श्री दसम् ग्रन्थः

पुटः - 585


ਗਣ ਲਾਜਹਿਗੇ ॥੩੩੫॥
गण लाजहिगे ॥३३५॥

योद्धाः प्रतिज्ञां पूर्णं करिष्यन्ति, सुन्दराः दृश्यन्ते, देवाः अपि तेभ्यः युद्धक्षेत्रे लज्जां अनुभविष्यन्ति।३३५।

ਰਿਸ ਮੰਡਹਿਗੇ ॥
रिस मंडहिगे ॥

ते क्रुद्धाः भविष्यन्ति।

ਸਰ ਛੰਡਹਿਗੇ ॥
सर छंडहिगे ॥

बाणान् निपातयिष्यति।

ਰਣ ਜੂਟਹਿਗੇ ॥
रण जूटहिगे ॥

युद्धे सम्मिलितं भविष्यति।

ਅਸਿ ਟੂਟਹਿਗੇ ॥੩੩੬॥
असि टूटहिगे ॥३३६॥

तेषां क्रोधेन बाणान् विसर्जयिष्यन्ति, युद्धे तेषां खड्गाः भग्नाः भविष्यन्ति।३३६।

ਗਲ ਗਾਜਹਿਗੇ ॥
गल गाजहिगे ॥

(योद्धा) कण्ठात् गर्जन्ति।

ਨਹੀ ਭਾਜਹਿਗੇ ॥
नही भाजहिगे ॥

ते (रण-भूमि) न पलायिष्यन्ति।

ਅਸਿ ਝਾਰਹਿਗੇ ॥
असि झारहिगे ॥

खड्गैः सह युध्यिष्यन्ति।

ਅਰਿ ਮਾਰਹਿਗੇ ॥੩੩੭॥
अरि मारहिगे ॥३३७॥

योद्धा गर्जन्ति न पलायिष्यन्ति खड्गैः प्रहारं प्रहरन्ति शत्रून् पातयिष्यन्ति।३३७।

ਗਜ ਜੂਝਹਿਗੇ ॥
गज जूझहिगे ॥

गजाः युद्धं करिष्यन्ति।

ਹਯ ਲੂਝਹਿਗੇ ॥
हय लूझहिगे ॥

अश्वाः क्षुब्धाः भविष्यन्ति।

ਭਟ ਮਾਰੀਅਹਿਗੇ ॥
भट मारीअहिगे ॥

वीराः हता भविष्यन्ति।

ਭਵ ਤਾਰੀਅਹਿਗੇ ॥੩੩੮॥
भव तारीअहिगे ॥३३८॥

अश्वाः युद्धं करिष्यन्ति, योद्धाः हता भविष्यन्ति, विश्वसमुद्रं पारं करिष्यन्ति च।३३८।

ਦਿਵ ਦੇਖਹਿਗੇ ॥
दिव देखहिगे ॥

देवा द्रक्ष्यन्ति।

ਜਯ ਲੇਖਹਿਗੇ ॥
जय लेखहिगे ॥

जित ज्ञास्यति।

ਧਨਿ ਭਾਖਹਿਗੇ ॥
धनि भाखहिगे ॥

धन्य इति वक्ष्यन्ति।

ਚਿਤਿ ਰਾਖਹਿਗੇ ॥੩੩੯॥
चिति राखहिगे ॥३३९॥

देवा द्रक्ष्यन्ति प्रशंसन्ति च: “ब्रावो, ब्रावो” इति उच्चारयिष्यन्ति, मनसि प्रसन्नाः भविष्यन्ति।339.

ਜਯ ਕਾਰਣ ਹੈਂ ॥
जय कारण हैं ॥

(तत् कल्कि) जितस्य कारणम् ।

ਅਰਿ ਹਾਰਣ ਹੈਂ ॥
अरि हारण हैं ॥

सन्ति ये शत्रून् पराजयन्ति।

ਖਲ ਖੰਡਨੁ ਹੈਂ ॥
खल खंडनु हैं ॥

दुष्टानां विनाशकाः भवन्ति।

ਮਹਿ ਮੰਡਨੁ ਹੈਂ ॥੩੪੦॥
महि मंडनु हैं ॥३४०॥

सर्वविजयहेतुः शत्रुहरः अत्याचारिणां नाशकः महिमापूर्णः ॥३४०॥

ਅਰਿ ਦੂਖਨ ਹੈਂ ॥
अरि दूखन हैं ॥

ते शत्रुं क्षतिं कुर्वन्ति।

ਭਵ ਭੂਖਨ ਹੈਂ ॥
भव भूखन हैं ॥

मणिभिः अलङ्कृतं जगत् ।

ਮਹਿ ਮੰਡਨੁ ਹੈਂ ॥
महि मंडनु हैं ॥

पृथिव्याः शोभनकर्तारः भवन्ति।

ਅਰਿ ਡੰਡਨੁ ਹੈਂ ॥੩੪੧॥
अरि डंडनु हैं ॥३४१॥

अत्याचारिणां दुःखदः संसारालंकारः शत्रुदण्डकः प्रशस्तः प्रभुः ॥३४१॥

ਦਲ ਗਾਹਨ ਹੈਂ ॥
दल गाहन हैं ॥

(शत्रुः) दलस्य उपरि आक्रमणं कर्तुं प्रवृत्ताः सन्ति।

ਅਸਿ ਬਾਹਨ ਹੈਂ ॥
असि बाहन हैं ॥

खड्गधारिणः सन्ति।

ਜਗ ਕਾਰਨ ਹੈਂ ॥
जग कारन हैं ॥

जगतः कारणं रूपम्।

ਅਯ ਧਾਰਨ ਹੈਂ ॥੩੪੨॥
अय धारन हैं ॥३४२॥

सेनानाशकः खड्गप्रहारकः स जगतः कर्ता तस्य समर्थकः अपि।३४२।

ਮਨ ਮੋਹਨ ਹੈਂ ॥
मन मोहन हैं ॥

ते मनःप्रवाहकाः सन्ति।

ਸੁਭ ਸੋਹਨ ਹੈਂ ॥
सुभ सोहन हैं ॥

शोभाशाली सुन्दरी अस्ति।

ਅਰਿ ਤਾਪਨ ਹੈਂ ॥
अरि तापन हैं ॥

ते शत्रुं क्षतिं कुर्वन्ति।

ਜਗ ਜਾਪਨ ਹੈਂ ॥੩੪੩॥
जग जापन हैं ॥३४३॥

मोहिनी महिमा च शत्रून् क्लेशदाता जगत् स्मरति ॥३४३॥

ਪ੍ਰਣ ਪੂਰਣ ਹੈਂ ॥
प्रण पूरण हैं ॥

व्रतं पूर्णं कर्तुं प्रवृत्ताः सन्ति।

ਅਰਿ ਚੂਰਣ ਹੈਂ ॥
अरि चूरण हैं ॥

ते शत्रुं मर्दयितुं गच्छन्ति।

ਸਰ ਬਰਖਨ ਹੈਂ ॥
सर बरखन हैं ॥

ते बाणानां धनुर्धराः।

ਧਨੁ ਕਰਖਨ ਹੈਂ ॥੩੪੪॥
धनु करखन हैं ॥३४४॥

शत्रुघ्नकरः प्रतिज्ञापूरकः, धनुषा बाणवृष्टिम्।।344।।

ਤੀਅ ਮੋਹਨ ਹੈਂ ॥
तीअ मोहन हैं ॥

स्त्रियः आकर्षकाः सन्ति।

ਛਬਿ ਸੋਹਨ ਹੈਂ ॥
छबि सोहन हैं ॥

ते सुन्दराः सन्ति।

ਮਨ ਭਾਵਨ ਹੈਂ ॥
मन भावन हैं ॥

ते मनसः प्रियाः भवन्ति।

ਘਨ ਸਾਵਨ ਹੈਂ ॥੩੪੫॥
घन सावन हैं ॥३४५॥

स्त्रियाः मोहकः, महिमामण्डितः, सावनस्य मेघ इव मनः लोभयति।३४५।

ਭਵ ਭੂਖਨ ਹੈਂ ॥
भव भूखन हैं ॥

विश्वस्य भूषणाः सन्ति।

ਭ੍ਰਿਤ ਪੂਖਨ ਹੈਂ ॥
भ्रित पूखन हैं ॥

दासपालाः सन्ति।

ਸਸਿ ਆਨਨ ਹੈਂ ॥
ससि आनन हैं ॥

तेषां चन्द्रसदृशानि मुखानि सन्ति।

ਸਮ ਭਾਨਨ ਹੈਂ ॥੩੪੬॥
सम भानन हैं ॥३४६॥

जगतालंकारः परम्पराधारी चन्द्रसदृशः शीतलः सूर्यवत् उज्ज्वलमुखः।।346।।

ਅਰਿ ਘਾਵਨ ਹੈ ॥
अरि घावन है ॥

ते शत्रून् हन्तुं प्रवृत्ताः सन्ति।

ਸੁਖ ਦਾਵਨ ਹੈਂ ॥
सुख दावन हैं ॥

ते सुखदाः ।

ਘਨ ਘੋਰਨ ਹੈਂ ॥
घन घोरन हैं ॥

विकल्परूपेण गर्जनाः सन्ति।