तदा हुस्सियन् बाहून् प्रहृत्य गरजन् सर्वैः शूरैः योद्धैः सह आक्रमणार्थं सज्जः अभवत्।1.
हुसैनी सेनासङ्ग्रहं कृत्वा मार्गं कृतवान् ।
हुसैनः स्वस्य सर्वाणि सैन्यानि संयोजयित्वा अग्रे गतः । प्रथमं सः पर्वत-जनानाम् गृहाणि लुण्ठितवान् ।
अथ धद्वलस्य (राजं) वशीकृतवान्
अथ दधवालराजं जित्वा वशीकृतवान् । राजपुत्राः दासाः कृताः।२।
ततः सम्यक् द्रोणीं लुण्ठितवान् (दून)।
ततः सः दूनं सम्यक् लुण्ठितवान्, कोऽपि बर्बरस्य सम्मुखीभवितुं न शक्तवान्।
(जनेभ्यः धान्यं हृत्वा) (स्वस्य) सेनायाः मध्ये वितरितवान् ।
सः बलात् अन्नधान्यं हृत्वा (सैनिकेषु) वितरितवान्, बृहत् मूर्खः एवं अतीव दुष्टं कार्यं कृतवान्।3.
दोहरा
तस्मै (एतादृशं) नमनं कृत्वा बहवः दिवसाः व्यतीताः
एतादृशेषु कार्येषु केचन दिवसाः व्यतीताः, गुलेरस्य राजेन सह मिलनस्य वारः आगतः।4.
यदि ते दिवसद्वयं यावत् (हुसैनी) न मिलन्ति स्म तर्हि शत्रुः (अत्र) आगमिष्यति स्म।
यदि सः (हुसैन) इत्यनेन द्वौ दिवसौ अधिकं मिलितवान् स्यात् तर्हि शत्रुः अत्र (मम प्रति) आगमिष्यति स्म, परन्तु प्रोविडेन्स् इत्यनेन तस्य गृहं प्रति विवादस्य यन्त्रं क्षिप्तम् आसीत्।5.
चौपाई
(यदा) गुलेरिया (हुसैनी) मिलितुं आगता।
गुलेरस्य राजा हुसैनेन सह मिलितुं आगतः, तेन सह रामसिंहः अपि आगतः।
चतुर्थे प्रहरणे ते मिलितवन्तः।
चतुर्थांशदिनानां व्यतीतानां अनन्तरं ते हुसैनेन सह मिलितवन्तः । दास हुस्सीनः आडम्बरे अन्धः भवति।6.
दोहरा
यथा सूर्यः वालुकायाः तापनं करोति, ।
यथा सूर्यस्य तापेन वालुकायाः तापनं भवति तथा दीनवालुका सूर्यस्य पराक्रमं न जानाति, आत्मनः गर्वः भवति।।7।।
चौपाई
तथैव दासः (हुसैनी) अन्धः अभवत्
Slimilarly दासः हुसैनः अहङ्कारेन प्रफुल्लितः आसीत्, सः तान् लक्षयितुम् चिन्तां न कृतवान्।
केहलुरिये (भीम चन्द) तथा कटोच (कृपाल चन्द) एकत्र देखकर
काह्लूर-कटोच-राजान् स्वपक्षे कृत्वा सः स्वं अप्रतिमं मन्यते स्म । ८.
तेषां (गुपालः रामसिंहः च) यत् धनं स्वैः सह आनयत्
(गुलेरस्य रामसिंहस्य च राजा) हुसैनस्य कृते धनं प्रदत्तवान् यत् तेषां सह आनयितम् आसीत् ।
दत्ते ग्रहणे च तयोः मध्ये विग्रहः आसीत् ।
दानग्रहणे विवादः उत्पन्नः, अतः राजाः धनेन सह स्वस्थानं प्रत्यागतवन्तः।9.
तदा गुलामस्य (हुसैनी) शरीरं क्रोधेन उष्णं जातम्
तदा हुसैनः क्रुद्धः सन् शुभाशुभयोः भेदस्य सामर्थ्यं नष्टवान् ।
(सः) किमपि राजनैतिकं रणनीतिं न चिन्तितवान्
अन्यं न विचार्य गुलेरराजस्य विरुद्धं ताडनं ढोलम् आज्ञापयत्।१०।
सः रत इव दुष्टं किमपि न अकरोत्।
सः किमपि रणनीतिकं विचारं न चिन्तितवान् । शृगालः सिंहं भयभीतं कृत्वा परिवृतवान्।
सः पञ्चदशघण्टापर्यन्तं व्याप्तवान्
सः पञ्चदशपहरपर्यन्तं (प्रायः ४५ घण्टाः) व्याप्तवान्, अन्नपानसामग्रीः राज्यं न प्राप्नुयात् ।११।
अन्नपानं विना योधाः क्रुद्धाः अभवन् ।
अन्नपानरहितत्वात् योद्धा क्रोधपूर्णाः सन् राजः शान्तिप्रयोजनार्थं दूतान् प्रेषितवान्।
गुलामः (हुसैनी) पठानानां सैन्यं दृष्टवान् यत् तेन सह आगतं
परितः पठनबलं दृष्ट्वा दासः हुसैनः संतुलनं त्यक्त्वा राजस्य अनुरोधं न विचारितवान्।12.
(हुसैनिः तत् स्पष्टीकृतवान्) अधुना दशसहस्ररूप्यकाणि ददातु
सः अवदत्, सद्यः दशसहस्ररूप्यकाणि ददातु वा वर्षशिरसि मृत्युं गृहाण वा
(एतत् श्रुत्वा राजा गुपालः गृहं प्रत्यागत्य विद्रोहं कृतवान्) (भीमचन्दः) संगतियासिंहं तस्य समीपं प्रेषितवान् ।
मया संगतियासिंहं तत्र शान्तिं कर्तुं (प्रमुखेषु) प्रेषितम् आसीत्, सः गोपालं ईश्वरस्य शपथेन आनयत्।13.
गोपालस्य भीमं चन्देन सह न निर्मितम्
परन्तु सः तेषां सह सामञ्जस्यं कर्तुं न शक्तवान् तदा किर्पालः मनसि चिन्तितवान् यत् -
पुनः तादृशः अवसरः न आगमिष्यति इति।
यत् पुनः तादृशः अवसरः न लभ्यते, यतः कालमण्डलं सर्वान् वञ्चयति।14.
अधुना गोपालं गृह्णीमः,
सः गोपालं तत्क्षणमेव ग्रहीतुं निश्चयं कृतवान्, तं कारागारं स्थापयितुं वा मारयितुं वा ।
यदा गोपालस्य किञ्चित् विचारः (अस्य) प्राप्तः तदा
यदा गोपालः षड्यंत्रस्य गन्धं प्राप्तवान् तदा सः स्वजनस्य (बलानाम्) समीपं पलायितवान्।15.
मधुभर स्तन्जा
गोपालचन्दः यदा प्रस्थितवान् तदा .
यदा गोपालः गतः तदा किर्पालः क्रोधेन परिपूर्णः आसीत् ।
साहसेन हुसैनी (द्वारा) २.
हिम्मतः हुसैनः च क्षेत्रे युद्धाय त्वरितौ।१६।
अभिमानात्
महता गर्वेण अधिकाः योद्धाः अनुवर्तन्ते स्म ।
उद्घोषयति उद्घोषयति च
ढोलः तुरही च प्रतिध्वनितवान्।17.
घण्टाः ध्वनितुं आरब्धाः, .
परे तु तुरिका अपि प्रतिध्वनितवन्तः, अश्वाः च रणक्षेत्रे नृत्यन्ति स्म ।
(बाणाः) धनुर्बन्धेन विदारिताः भवन्ति
योद्धाः उत्साहेन स्वशस्त्राणि प्रहरन्ति, ध्वनिं कुर्वन्ति।18.
(योद्धाः उद्घोषयन्ति) अविश्वासेन
निर्भयो योद्धवः शृङ्गं वादयन्ति उच्चैः उद्घोषयन्ति च।
किर्पान् गच्छन्ति
खड्गाः प्रहृताः योधाः शयिताः भूमौ।१९।