श्री दसम् ग्रन्थः

पुटः - 100


ਖੈਚ ਕੈ ਮੂੰਡ ਦਈ ਕਰਵਾਰ ਕੀ ਏਕ ਕੋ ਮਾਰਿ ਕੀਏ ਤਬ ਦੋਊ ॥
खैच कै मूंड दई करवार की एक को मारि कीए तब दोऊ ॥

सा देवी खड्गं बहिः आकृष्य सुम्भस्य कण्ठे प्रहृत्य तस्य शरीरं द्विधा छित्त्वा ।,

ਸੁੰਭ ਦੁ ਟੂਕ ਹ੍ਵੈ ਭੂਮਿ ਪਰਿਓ ਤਨ ਜਿਉ ਕਲਵਤ੍ਰ ਸੋ ਚੀਰਤ ਕੋਊ ॥੨੨੧॥
सुंभ दु टूक ह्वै भूमि परिओ तन जिउ कलवत्र सो चीरत कोऊ ॥२२१॥

सुम्भस्य द्विधा विच्छिन्नं शरीरं तथा आरा विदारितं पृथिव्यां पतितम्।२२१।,

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा, ९.

ਸੁੰਭ ਮਾਰ ਕੈ ਚੰਡਿਕਾ ਉਠੀ ਸੁ ਸੰਖ ਬਜਾਇ ॥
सुंभ मार कै चंडिका उठी सु संख बजाइ ॥

सुम्भं हत्वा छनादिका शङ्खं फूत्तुं उत्थिता।,

ਤਬ ਧੁਨਿ ਘੰਟਾ ਕੀ ਕਰੀ ਮਹਾ ਮੋਦ ਮਨਿ ਪਾਇ ॥੨੨੨॥
तब धुनि घंटा की करी महा मोद मनि पाइ ॥२२२॥

ततः सा विजयचिह्नरूपेण गोङ्गं ध्वनयति स्म, मनसि महता आनन्देन।222.,

ਦੈਤ ਰਾਜ ਛਿਨ ਮੈ ਹਨਿਓ ਦੇਵੀ ਇਹ ਪਰਕਾਰ ॥
दैत राज छिन मै हनिओ देवी इह परकार ॥

एवं क्षणमात्रेण देवी राक्षसराजं हतत्।।,

ਅਸਟ ਕਰਨ ਮਹਿ ਸਸਤ੍ਰ ਗਹਿ ਸੈਨਾ ਦਈ ਸੰਘਾਰ ॥੨੨੩॥
असट करन महि ससत्र गहि सैना दई संघार ॥२२३॥

अष्टहस्तेषु शस्त्राणि धृत्वा दैत्यसैन्यनाशनम् । २२३., २.

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या, ९.

ਚੰਡਿ ਕੇ ਕੋਪ ਨ ਓਪ ਰਹੀ ਰਨ ਮੈ ਅਸਿ ਧਾਰਿ ਭਈ ਸਮੁਹਾਈ ॥
चंडि के कोप न ओप रही रन मै असि धारि भई समुहाई ॥

यदा श्नाडिः खड्गेन सह युद्धक्षेत्रे आविर्भूता | तस्याः क्रोधं न कश्चित् राक्षसः सहितुं शक्नोति स्म ।,

ਮਾਰਿ ਬਿਦਾਰਿ ਸੰਘਾਰਿ ਦਏ ਤਬ ਭੂਪ ਬਿਨਾ ਕਰੈ ਕਉਨ ਲਰਾਈ ॥
मारि बिदारि संघारि दए तब भूप बिना करै कउन लराई ॥

सा सर्वान् हत्वा नाशितवती, को तदा राजा विना युद्धं कर्तुं शक्नोति?,

ਕਾਪ ਉਠੇ ਅਰਿ ਤ੍ਰਾਸ ਹੀਏ ਧਰਿ ਛਾਡਿ ਦਈ ਸਭ ਪਉਰਖਤਾਈ ॥
काप उठे अरि त्रास हीए धरि छाडि दई सभ पउरखताई ॥

शत्रवः हृदये भयेन कम्पिताः, वीरतायाः गर्वं त्यक्तवन्तः।,

ਦੈਤ ਚਲੈ ਤਜਿ ਖੇਤ ਇਉ ਜੈਸੇ ਬਡੇ ਗੁਨ ਲੋਭ ਤੇ ਜਾਤ ਪਰਾਹੀ ॥੨੨੪॥
दैत चलै तजि खेत इउ जैसे बडे गुन लोभ ते जात पराही ॥२२४॥

अथ रणक्षेत्रं त्यक्त्वा दानवाः लोभात् सद्गुणाः इव पलायिताः।।224।,

ਇਤਿ ਸ੍ਰੀ ਮਾਰਕੰਡੇ ਪੁਰਾਣੇ ਚੰਡੀ ਚਰਿਤ੍ਰੇ ਸੁੰਭ ਬਧਹਿ ਨਾਮ ਸਪਤਮੋ ਧਿਆਯ ਸੰਪੂਰਨੰ ॥੭॥
इति स्री मारकंडे पुराणे चंडी चरित्रे सुंभ बधहि नाम सपतमो धिआय संपूरनं ॥७॥

मार्कण्डेयपुराणे चण्डीचरिते सुम्भहत्या इति सप्तमोऽध्यायः समाप्तः।7.,

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या., २.

ਭਾਜਿ ਗਇਓ ਮਘਵਾ ਜਿਨ ਕੇ ਡਰ ਬ੍ਰਹਮ ਤੇ ਆਦਿ ਸਭੈ ਭੈ ਭੀਤੇ ॥
भाजि गइओ मघवा जिन के डर ब्रहम ते आदि सभै भै भीते ॥

यस्य भयेन इन्द्रः स्वर्गात् ब्रह्मादयः देवाः, भयपूर्णाः आसन्।,

ਤੇਈ ਵੈ ਦੈਤ ਪਰਾਇ ਗਏ ਰਨਿ ਹਾਰ ਨਿਹਾਰ ਭਏ ਬਲੁ ਰੀਤੇ ॥
तेई वै दैत पराइ गए रनि हार निहार भए बलु रीते ॥

ते एव राक्षसाः युद्धक्षेत्रे पराजयं दृष्ट्वा निर्शक्ताः पलायिताः आसन्।,

ਜੰਬੁਕ ਗ੍ਰਿਝ ਨਿਰਾਸ ਭਏ ਬਨ ਬਾਸ ਗਏ ਜੁਗ ਜਾਮਨ ਬੀਤੇ ॥
जंबुक ग्रिझ निरास भए बन बास गए जुग जामन बीते ॥

शृगालगृध्रौ विषादं कृत्वा वनं प्रत्यागतौ, दिनस्य प्रहरद्वयमपि न व्यतीतम्।

ਸੰਤ ਸਹਾਇ ਸਦਾ ਜਗ ਮਾਇ ਸੁ ਸੁੰਭ ਨਿਸੁੰਭ ਬਡੇ ਅਰਿ ਜੀਤੇ ॥੨੨੫॥
संत सहाइ सदा जग माइ सु सुंभ निसुंभ बडे अरि जीते ॥२२५॥

जगमातुः सदा साधुरक्षिणी सुम्भनिसुम्भौ महाशत्रौ जिता।२२५।।

ਦੇਵ ਸਭੈ ਮਿਲਿ ਕੈ ਇਕ ਠਉਰ ਸੁ ਅਛਤ ਕੁੰਕਮ ਚੰਦਨ ਲੀਨੋ ॥
देव सभै मिलि कै इक ठउर सु अछत कुंकम चंदन लीनो ॥

एकस्मिन् स्थाने समागत्य सर्वे देवाः तण्डुलकुङ्कुमचन्दनानि च।

ਤਛਨ ਲਛਨ ਦੈ ਕੈ ਪ੍ਰਦਛਨ ਟੀਕਾ ਸੁ ਚੰਡਿ ਕੇ ਭਾਲ ਮੈ ਦੀਨੋ ॥
तछन लछन दै कै प्रदछन टीका सु चंडि के भाल मै दीनो ॥

लक्षशः देवाः प्रदक्षिणं कृत्वा सद्यः ललाटे अग्रचिह्नं (विजयस्य) प्रयोजयन्ति स्म।

ਤਾ ਛਬਿ ਕੋ ਉਪਜ੍ਯੋ ਤਹ ਭਾਵ ਇਹੈ ਕਵਿ ਨੇ ਮਨ ਮੈ ਲਖਿ ਲੀਨੋ ॥
ता छबि को उपज्यो तह भाव इहै कवि ने मन मै लखि लीनो ॥

तस्य घटनायाः महिमा कविना मनसि एवं कल्पिता अस्ति।

ਮਾਨਹੁ ਚੰਦ ਕੈ ਮੰਡਲ ਮੈ ਸੁਭ ਮੰਗਲ ਆਨਿ ਪ੍ਰਵੇਸਹਿ ਕੀਨੋ ॥੨੨੬॥
मानहु चंद कै मंडल मै सुभ मंगल आनि प्रवेसहि कीनो ॥२२६॥

चन्द्रमण्डले अनुकूलानन्दकालः प्रविष्टः इव आसीत् । २२६.

ਕਬਿਤੁ ॥
कबितु ॥

कवित्

ਮਿਲਿ ਕੇ ਸੁ ਦੇਵਨ ਬਡਾਈ ਕਰੀ ਕਾਲਿਕਾ ਕੀ ਏਹੋ ਜਗ ਮਾਤ ਤੈ ਤੋ ਕਟਿਓ ਬਡੋ ਪਾਪੁ ਹੈ ॥
मिलि के सु देवन बडाई करी कालिका की एहो जग मात तै तो कटिओ बडो पापु है ॥

सर्वे देवाः समागत्य देवीस्तुतिरूपेण एतत् स्तुतिं गायन्ति स्म- हे विश्वमातु, त्वया अतीव महत् पापं निर्मूलितम्

ਦੈਤਨ ਕੇ ਮਾਰ ਰਾਜ ਦੀਨੋ ਤੈ ਸੁਰੇਸ ਹੂੰ ਕੋ ਬਡੋ ਜਸੁ ਲੀਨੇ ਜਗਿ ਤੇਰੋ ਈ ਪ੍ਰਤਾਪੁ ਹੈ ॥
दैतन के मार राज दीनो तै सुरेस हूं को बडो जसु लीने जगि तेरो ई प्रतापु है ॥

त्वया दानवहत्या इन्द्राय स्वर्गराज्यं दत्तं, महतीं प्रतिष्ठां अर्जितवती, तव महिमा च लोके प्रसृता।

ਦੇਤ ਹੈ ਅਸੀਸ ਦਿਜ ਰਾਜ ਰਿਖਿ ਬਾਰਿ ਬਾਰਿ ਤਹਾ ਹੀ ਪੜਿਓ ਹੈ ਬ੍ਰਹਮ ਕਉਚ ਹੂੰ ਕੋ ਜਾਪ ਹੈ ॥
देत है असीस दिज राज रिखि बारि बारि तहा ही पड़िओ है ब्रहम कउच हूं को जाप है ॥

सर्वे ऋषयः आध्यात्मिकाः तथा राजनयः त्वां पुनः पुनः आशीर्वादं ददति, ते तत्र ब्रह्म-कवचः (आध्यात्मिकः मेलकोटः) इति मन्त्रं पुनः आहूताः

ਐਸੇ ਜਸੁ ਪੂਰ ਰਹਿਓ ਚੰਡਿਕਾ ਕੋ ਤੀਨ ਲੋਕਿ ਜੈਸੇ ਧਾਰ ਸਾਗਰ ਮੈ ਗੰਗਾ ਜੀ ਕੋ ਆਪੁ ਹੈ ॥੨੨੭॥
ऐसे जसु पूर रहिओ चंडिका को तीन लोकि जैसे धार सागर मै गंगा जी को आपु है ॥२२७॥

चण्डिकास्तुतिः एवं व्याप्ता त्रिषु लोकेषु सागरप्रवाहे गङ्गाजलस्य शुद्धोदकविलीनता इव ॥२२७॥

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਦੇਹਿ ਅਸੀਸ ਸਭੈ ਸੁਰ ਨਾਰਿ ਸੁਧਾਰਿ ਕੈ ਆਰਤੀ ਦੀਪ ਜਗਾਇਓ ॥
देहि असीस सभै सुर नारि सुधारि कै आरती दीप जगाइओ ॥

सर्वे देवस्त्रीः देवीं आशीर्वादं ददति आरतीं (देवप्रतिबिम्बं परितः क्रियमाणं धार्मिकं) कृत्वा दीपं प्रज्वलितवन्तः।

ਫੂਲ ਸੁਗੰਧ ਸੁਅਛਤ ਦਛਨ ਜਛਨ ਜੀਤ ਕੋ ਗੀਤ ਸੁ ਗਾਇਓ ॥
फूल सुगंध सुअछत दछन जछन जीत को गीत सु गाइओ ॥

पुष्पगन्धतण्डुलानि च यक्षस्त्रियः विजयगीतानि गायन्ति।

ਧੂਪ ਜਗਾਇ ਕੈ ਸੰਖ ਬਜਾਇ ਕੈ ਸੀਸ ਨਿਵਾਇ ਕੈ ਬੈਨ ਸੁਨਾਇਓ ॥
धूप जगाइ कै संख बजाइ कै सीस निवाइ कै बैन सुनाइओ ॥

धूपं दहन्ति शङ्खं च प्रणम्य शिरसा प्रार्थयन्ति।

ਹੇ ਜਗ ਮਾਇ ਸਦਾ ਸੁਖ ਦਾਇ ਤੈ ਸੁੰਭ ਕੋ ਘਾਇ ਬਡੋ ਜਸੁ ਪਾਇਓ ॥੨੨੮॥
हे जग माइ सदा सुख दाइ तै सुंभ को घाइ बडो जसु पाइओ ॥२२८॥

हे विश्वमातुः नित्यं आरामदायि सुम्भं हत्वा महत् अनुमोदनं अर्जितोऽसि ॥२२८॥

ਸਕ੍ਰਹਿ ਸਾਜਿ ਸਮਾਜ ਦੈ ਚੰਡ ਸੁ ਮੋਦ ਮਹਾ ਮਨ ਮਾਹਿ ਰਈ ਹੈ ॥
सक्रहि साजि समाज दै चंड सु मोद महा मन माहि रई है ॥

इन्द्राय सर्वाणि राजसामग्रीणि दत्त्वा चण्डी मनसि अतीव प्रसन्ना भवति ।

ਸੂਰ ਸਸੀ ਨਭਿ ਥਾਪ ਕੈ ਤੇਜੁ ਦੇ ਆਪ ਤਹਾ ਤੇ ਸੁ ਲੋਪ ਭਈ ਹੈ ॥
सूर ससी नभि थाप कै तेजु दे आप तहा ते सु लोप भई है ॥

आकाशे सूर्यचन्द्रं च दुष्कृत्य गौरवं कृत्वा स्वयम् अन्तर्धानं कृतवती।

ਬੀਚ ਅਕਾਸ ਪ੍ਰਕਾਸ ਬਢਿਓ ਤਿਹ ਕੀ ਉਪਮਾ ਮਨ ਤੇ ਨ ਗਈ ਹੈ ॥
बीच अकास प्रकास बढिओ तिह की उपमा मन ते न गई है ॥

सूर्यचन्द्रप्रकाशः आकाशे वर्धितः, पोवतः तस्य तुलनां मनसा न विस्मृतवान्।

ਧੂਰਿ ਕੈ ਪੂਰ ਮਲੀਨ ਹੁਤੋ ਰਵਿ ਮਾਨਹੁ ਚੰਡਿਕਾ ਓਪ ਦਈ ਹੈ ॥੨੨੯॥
धूरि कै पूर मलीन हुतो रवि मानहु चंडिका ओप दई है ॥२२९॥

रजसा मलिनः सूर्यः चण्डी देवी तस्मै तेजः दत्ता इव भासते।229।

ਕਬਿਤੁ ॥
कबितु ॥

कवित्

ਪ੍ਰਥਮ ਮਧੁ ਕੈਟ ਮਦ ਮਥਨ ਮਹਿਖਾਸੁਰੈ ਮਾਨ ਮਰਦਨ ਕਰਨ ਤਰੁਨਿ ਬਰ ਬੰਡਕਾ ॥
प्रथम मधु कैट मद मथन महिखासुरै मान मरदन करन तरुनि बर बंडका ॥

या मधु नद कैतभस्य गौरवनाशिका ततः महिषासुर नदहंकारः यः वरदाने अतीव सक्रियः।

ਧੂਮ੍ਰ ਦ੍ਰਿਗ ਧਰਨਧਰਿ ਧੂਰਿ ਧਾਨੀ ਕਰਨ ਚੰਡ ਅਰੁ ਮੁੰਡ ਕੇ ਮੁੰਡ ਖੰਡ ਖੰਡਕਾ ॥
धूम्र द्रिग धरनधरि धूरि धानी करन चंड अरु मुंड के मुंड खंड खंडका ॥

या कोलाहलं धूमरलोचनं पृथिव्यां विदारयित्वा चन्दमुण्डस्य शिरसि छिनत्ति स्म।

ਰਕਤ ਬੀਰਜ ਹਰਨ ਰਕਤ ਭਛਨ ਕਰਨ ਦਰਨ ਅਨਸੁੰਭ ਰਨਿ ਰਾਰ ਰਿਸ ਮੰਡਕਾ ॥
रकत बीरज हरन रकत भछन करन दरन अनसुंभ रनि रार रिस मंडका ॥

या रक्तविजहन्ता तस्य रक्तपानकर्त्री शत्रुघ्नकर्ता निसुम्भेन सह युद्धारम्भिका रणक्षेत्रे महता क्रोधेन।

ਸੰਭ ਬਲੁ ਧਾਰ ਸੰਘਾਰ ਕਰਵਾਰ ਕਰਿ ਸਕਲ ਖਲੁ ਅਸੁਰ ਦਲੁ ਜੈਤ ਜੈ ਚੰਡਿਕਾ ॥੨੩੦॥
संभ बलु धार संघार करवार करि सकल खलु असुर दलु जैत जै चंडिका ॥२३०॥

या खड्गहस्तेन शक्तिशालिनी सुम्भनाशिका मूढदैत्यानां सर्वबलविजयी, HAIL, HAIL To THAT CHANDI.230.

ਸ੍ਵੈਯਾ ॥
स्वैया ॥

स्वय्या

ਦੇਹ ਸਿਵਾ ਬਰੁ ਮੋਹਿ ਇਹੈ ਸੁਭ ਕਰਮਨ ਤੇ ਕਬਹੂੰ ਨ ਟਰੋ ॥
देह सिवा बरु मोहि इहै सुभ करमन ते कबहूं न टरो ॥

इदं प्रयच्छ मे देवि सत्कर्म न संकोचये ।

ਨ ਡਰੋ ਅਰਿ ਸੋ ਜਬ ਜਾਇ ਲਰੋ ਨਿਸਚੈ ਕਰਿ ਅਪੁਨੀ ਜੀਤ ਕਰੋ ॥
न डरो अरि सो जब जाइ लरो निसचै करि अपुनी जीत करो ॥

शत्रुभयं न भवेयम्, यदा अहं युद्धाय गच्छामि तथा च निश्चयेन अहं विजयी भवेयम्।

ਅਰੁ ਸਿਖ ਹੌ ਆਪਨੇ ਹੀ ਮਨ ਕੋ ਇਹ ਲਾਲਚ ਹਉ ਗੁਨ ਤਉ ਉਚਰੋ ॥
अरु सिख हौ आपने ही मन को इह लालच हउ गुन तउ उचरो ॥

अहं च मनसि एतत् निर्देशं ददामि, एतत् प्रलोभनं च भवतु यत् अहं भवतः स्तुतिं कदापि वक्तुं शक्नोमि।

ਜਬ ਆਵ ਕੀ ਅਉਧ ਨਿਦਾਨ ਬਨੈ ਅਤਿ ਹੀ ਰਨ ਮੈ ਤਬ ਜੂਝ ਮਰੋ ॥੨੩੧॥
जब आव की अउध निदान बनै अति ही रन मै तब जूझ मरो ॥२३१॥

यदा मम जीवनान्तः आगच्छति तदा अहं युद्धक्षेत्रे युद्धं कुर्वन् मृतः भवेयम्।२३१।

ਚੰਡਿ ਚਰਿਤ੍ਰ ਕਵਿਤਨ ਮੈ ਬਰਨਿਓ ਸਭ ਹੀ ਰਸ ਰੁਦ੍ਰਮਈ ਹੈ ॥
चंडि चरित्र कवितन मै बरनिओ सभ ही रस रुद्रमई है ॥

इदं चण्डीचरितं मया काव्ये कथितं यत् सर्वं रुद्ररस (रग्गे भावः) पूर्णम् अस्ति।

ਏਕ ਤੇ ਏਕ ਰਸਾਲ ਭਇਓ ਨਖ ਤੇ ਸਿਖ ਲਉ ਉਪਮਾ ਸੁ ਨਈ ਹੈ ॥
एक ते एक रसाल भइओ नख ते सिख लउ उपमा सु नई है ॥

एकः सर्वे च छन्दाः, सुन्दरं रचिताः सन्ति, येषु आरम्भात् अन्ते यावत् नवीनाः मूर्खताः सन्ति।

ਕਉਤਕ ਹੇਤੁ ਕਰੀ ਕਵਿ ਨੇ ਸਤਿਸਯ ਕੀ ਕਥਾ ਇਹ ਪੂਰੀ ਭਈ ਹੈ ॥
कउतक हेतु करी कवि ने सतिसय की कथा इह पूरी भई है ॥

कविना मनःप्रीत्यर्थं रचितम्, सप्तशतशोलोकप्रवचनम् अत्र समाप्तम्।

ਜਾਹਿ ਨਮਿਤ ਪੜੈ ਸੁਨਿ ਹੈ ਨਰ ਸੋ ਨਿਸਚੈ ਕਰਿ ਤਾਹਿ ਦਈ ਹੈ ॥੨੩੨॥
जाहि नमित पड़ै सुनि है नर सो निसचै करि ताहि दई है ॥२३२॥

यत्किमपि प्रयोजनाय तत् सज्जीकरोति शृणोति वा हदेवी निश्चयेन तत् प्रदास्यति।२३२।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਗ੍ਰੰਥ ਸਤਿ ਸਇਆ ਕੋ ਕਰਿਓ ਜਾ ਸਮ ਅਵਰੁ ਨ ਕੋਇ ॥
ग्रंथ सति सइआ को करिओ जा सम अवरु न कोइ ॥

सत्सय्य (सप्तशतशालोककाव्य) नाम पुस्तकं मया अनुवादितम्, यस्य तत्समं किमपि नास्ति।

ਜਿਹ ਨਮਿਤ ਕਵਿ ਨੇ ਕਹਿਓ ਸੁ ਦੇਹ ਚੰਡਿਕਾ ਸੋਇ ॥੨੩੩॥
जिह नमित कवि ने कहिओ सु देह चंडिका सोइ ॥२३३॥

यदर्थं कविना तत् कोमोषितं, चण्डी तस्मै तथैव प्रदातुम्।२३३।

ਇਤਿ ਸ੍ਰੀ ਮਾਰਕੰਡੇ ਪੁਰਾਨੇ ਸ੍ਰੀ ਚੰਡੀ ਚਰਿਤ੍ਰੇ ਉਕਤਿ ਬਿਲਾਸ ਦੇਵ ਸੁਰੇਸ ਸਹਿਤ ਜੈਕਾਰ ਸਬਦ ਕਰਾ ਅਸਟਮੋ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮॥
इति स्री मारकंडे पुराने स्री चंडी चरित्रे उकति बिलास देव सुरेस सहित जैकार सबद करा असटमो धिआइ समापतम सतु सुभम सतु ॥८॥

अत्र श्री मार्कण्डेपुराणस्य श्री चण्डी चरित्र उट्टी बिलास पर्सङ्गस्य 'देव सुरेस सहत जय जय करा' इत्यस्य अष्टमः अध्यायः समाप्तः। सर्वं शुभम् ॥८॥

ੴ ਵਾਹਿਗੁਰੂ ਜੀ ਕੀ ਫਤਹ ॥
ੴ वाहिगुरू जी की फतह ॥

भगवान् एक एव विजयः सच्चे गुरोः |

ਸ੍ਰੀ ਭਗਉਤੀ ਜੀ ਸਹਾਇ ॥
स्री भगउती जी सहाइ ॥

भगवान् एक एव विजयः भगवतः |

ਅਥ ਚੰਡੀ ਚਰਿਤ੍ਰ ਲਿਖ੍ਯਤੇ ॥
अथ चंडी चरित्र लिख्यते ॥

CHANDI CHARITRA इदानीं रचितम् अस्ति

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਮਹਿਖ ਦਈਤ ਸੂਰਯੰ ॥
महिख दईत सूरयं ॥

महिकासुर (नाम) विशाल योद्धा

ਬਢਿਯੋ ਸੋ ਲੋਹ ਪੂਰਯੰ ॥
बढियो सो लोह पूरयं ॥

स इन्द्रं देवराजं जित्वा

ਸੁ ਦੇਵ ਰਾਜ ਜੀਤਯੰ ॥
सु देव राज जीतयं ॥

सः इन्द्रं पराजितवान्

ਤ੍ਰਿਲੋਕ ਰਾਜ ਕੀਤਯੰ ॥੧॥
त्रिलोक राज कीतयं ॥१॥

त्रैलोक्यं च शासितवान्।1.

ਭਜੇ ਸੁ ਦੇਵਤਾ ਤਬੈ ॥
भजे सु देवता तबै ॥

तस्मिन् समये देवाः पलायिताः

ਇਕਤ੍ਰ ਹੋਇ ਕੈ ਸਬੈ ॥
इकत्र होइ कै सबै ॥

सर्वे च समागताः।

ਮਹੇਸੁਰਾਚਲੰ ਬਸੇ ॥
महेसुराचलं बसे ॥

ते कैलाशपर्वते निवसन्ति स्म

ਬਿਸੇਖ ਚਿਤ ਮੋ ਤ੍ਰਸੇ ॥੨॥
बिसेख चित मो त्रसे ॥२॥

तेषां मनसि महता भयेन।2.

ਜੁਗੇਸ ਭੇਸ ਧਾਰ ਕੈ ॥
जुगेस भेस धार कै ॥

ते महायोगिनः वेषं कृतवन्तः

ਭਜੇ ਹਥਿਯਾਰ ਡਾਰ ਕੈ ॥
भजे हथियार डार कै ॥

शस्त्राणि च क्षिपन्तः सर्वे पलायिताः |

ਪੁਕਾਰ ਆਰਤੰ ਚਲੈ ॥
पुकार आरतं चलै ॥

महादुःखेन रुदन्तः ते चरन्ति स्म।

ਬਿਸੂਰ ਸੂਰਮਾ ਭਲੇ ॥੩॥
बिसूर सूरमा भले ॥३॥

सुन्दराः वीराः महतीं पीडिताः आसन्।3.

ਬਰਖ ਕਿਤੇ ਤਹਾ ਰਹੇ ॥
बरख किते तहा रहे ॥

ते मे वर्षाणि यावत् तत्र निवसन्ति स्म

ਸੁ ਦੁਖ ਦੇਹ ਮੋ ਸਹੇ ॥
सु दुख देह मो सहे ॥

तेषां शरीरेषु च बहूनि दुःखानि सहितवान्।

ਜਗਤ੍ਰ ਮਾਤਿ ਧਿਆਇਯੰ ॥
जगत्र माति धिआइयं ॥

ते विश्वमातुः मध्यस्थतां कृतवन्तः

ਸੁ ਜੈਤ ਪਤ੍ਰ ਪਾਇਯੰ ॥੪॥
सु जैत पत्र पाइयं ॥४॥

महिषासुरस्य राक्षसस्य विजयाय ॥४॥

ਪ੍ਰਸੰਨ ਦੇਵਤਾ ਭਏ ॥
प्रसंन देवता भए ॥

देवाः प्रसन्नाः अभवन्

ਚਰੰਨ ਪੂਜਬੇ ਧਏ ॥
चरंन पूजबे धए ॥

देवीपादपूजनाय च वेगः |

ਸਨੰਮੁਖਾਨ ਠਢੀਯੰ ॥
सनंमुखान ठढीयं ॥

ते तस्याः पुरतः स्थितवन्तः

ਪ੍ਰਣਾਮ ਪਾਠ ਪਢੀਯੰ ॥੫॥
प्रणाम पाठ पढीयं ॥५॥

तस्याः स्तुतिं च पठितवान्।5.