श्री दसम् ग्रन्थः

पुटः - 1357


ਨਾਰਦ ਰਿਖਿ ਤਬ ਰਾਇ ਮੰਗਾਯੋ ॥੧॥
नारद रिखि तब राइ मंगायो ॥१॥

अथ राजा नारदऋषिम् आहूय तस्मै | १.

ਸਭ ਦੇਵਨ ਕੋ ਰਾਜਾ ਭਯੋ ॥
सभ देवन को राजा भयो ॥

(सः) सर्वदेवानां राजा बभूव

ਬ੍ਰਹਮਾ ਤਿਲਕ ਆਪੁ ਤਿਹ ਦਯੋ ॥
ब्रहमा तिलक आपु तिह दयो ॥

ब्रह्मा च स्वयमेव तिलकं प्रयोजयति स्म।

ਨਿਹਕੰਟਕ ਸੁਰ ਕਟਕ ਕਿਯਾ ਸਬ ॥
निहकंटक सुर कटक किया सब ॥

सः सर्वान् देवगणान् (शत्रुभयात्) मुक्तवान् (निहकान्तक) ।

ਦਾਨਵ ਮਾਰ ਨਿਕਾਰ ਦਏ ਜਬ ॥੨॥
दानव मार निकार दए जब ॥२॥

यदा (सर्वे) दिग्गजाः हताः अपसारिताः च आसन्। २.

ਇਹ ਬਿਧਿ ਰਾਜ ਬਰਖ ਬਹੁ ਕਿਯਾ ॥
इह बिधि राज बरख बहु किया ॥

एवं सः बहुवर्षपर्यन्तं शासनं कृतवान् ।

ਦੀਰਘ ਦਾੜ ਦੈਤ ਭਵ ਲਿਯਾ ॥
दीरघ दाड़ दैत भव लिया ॥

(ततः) दीर्घदाढ्यः विशालः जातः।

ਦਸ ਸਹਸ ਛੂਹਨਿ ਦਲ ਲੈ ਕੈ ॥
दस सहस छूहनि दल लै कै ॥

अस्पृश्यान् दशसहस्राणि गृहीतवान्

ਚੜਿ ਆਯੋ ਤਿਹ ਊਪਰ ਤੈ ਕੈ ॥੩॥
चड़ि आयो तिह ऊपर तै कै ॥३॥

तस्य उपरि (राजा) क्रोधः आगतः। ३.

ਸਭ ਦੇਵਨ ਐਸੇ ਸੁਨਿ ਪਾਯੋ ॥
सभ देवन ऐसे सुनि पायो ॥

सर्वे देवाः एतत् श्रुतवन्तः

ਦੀਰਘ ਦਾੜ ਦੈਤ ਚੜਿ ਆਯੋ ॥
दीरघ दाड़ दैत चड़ि आयो ॥

दीर्घः विशालः उपरि आगतः इति।

ਬੀਸ ਸਹਸ ਛੋਹਨਿ ਦਲ ਲਿਯੋ ॥
बीस सहस छोहनि दल लियो ॥

अस्पृश्यसहस्राणि च विंशतिम्

ਵਾ ਸੌ ਜਾਇ ਸਮਾਗਮ ਕਿਯੋ ॥੪॥
वा सौ जाइ समागम कियो ॥४॥

सः गत्वा तस्य सम्मुखीभवति स्म। ४.

ਸੂਰਜ ਕਹ ਸੈਨਾਪਤਿ ਕੀਨਾ ॥
सूरज कह सैनापति कीना ॥

(देवा) सूर्यं सेनापितरं कृतवन्तः।

ਦਹਿਨੇ ਓਰ ਚੰਦ੍ਰ ਕਹ ਦੀਨਾ ॥
दहिने ओर चंद्र कह दीना ॥

दक्षिणपार्श्वं चन्द्राय दीयते ।

ਬਾਈ ਓਰ ਕਾਰਤਿਕੇ ਧਰਾ ॥
बाई ओर कारतिके धरा ॥

कार्तिकेयं वामभागे स्थाप्यते

ਜਿਹ ਪੌਰਖ ਕਿਨਹੂੰ ਨਹਿ ਹਰਾ ॥੫॥
जिह पौरख किनहूं नहि हरा ॥५॥

यस्य बलं न केनापि (कदाचित्) नष्टम्। ५.

ਇਹ ਦਿਸ ਸਕਲ ਦੇਵ ਚੜਿ ਧਾਏ ॥
इह दिस सकल देव चड़ि धाए ॥

सर्वे देवाः अस्मात् पार्श्वे आरुह्य।

ਉਹਿ ਦਿਸਿ ਤੇ ਦਾਨਵ ਮਿਲਿ ਆਏ ॥
उहि दिसि ते दानव मिलि आए ॥

ततस्ततः सर्वे दिग्गजाः एकत्र आगताः ।

ਬਾਜਨ ਭਾਤਿ ਭਾਤਿ ਤਨ ਬਾਜੇ ॥
बाजन भाति भाति तन बाजे ॥

नानाविधाः घण्टाः वादयितुं आरब्धाः ।

ਦੋਊ ਦਿਸਿਨ ਸੂਰਮਾ ਗਾਜੇ ॥੬॥
दोऊ दिसिन सूरमा गाजे ॥६॥

उभयतः दिक्षु योद्धाः गर्जितुं आरब्धवन्तः । ६.

ਦੈ ਦੈ ਢੋਲ ਬਜਾਇ ਨਗਾਰੇ ॥
दै दै ढोल बजाइ नगारे ॥

(ते) 'दै दाइ' इति वदन्तः ढोलनागरे वादयन्ति स्म।

ਪੀ ਪੀ ਭਏ ਕੈਫ ਮਤਵਾਰੇ ॥
पी पी भए कैफ मतवारे ॥

ते च पिबन् मत्ताः अभवन्।

ਤੀਸ ਸਹਸ ਛੋਹਨਿ ਦਲ ਸਾਥਾ ॥
तीस सहस छोहनि दल साथा ॥

सेनायां त्रिंशत्सहस्राणि अस्पृश्यन्ते |

ਰਨ ਦਾਰੁਨੁ ਰਾਚਾ ਜਗਨਾਥਾ ॥੭॥
रन दारुनु राचा जगनाथा ॥७॥

ईश्वरः घोरं युद्धं निर्मितवान्।7.

ਭਾਤਿ ਭਾਤਿ ਮਾਰੂ ਜਬ ਬਾਜੋ ॥
भाति भाति मारू जब बाजो ॥

यदा घातकाः घण्टाः ध्वनितुं आरभन्ते तदा

ਦੀਰਘ ਦਾੜ ਦੈਤ ਰਨ ਗਾਜੋ ॥
दीरघ दाड़ दैत रन गाजो ॥

(ततः) दीर्घदाढ्यः स युद्धे गर्जति स्म।

ਤੀਛਨ ਬਾਨ ਦੋਊ ਦਿਸਿ ਬਹਹੀ ॥
तीछन बान दोऊ दिसि बहही ॥

उभयतः तीक्ष्णाः बाणाः प्रवहन्ति स्म ।

ਜਾਹਿ ਲਗਤ ਤਿਹ ਮਾਝ ਨ ਰਹਹੀ ॥੮॥
जाहि लगत तिह माझ न रहही ॥८॥

यं गतवन्तः (अतिक्रान्त इत्यर्थः) न निवसन्ति स्म ॥८॥

ਧਾਵਤ ਭਏ ਦੇਵਤਾ ਜਬ ਹੀ ॥
धावत भए देवता जब ही ॥

यदा देवाः आरोहन्ति स्म तदा ।

ਦਾਨਵ ਭਰੇ ਰੋਸ ਤਨ ਤਬ ਹੀ ॥
दानव भरे रोस तन तब ही ॥

(ततः) दिग्गजाः अपि क्रोधपूर्णाः आसन्।

ਭਾਤਿ ਭਾਤਿ ਬਾਦਿਤ੍ਰ ਬਜਾਇ ॥
भाति भाति बादित्र बजाइ ॥

विविधाः घण्टाः वाद्यन्ते स्म ।

ਖਤ੍ਰੀ ਉਠੇ ਖਿੰਗ ਖੁਨਸਾਇ ॥੯॥
खत्री उठे खिंग खुनसाइ ॥९॥

छत्री अश्वान् युद्धाय उत्तेजितुं आरब्धवान् । ९.

ਚਲੇ ਬਾਨ ਦੁਹੂੰ ਓਰ ਅਪਾਰਾ ॥
चले बान दुहूं ओर अपारा ॥

उभयतः असंख्याकाः बाणाः, २.

ਬਿਛੂਆ ਬਰਛੀ ਬਜ੍ਰ ਹਜਾਰਾ ॥
बिछूआ बरछी बज्र हजारा ॥

वृश्चिकाः शूलाः सहस्राणि च वज्राणि च प्रचलन्ति स्म ।

ਗਦਾ ਗਰਿਸਟ ਜਵਨ ਪਰ ਝਰਹੀ ॥
गदा गरिसट जवन पर झरही ॥

यस्मिन् गुरुगदाः ध्वनिं कुर्वन्ति, .

ਸ੍ਯੰਦਨ ਸਹਿਤ ਚੂਰਨ ਤਿਹ ਕਰਹੀ ॥੧੦॥
स्यंदन सहित चूरन तिह करही ॥१०॥

रथैः सह तान् मर्दयिष्यन्ति। १०.

ਜਾ ਕੇ ਲਗੇ ਅੰਗ ਮੈ ਬਾਨਾ ॥
जा के लगे अंग मै बाना ॥

यस्य देहे, २.

ਕਰਾ ਬੀਰ ਤਿਹ ਸ੍ਵਰਗ ਪਯਾਨਾ ॥
करा बीर तिह स्वरग पयाना ॥

ते वीराः स्वर्गं गमिष्यन्ति स्म।

ਮਚ੍ਯੋ ਬੀਰ ਖੇਤ ਬਿਕਰਾਲਾ ॥
मच्यो बीर खेत बिकराला ॥

वीराणां युद्धभूमौ घोरं युद्धं प्रारब्धम् |

ਨਾਚਤ ਭੂਤ ਪ੍ਰੇਤ ਬੇਤਾਲਾ ॥੧੧॥
नाचत भूत प्रेत बेताला ॥११॥

भूताः च भूताः भूताः च नृत्यं कर्तुं आरब्धवन्तः। ११.

ਝੂਮਿ ਝੂਮਿ ਕਹੀ ਗਿਰੇ ਧਰਿਨ ਭਟ ॥
झूमि झूमि कही गिरे धरिन भट ॥

कुत्रचित् डुलन्तः वीराः भूमौ पतिताः

ਜੁਦੇ ਜੁਦੇ ਕਹੀ ਅੰਗ ਪਰੇ ਕਟਿ ॥
जुदे जुदे कही अंग परे कटि ॥

कुत्रचित् च (कतिपयानि) अङ्गानि छिन्नानि शयितानि आसन्।

ਚਲੀ ਸ੍ਰੋਨ ਕੀ ਨਦੀ ਬਿਰਾਜੈ ॥
चली स्रोन की नदी बिराजै ॥

रक्तनदी प्रवहति स्म, यद् दृष्ट्वा बैत्रुणी |

ਬੈਤਰੁਨੀ ਜਿਨ ਕੋ ਲਖਿ ਲਾਜੈ ॥੧੨॥
बैतरुनी जिन को लखि लाजै ॥१२॥

(विशेषतः- पुराणानुसारं यमलोकस्य उत्तरदिशि प्रवहन्त्याः मलपूर्णा नदी, या हिन्दूधर्मानुसारेण पारं कर्तव्या। एतादृशेषु सति दानं गौः साहाय्यं करोति) अपि लज्जिता अभवत् । १२ ॥

ਇਹ ਦਿਸਿ ਅਧਿਕ ਦੇਵਤਾ ਕੋਪੇ ॥
इह दिसि अधिक देवता कोपे ॥

अस्मिन् पार्श्वे देवाः अतीव क्रुद्धाः आसन्

ਉਹਿ ਦਿਸਿ ਪਾਵ ਦਾਨਵਨ ਰੋਪੇ ॥
उहि दिसि पाव दानवन रोपे ॥

तस्मिन् च पार्श्वे दिग्गजाः पादं स्थापयन्ति स्म।

ਕੁਪਿ ਕੁਪਿ ਅਧਿਕ ਹ੍ਰਿਦਨ ਮੋ ਭਿਰੇ ॥
कुपि कुपि अधिक ह्रिदन मो भिरे ॥

तेषां हृदयेषु क्रोधः, २.