योद्धाः प्रतिज्ञां पूर्णं करिष्यन्ति, सुन्दराः दृश्यन्ते, देवाः अपि तेभ्यः युद्धक्षेत्रे लज्जां अनुभविष्यन्ति।३३५।
ते क्रुद्धाः भविष्यन्ति।
बाणान् निपातयिष्यति।
युद्धे सम्मिलितं भविष्यति।
तेषां क्रोधेन बाणान् विसर्जयिष्यन्ति, युद्धे तेषां खड्गाः भग्नाः भविष्यन्ति।३३६।
(योद्धा) कण्ठात् गर्जन्ति।
ते (रण-भूमि) न पलायिष्यन्ति।
खड्गैः सह युध्यिष्यन्ति।
योद्धा गर्जन्ति न पलायिष्यन्ति खड्गैः प्रहारं प्रहरन्ति शत्रून् पातयिष्यन्ति।३३७।
गजाः युद्धं करिष्यन्ति।
अश्वाः क्षुब्धाः भविष्यन्ति।
वीराः हता भविष्यन्ति।
अश्वाः युद्धं करिष्यन्ति, योद्धाः हता भविष्यन्ति, विश्वसमुद्रं पारं करिष्यन्ति च।३३८।
देवा द्रक्ष्यन्ति।
जित ज्ञास्यति।
धन्य इति वक्ष्यन्ति।
देवा द्रक्ष्यन्ति प्रशंसन्ति च: “ब्रावो, ब्रावो” इति उच्चारयिष्यन्ति, मनसि प्रसन्नाः भविष्यन्ति।339.
(तत् कल्कि) जितस्य कारणम् ।
सन्ति ये शत्रून् पराजयन्ति।
दुष्टानां विनाशकाः भवन्ति।
सर्वविजयहेतुः शत्रुहरः अत्याचारिणां नाशकः महिमापूर्णः ॥३४०॥
ते शत्रुं क्षतिं कुर्वन्ति।
मणिभिः अलङ्कृतं जगत् ।
पृथिव्याः शोभनकर्तारः भवन्ति।
अत्याचारिणां दुःखदः संसारालंकारः शत्रुदण्डकः प्रशस्तः प्रभुः ॥३४१॥
(शत्रुः) दलस्य उपरि आक्रमणं कर्तुं प्रवृत्ताः सन्ति।
खड्गधारिणः सन्ति।
जगतः कारणं रूपम्।
सेनानाशकः खड्गप्रहारकः स जगतः कर्ता तस्य समर्थकः अपि।३४२।
ते मनःप्रवाहकाः सन्ति।
शोभाशाली सुन्दरी अस्ति।
ते शत्रुं क्षतिं कुर्वन्ति।
मोहिनी महिमा च शत्रून् क्लेशदाता जगत् स्मरति ॥३४३॥
व्रतं पूर्णं कर्तुं प्रवृत्ताः सन्ति।
ते शत्रुं मर्दयितुं गच्छन्ति।
ते बाणानां धनुर्धराः।
शत्रुघ्नकरः प्रतिज्ञापूरकः, धनुषा बाणवृष्टिम्।।344।।
स्त्रियः आकर्षकाः सन्ति।
ते सुन्दराः सन्ति।
ते मनसः प्रियाः भवन्ति।
स्त्रियाः मोहकः, महिमामण्डितः, सावनस्य मेघ इव मनः लोभयति।३४५।
विश्वस्य भूषणाः सन्ति।
दासपालाः सन्ति।
तेषां चन्द्रसदृशानि मुखानि सन्ति।
जगतालंकारः परम्पराधारी चन्द्रसदृशः शीतलः सूर्यवत् उज्ज्वलमुखः।।346।।
ते शत्रून् हन्तुं प्रवृत्ताः सन्ति।
ते सुखदाः ।
विकल्परूपेण गर्जनाः सन्ति।