अथ राजा नारदऋषिम् आहूय तस्मै | १.
(सः) सर्वदेवानां राजा बभूव
ब्रह्मा च स्वयमेव तिलकं प्रयोजयति स्म।
सः सर्वान् देवगणान् (शत्रुभयात्) मुक्तवान् (निहकान्तक) ।
यदा (सर्वे) दिग्गजाः हताः अपसारिताः च आसन्। २.
एवं सः बहुवर्षपर्यन्तं शासनं कृतवान् ।
(ततः) दीर्घदाढ्यः विशालः जातः।
अस्पृश्यान् दशसहस्राणि गृहीतवान्
तस्य उपरि (राजा) क्रोधः आगतः। ३.
सर्वे देवाः एतत् श्रुतवन्तः
दीर्घः विशालः उपरि आगतः इति।
अस्पृश्यसहस्राणि च विंशतिम्
सः गत्वा तस्य सम्मुखीभवति स्म। ४.
(देवा) सूर्यं सेनापितरं कृतवन्तः।
दक्षिणपार्श्वं चन्द्राय दीयते ।
कार्तिकेयं वामभागे स्थाप्यते
यस्य बलं न केनापि (कदाचित्) नष्टम्। ५.
सर्वे देवाः अस्मात् पार्श्वे आरुह्य।
ततस्ततः सर्वे दिग्गजाः एकत्र आगताः ।
नानाविधाः घण्टाः वादयितुं आरब्धाः ।
उभयतः दिक्षु योद्धाः गर्जितुं आरब्धवन्तः । ६.
(ते) 'दै दाइ' इति वदन्तः ढोलनागरे वादयन्ति स्म।
ते च पिबन् मत्ताः अभवन्।
सेनायां त्रिंशत्सहस्राणि अस्पृश्यन्ते |
ईश्वरः घोरं युद्धं निर्मितवान्।7.
यदा घातकाः घण्टाः ध्वनितुं आरभन्ते तदा
(ततः) दीर्घदाढ्यः स युद्धे गर्जति स्म।
उभयतः तीक्ष्णाः बाणाः प्रवहन्ति स्म ।
यं गतवन्तः (अतिक्रान्त इत्यर्थः) न निवसन्ति स्म ॥८॥
यदा देवाः आरोहन्ति स्म तदा ।
(ततः) दिग्गजाः अपि क्रोधपूर्णाः आसन्।
विविधाः घण्टाः वाद्यन्ते स्म ।
छत्री अश्वान् युद्धाय उत्तेजितुं आरब्धवान् । ९.
उभयतः असंख्याकाः बाणाः, २.
वृश्चिकाः शूलाः सहस्राणि च वज्राणि च प्रचलन्ति स्म ।
यस्मिन् गुरुगदाः ध्वनिं कुर्वन्ति, .
रथैः सह तान् मर्दयिष्यन्ति। १०.
यस्य देहे, २.
ते वीराः स्वर्गं गमिष्यन्ति स्म।
वीराणां युद्धभूमौ घोरं युद्धं प्रारब्धम् |
भूताः च भूताः भूताः च नृत्यं कर्तुं आरब्धवन्तः। ११.
कुत्रचित् डुलन्तः वीराः भूमौ पतिताः
कुत्रचित् च (कतिपयानि) अङ्गानि छिन्नानि शयितानि आसन्।
रक्तनदी प्रवहति स्म, यद् दृष्ट्वा बैत्रुणी |
(विशेषतः- पुराणानुसारं यमलोकस्य उत्तरदिशि प्रवहन्त्याः मलपूर्णा नदी, या हिन्दूधर्मानुसारेण पारं कर्तव्या। एतादृशेषु सति दानं गौः साहाय्यं करोति) अपि लज्जिता अभवत् । १२ ॥
अस्मिन् पार्श्वे देवाः अतीव क्रुद्धाः आसन्
तस्मिन् च पार्श्वे दिग्गजाः पादं स्थापयन्ति स्म।
तेषां हृदयेषु क्रोधः, २.