श्री दसम् ग्रन्थः

पुटः - 66


ਸੂਰ ਲੈ ਕੈ ਸਿਲਾ ਸਾਜ ਸਜਿਯੰ ॥੧॥
सूर लै कै सिला साज सजियं ॥१॥

तदा हुस्सियन् बाहून् प्रहृत्य गरजन् सर्वैः शूरैः योद्धैः सह आक्रमणार्थं सज्जः अभवत्।1.

ਕਰਿਯੋ ਜੋਰਿ ਸੈਨੰ ਹੁਸੈਨੀ ਪਯਾਨੰ ॥
करियो जोरि सैनं हुसैनी पयानं ॥

हुसैनी सेनासङ्ग्रहं कृत्वा मार्गं कृतवान् ।

ਪ੍ਰਥਮ ਕੂਟਿ ਕੈ ਲੂਟ ਲੀਨੇ ਅਵਾਨੰ ॥
प्रथम कूटि कै लूट लीने अवानं ॥

हुसैनः स्वस्य सर्वाणि सैन्यानि संयोजयित्वा अग्रे गतः । प्रथमं सः पर्वत-जनानाम् गृहाणि लुण्ठितवान् ।

ਪੁਨਰਿ ਡਢਵਾਲੰ ਕੀਯੋ ਜੀਤਿ ਜੇਰੰ ॥
पुनरि डढवालं कीयो जीति जेरं ॥

अथ धद्वलस्य (राजं) वशीकृतवान्

ਕਰੇ ਬੰਦਿ ਕੈ ਰਾਜ ਪੁਤ੍ਰਾਨ ਚੇਰੰ ॥੨॥
करे बंदि कै राज पुत्रान चेरं ॥२॥

अथ दधवालराजं जित्वा वशीकृतवान् । राजपुत्राः दासाः कृताः।२।

ਪੁਨਰਿ ਦੂਨ ਕੋ ਲੂਟ ਲੀਨੋ ਸੁਧਾਰੰ ॥
पुनरि दून को लूट लीनो सुधारं ॥

ततः सम्यक् द्रोणीं लुण्ठितवान् (दून)।

ਕੋਈ ਸਾਮੁਹੇ ਹ੍ਵੈ ਸਕਿਯੋ ਨ ਗਵਾਰੰ ॥
कोई सामुहे ह्वै सकियो न गवारं ॥

ततः सः दूनं सम्यक् लुण्ठितवान्, कोऽपि बर्बरस्य सम्मुखीभवितुं न शक्तवान्।

ਲੀਯੋ ਛੀਨ ਅੰਨੰ ਦਲੰ ਬਾਟਿ ਦੀਯੰ ॥
लीयो छीन अंनं दलं बाटि दीयं ॥

(जनेभ्यः धान्यं हृत्वा) (स्वस्य) सेनायाः मध्ये वितरितवान् ।

ਮਹਾ ਮੂੜਿਯੰ ਕੁਤਸਤੰ ਕਾਜ ਕੀਯੰ ॥੩॥
महा मूड़ियं कुतसतं काज कीयं ॥३॥

सः बलात् अन्नधान्यं हृत्वा (सैनिकेषु) वितरितवान्, बृहत् मूर्खः एवं अतीव दुष्टं कार्यं कृतवान्।3.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਕਿਤਕ ਦਿਵਸ ਬੀਤਤ ਭਏ ਕਰਤ ਉਸੈ ਉਤਪਾਤ ॥
कितक दिवस बीतत भए करत उसै उतपात ॥

तस्मै (एतादृशं) नमनं कृत्वा बहवः दिवसाः व्यतीताः

ਗੁਆਲੇਰੀਯਨ ਕੀ ਪਰਤ ਭੀ ਆਨਿ ਮਿਲਨ ਕੀ ਬਾਤ ॥੪॥
गुआलेरीयन की परत भी आनि मिलन की बात ॥४॥

एतादृशेषु कार्येषु केचन दिवसाः व्यतीताः, गुलेरस्य राजेन सह मिलनस्य वारः आगतः।4.

ਜੌ ਦਿਨ ਦੁਇਕ ਨ ਵੇ ਮਿਲਤ ਤਬ ਆਵਤ ਅਰਿਰਾਇ ॥
जौ दिन दुइक न वे मिलत तब आवत अरिराइ ॥

यदि ते दिवसद्वयं यावत् (हुसैनी) न मिलन्ति स्म तर्हि शत्रुः (अत्र) आगमिष्यति स्म।

ਕਾਲਿ ਤਿਨੂ ਕੈ ਘਰ ਬਿਖੈ ਡਾਰੀ ਕਲਹ ਬਨਾਇ ॥੫॥
कालि तिनू कै घर बिखै डारी कलह बनाइ ॥५॥

यदि सः (हुसैन) इत्यनेन द्वौ दिवसौ अधिकं मिलितवान् स्यात् तर्हि शत्रुः अत्र (मम प्रति) आगमिष्यति स्म, परन्तु प्रोविडेन्स् इत्यनेन तस्य गृहं प्रति विवादस्य यन्त्रं क्षिप्तम् आसीत्।5.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਗੁਆਲੇਰੀਯਾ ਮਿਲਨ ਕਹੁ ਆਏ ॥
गुआलेरीया मिलन कहु आए ॥

(यदा) गुलेरिया (हुसैनी) मिलितुं आगता।

ਰਾਮ ਸਿੰਘ ਭੀ ਸੰਗਿ ਸਿਧਾਏ ॥
राम सिंघ भी संगि सिधाए ॥

गुलेरस्य राजा हुसैनेन सह मिलितुं आगतः, तेन सह रामसिंहः अपि आगतः।

ਚਤੁਰਥ ਆਨਿ ਮਿਲਤ ਭਏ ਜਾਮੰ ॥
चतुरथ आनि मिलत भए जामं ॥

चतुर्थे प्रहरणे ते मिलितवन्तः।

ਫੂਟਿ ਗਈ ਲਖਿ ਨਜਰਿ ਗੁਲਾਮੰ ॥੬॥
फूटि गई लखि नजरि गुलामं ॥६॥

चतुर्थांशदिनानां व्यतीतानां अनन्तरं ते हुसैनेन सह मिलितवन्तः । दास हुस्सीनः आडम्बरे अन्धः भवति।6.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜੈਸੇ ਰਵਿ ਕੇ ਤੇਜ ਤੇ ਰੇਤ ਅਧਿਕ ਤਪਤਾਇ ॥
जैसे रवि के तेज ते रेत अधिक तपताइ ॥

यथा सूर्यः वालुकायाः तापनं करोति, ।

ਰਵਿ ਬਲ ਛੁਦ੍ਰ ਨ ਜਾਨਈ ਆਪਨ ਹੀ ਗਰਬਾਇ ॥੭॥
रवि बल छुद्र न जानई आपन ही गरबाइ ॥७॥

यथा सूर्यस्य तापेन वालुकायाः तापनं भवति तथा दीनवालुका सूर्यस्य पराक्रमं न जानाति, आत्मनः गर्वः भवति।।7।।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤੈਸੇ ਹੀ ਫੂਲ ਗੁਲਾਮ ਜਾਤਿ ਭਯੋ ॥
तैसे ही फूल गुलाम जाति भयो ॥

तथैव दासः (हुसैनी) अन्धः अभवत्

ਤਿਨੈ ਨ ਦ੍ਰਿਸਟ ਤਰੇ ਆਨਤ ਭਯੋ ॥
तिनै न द्रिसट तरे आनत भयो ॥

Slimilarly दासः हुसैनः अहङ्कारेन प्रफुल्लितः आसीत्, सः तान् लक्षयितुम् चिन्तां न कृतवान्।

ਕਹਲੂਰੀਯਾ ਕਟੌਚ ਸੰਗਿ ਲਹਿ ॥
कहलूरीया कटौच संगि लहि ॥

केहलुरिये (भीम चन्द) तथा कटोच (कृपाल चन्द) एकत्र देखकर

ਜਾਨਾ ਆਨ ਨ ਮੋ ਸਰਿ ਮਹਿ ਮਹਿ ॥੮॥
जाना आन न मो सरि महि महि ॥८॥

काह्लूर-कटोच-राजान् स्वपक्षे कृत्वा सः स्वं अप्रतिमं मन्यते स्म । ८.

ਤਿਨ ਜੋ ਧਨ ਆਨੋ ਥੋ ਸਾਥਾ ॥
तिन जो धन आनो थो साथा ॥

तेषां (गुपालः रामसिंहः च) यत् धनं स्वैः सह आनयत्

ਤੇ ਦੇ ਰਹੇ ਹੁਸੈਨੀ ਹਾਥਾ ॥
ते दे रहे हुसैनी हाथा ॥

(गुलेरस्य रामसिंहस्य च राजा) हुसैनस्य कृते धनं प्रदत्तवान् यत् तेषां सह आनयितम् आसीत् ।

ਦੇਤ ਲੇਤ ਆਪਨ ਕੁਰਰਾਨੇ ॥
देत लेत आपन कुरराने ॥

दत्ते ग्रहणे च तयोः मध्ये विग्रहः आसीत् ।

ਤੇ ਧੰਨਿ ਲੈ ਨਿਜਿ ਧਾਮ ਸਿਧਾਨੇ ॥੯॥
ते धंनि लै निजि धाम सिधाने ॥९॥

दानग्रहणे विवादः उत्पन्नः, अतः राजाः धनेन सह स्वस्थानं प्रत्यागतवन्तः।9.

ਚੇਰੋ ਤਬੈ ਤੇਜ ਤਨ ਤਯੋ ॥
चेरो तबै तेज तन तयो ॥

तदा गुलामस्य (हुसैनी) शरीरं क्रोधेन उष्णं जातम्

ਭਲਾ ਬੁਰਾ ਕਛੁ ਲਖਤ ਨ ਭਯੋ ॥
भला बुरा कछु लखत न भयो ॥

तदा हुसैनः क्रुद्धः सन् शुभाशुभयोः भेदस्य सामर्थ्यं नष्टवान् ।

ਛੰਦਬੰਦ ਨਹ ਨੈਕੁ ਬਿਚਾਰਾ ॥
छंदबंद नह नैकु बिचारा ॥

(सः) किमपि राजनैतिकं रणनीतिं न चिन्तितवान्

ਜਾਤ ਭਯੋ ਦੇ ਤਬਹਿ ਨਗਾਰਾ ॥੧੦॥
जात भयो दे तबहि नगारा ॥१०॥

अन्यं न विचार्य गुलेरराजस्य विरुद्धं ताडनं ढोलम् आज्ञापयत्।१०।

ਦਾਵ ਘਾਵ ਤਿਨ ਨੈਕੁ ਨ ਕਰਾ ॥
दाव घाव तिन नैकु न करा ॥

सः रत इव दुष्टं किमपि न अकरोत्।

ਸਿੰਘਹਿ ਘੇਰਿ ਸਸਾ ਕਹੁ ਡਰਾ ॥
सिंघहि घेरि ससा कहु डरा ॥

सः किमपि रणनीतिकं विचारं न चिन्तितवान् । शृगालः सिंहं भयभीतं कृत्वा परिवृतवान्।

ਪੰਦ੍ਰਹ ਪਹਰਿ ਗਿਰਦ ਤਿਹ ਕੀਯੋ ॥
पंद्रह पहरि गिरद तिह कीयो ॥

सः पञ्चदशघण्टापर्यन्तं व्याप्तवान्

ਖਾਨ ਪਾਨਿ ਤਿਨ ਜਾਨ ਨ ਦੀਯੋ ॥੧੧॥
खान पानि तिन जान न दीयो ॥११॥

सः पञ्चदशपहरपर्यन्तं (प्रायः ४५ घण्टाः) व्याप्तवान्, अन्नपानसामग्रीः राज्यं न प्राप्नुयात् ।११।

ਖਾਨ ਪਾਨ ਬਿਨੁ ਸੂਰ ਰਿਸਾਏ ॥
खान पान बिनु सूर रिसाए ॥

अन्नपानं विना योधाः क्रुद्धाः अभवन् ।

ਸਾਮ ਕਰਨ ਹਿਤ ਦੂਤ ਪਠਾਏ ॥
साम करन हित दूत पठाए ॥

अन्नपानरहितत्वात् योद्धा क्रोधपूर्णाः सन् राजः शान्तिप्रयोजनार्थं दूतान् प्रेषितवान्।

ਦਾਸ ਨਿਰਖਿ ਸੰਗ ਸੈਨ ਪਠਾਨੀ ॥
दास निरखि संग सैन पठानी ॥

गुलामः (हुसैनी) पठानानां सैन्यं दृष्टवान् यत् तेन सह आगतं

ਫੂਲਿ ਗਯੋ ਤਿਨ ਕੀ ਨਹੀ ਮਾਨੀ ॥੧੨॥
फूलि गयो तिन की नही मानी ॥१२॥

परितः पठनबलं दृष्ट्वा दासः हुसैनः संतुलनं त्यक्त्वा राजस्य अनुरोधं न विचारितवान्।12.

ਦਸ ਸਹੰਸ੍ਰ ਅਬ ਹੀ ਕੈ ਦੈਹੂ ॥
दस सहंस्र अब ही कै दैहू ॥

(हुसैनिः तत् स्पष्टीकृतवान्) अधुना दशसहस्ररूप्यकाणि ददातु

ਨਾਤਰ ਮੀਚ ਮੂੰਡ ਪਰ ਲੈਹੂ ॥
नातर मीच मूंड पर लैहू ॥

सः अवदत्, सद्यः दशसहस्ररूप्यकाणि ददातु वा वर्षशिरसि मृत्युं गृहाण वा

ਸਿੰਘ ਸੰਗਤੀਯਾ ਤਹਾ ਪਠਾਏ ॥
सिंघ संगतीया तहा पठाए ॥

(एतत् श्रुत्वा राजा गुपालः गृहं प्रत्यागत्य विद्रोहं कृतवान्) (भीमचन्दः) संगतियासिंहं तस्य समीपं प्रेषितवान् ।

ਗੋਪਾਲੈ ਸੁ ਧਰਮ ਦੇ ਲ੍ਯਾਏ ॥੧੩॥
गोपालै सु धरम दे ल्याए ॥१३॥

मया संगतियासिंहं तत्र शान्तिं कर्तुं (प्रमुखेषु) प्रेषितम् आसीत्, सः गोपालं ईश्वरस्य शपथेन आनयत्।13.

ਤਿਨ ਕੇ ਸੰਗਿ ਨ ਉਨ ਕੀ ਬਨੀ ॥
तिन के संगि न उन की बनी ॥

गोपालस्य भीमं चन्देन सह न निर्मितम्

ਤਬ ਕ੍ਰਿਪਾਲ ਚਿਤ ਮੋ ਇਹ ਗਨੀ ॥
तब क्रिपाल चित मो इह गनी ॥

परन्तु सः तेषां सह सामञ्जस्यं कर्तुं न शक्तवान् तदा किर्पालः मनसि चिन्तितवान् यत् -

ਐਸਿ ਘਾਤਿ ਫਿਰਿ ਹਾਥ ਨ ਐ ਹੈ ॥
ऐसि घाति फिरि हाथ न ऐ है ॥

पुनः तादृशः अवसरः न आगमिष्यति इति।

ਸਬਹੂੰ ਫੇਰਿ ਸਮੋ ਛਲਿ ਜੈ ਹੈ ॥੧੪॥
सबहूं फेरि समो छलि जै है ॥१४॥

यत् पुनः तादृशः अवसरः न लभ्यते, यतः कालमण्डलं सर्वान् वञ्चयति।14.

ਗੋਪਾਲੇ ਸੁ ਅਬੈ ਗਹਿ ਲੀਜੈ ॥
गोपाले सु अबै गहि लीजै ॥

अधुना गोपालं गृह्णीमः,

ਕੈਦ ਕੀਜੀਐ ਕੈ ਬਧ ਕੀਜੈ ॥
कैद कीजीऐ कै बध कीजै ॥

सः गोपालं तत्क्षणमेव ग्रहीतुं निश्चयं कृतवान्, तं कारागारं स्थापयितुं वा मारयितुं वा ।

ਤਨਿਕ ਭਨਕ ਜਬ ਤਿਨ ਸੁਨਿ ਪਾਈ ॥
तनिक भनक जब तिन सुनि पाई ॥

यदा गोपालस्य किञ्चित् विचारः (अस्य) प्राप्तः तदा

ਨਿਜ ਦਲ ਜਾਤ ਭਯੋ ਭਟ ਰਾਈ ॥੧੫॥
निज दल जात भयो भट राई ॥१५॥

यदा गोपालः षड्यंत्रस्य गन्धं प्राप्तवान् तदा सः स्वजनस्य (बलानाम्) समीपं पलायितवान्।15.

ਮਧੁਭਾਰ ਛੰਦ ॥
मधुभार छंद ॥

मधुभर स्तन्जा

ਜਬ ਗਯੋ ਗੁਪਾਲ ॥
जब गयो गुपाल ॥

गोपालचन्दः यदा प्रस्थितवान् तदा .

ਕੁਪਿਯੋ ਕ੍ਰਿਪਾਲ ॥
कुपियो क्रिपाल ॥

यदा गोपालः गतः तदा किर्पालः क्रोधेन परिपूर्णः आसीत् ।

ਹਿੰਮਤ ਹੁਸੈਨ ॥
हिंमत हुसैन ॥

साहसेन हुसैनी (द्वारा) २.

ਜੁੰਮੈ ਲੁਝੈਨ ॥੧੬॥
जुंमै लुझैन ॥१६॥

हिम्मतः हुसैनः च क्षेत्रे युद्धाय त्वरितौ।१६।

ਕਰਿ ਕੈ ਗੁਮਾਨ ॥
करि कै गुमान ॥

अभिमानात्

ਜੁੰਮੈ ਜੁਆਨ ॥
जुंमै जुआन ॥

महता गर्वेण अधिकाः योद्धाः अनुवर्तन्ते स्म ।

ਬਜੇ ਤਬਲ ॥
बजे तबल ॥

उद्घोषयति उद्घोषयति च

ਦੁੰਦਭ ਦਬਲ ॥੧੭॥
दुंदभ दबल ॥१७॥

ढोलः तुरही च प्रतिध्वनितवान्।17.

ਬਜੇ ਨਿਸਾਣ ॥
बजे निसाण ॥

घण्टाः ध्वनितुं आरब्धाः, .

ਨਚੇ ਕਿਕਾਣ ॥
नचे किकाण ॥

परे तु तुरिका अपि प्रतिध्वनितवन्तः, अश्वाः च रणक्षेत्रे नृत्यन्ति स्म ।

ਬਾਹੈ ਤੜਾਕ ॥
बाहै तड़ाक ॥

(बाणाः) धनुर्बन्धेन विदारिताः भवन्ति

ਉਠੈ ਕੜਾਕ ॥੧੮॥
उठै कड़ाक ॥१८॥

योद्धाः उत्साहेन स्वशस्त्राणि प्रहरन्ति, ध्वनिं कुर्वन्ति।18.

ਬਜੇ ਨਿਸੰਗ ॥
बजे निसंग ॥

(योद्धाः उद्घोषयन्ति) अविश्वासेन

ਗਜੇ ਨਿਹੰਗ ॥
गजे निहंग ॥

निर्भयो योद्धवः शृङ्गं वादयन्ति उच्चैः उद्घोषयन्ति च।

ਛੁਟੈ ਕ੍ਰਿਪਾਨ ॥
छुटै क्रिपान ॥

किर्पान् गच्छन्ति

ਲਿਟੈ ਜੁਆਨ ॥੧੯॥
लिटै जुआन ॥१९॥

खड्गाः प्रहृताः योधाः शयिताः भूमौ।१९।