभयोः चत्वारि खण्डानि चकार।
(अहं मनसि वक्तुं आरब्धवान्) अहम् अस्य मूर्खस्य एकं रहस्यं अवदम्,
परन्तु तया अहं मृषावादी अभवम्। ३.
(सः) निद्रया राजानं हतवान्
खड्गं च मार्जयित्वा गृहं प्रत्यागतवान्।
सा मनसि सुखं कृत्वा निद्रां गता
प्रातःकाले एव च सा एवं पठितुं आरब्धा। ४.
प्रातःकाले सा रोदनं प्रारभत, .
किं कुर्वन्ति यूयं जनाः उपविष्टाः, राजा हतः।
नियमेन अस्माकं सर्वं सुखं अपहृतम्।
इति वचनं श्रुत्वा सर्वे भृत्याः रोदितुम् आरब्धवन्तः । ५.
मृतं राजानं स्वपत्न्या सह दृष्टवान्।
अथ राज्ञी एवं उक्तवती।
राज्ञा सह मां दहतु
मम पुत्रस्य शिरसि च छत्रं स्थापयतु। ६.
अथ सर्वे मन्त्रिणः तस्य समीपम् आगताः
एवं रोदितुम् आरब्धवान्
छत्रं पुत्रस्य शिरसि डुलतु।
अद्यत्वे तु दहनं न युज्यते ॥७॥
द्वयम् : १.
राजा मृतः, पुत्रः अद्यापि बालः अस्ति, त्वं च शोकात् (राज्ञः मृत्योः) दहयितुम् इच्छसि।
एतादृशं हठं मा कुरु अन्यथा राज्यं बांसतः दूरं गमिष्यति। ८.
चतुर्विंशतिः : १.
इति सर्वेषां वचनं श्रुत्वा