सा देवी खड्गं बहिः आकृष्य सुम्भस्य कण्ठे प्रहृत्य तस्य शरीरं द्विधा छित्त्वा ।,
सुम्भस्य द्विधा विच्छिन्नं शरीरं तथा आरा विदारितं पृथिव्यां पतितम्।२२१।,
दोहरा, ९.
सुम्भं हत्वा छनादिका शङ्खं फूत्तुं उत्थिता।,
ततः सा विजयचिह्नरूपेण गोङ्गं ध्वनयति स्म, मनसि महता आनन्देन।222.,
एवं क्षणमात्रेण देवी राक्षसराजं हतत्।।,
अष्टहस्तेषु शस्त्राणि धृत्वा दैत्यसैन्यनाशनम् । २२३., २.
स्वय्या, ९.
यदा श्नाडिः खड्गेन सह युद्धक्षेत्रे आविर्भूता | तस्याः क्रोधं न कश्चित् राक्षसः सहितुं शक्नोति स्म ।,
सा सर्वान् हत्वा नाशितवती, को तदा राजा विना युद्धं कर्तुं शक्नोति?,
शत्रवः हृदये भयेन कम्पिताः, वीरतायाः गर्वं त्यक्तवन्तः।,
अथ रणक्षेत्रं त्यक्त्वा दानवाः लोभात् सद्गुणाः इव पलायिताः।।224।,
मार्कण्डेयपुराणे चण्डीचरिते सुम्भहत्या इति सप्तमोऽध्यायः समाप्तः।7.,
स्वय्या., २.
यस्य भयेन इन्द्रः स्वर्गात् ब्रह्मादयः देवाः, भयपूर्णाः आसन्।,
ते एव राक्षसाः युद्धक्षेत्रे पराजयं दृष्ट्वा निर्शक्ताः पलायिताः आसन्।,
शृगालगृध्रौ विषादं कृत्वा वनं प्रत्यागतौ, दिनस्य प्रहरद्वयमपि न व्यतीतम्।
जगमातुः सदा साधुरक्षिणी सुम्भनिसुम्भौ महाशत्रौ जिता।२२५।।
एकस्मिन् स्थाने समागत्य सर्वे देवाः तण्डुलकुङ्कुमचन्दनानि च।
लक्षशः देवाः प्रदक्षिणं कृत्वा सद्यः ललाटे अग्रचिह्नं (विजयस्य) प्रयोजयन्ति स्म।
तस्य घटनायाः महिमा कविना मनसि एवं कल्पिता अस्ति।
चन्द्रमण्डले अनुकूलानन्दकालः प्रविष्टः इव आसीत् । २२६.
कवित्
सर्वे देवाः समागत्य देवीस्तुतिरूपेण एतत् स्तुतिं गायन्ति स्म- हे विश्वमातु, त्वया अतीव महत् पापं निर्मूलितम्
त्वया दानवहत्या इन्द्राय स्वर्गराज्यं दत्तं, महतीं प्रतिष्ठां अर्जितवती, तव महिमा च लोके प्रसृता।
सर्वे ऋषयः आध्यात्मिकाः तथा राजनयः त्वां पुनः पुनः आशीर्वादं ददति, ते तत्र ब्रह्म-कवचः (आध्यात्मिकः मेलकोटः) इति मन्त्रं पुनः आहूताः
चण्डिकास्तुतिः एवं व्याप्ता त्रिषु लोकेषु सागरप्रवाहे गङ्गाजलस्य शुद्धोदकविलीनता इव ॥२२७॥
स्वय्या
सर्वे देवस्त्रीः देवीं आशीर्वादं ददति आरतीं (देवप्रतिबिम्बं परितः क्रियमाणं धार्मिकं) कृत्वा दीपं प्रज्वलितवन्तः।
पुष्पगन्धतण्डुलानि च यक्षस्त्रियः विजयगीतानि गायन्ति।
धूपं दहन्ति शङ्खं च प्रणम्य शिरसा प्रार्थयन्ति।
हे विश्वमातुः नित्यं आरामदायि सुम्भं हत्वा महत् अनुमोदनं अर्जितोऽसि ॥२२८॥
इन्द्राय सर्वाणि राजसामग्रीणि दत्त्वा चण्डी मनसि अतीव प्रसन्ना भवति ।
आकाशे सूर्यचन्द्रं च दुष्कृत्य गौरवं कृत्वा स्वयम् अन्तर्धानं कृतवती।
सूर्यचन्द्रप्रकाशः आकाशे वर्धितः, पोवतः तस्य तुलनां मनसा न विस्मृतवान्।
रजसा मलिनः सूर्यः चण्डी देवी तस्मै तेजः दत्ता इव भासते।229।
कवित्
या मधु नद कैतभस्य गौरवनाशिका ततः महिषासुर नदहंकारः यः वरदाने अतीव सक्रियः।
या कोलाहलं धूमरलोचनं पृथिव्यां विदारयित्वा चन्दमुण्डस्य शिरसि छिनत्ति स्म।
या रक्तविजहन्ता तस्य रक्तपानकर्त्री शत्रुघ्नकर्ता निसुम्भेन सह युद्धारम्भिका रणक्षेत्रे महता क्रोधेन।
या खड्गहस्तेन शक्तिशालिनी सुम्भनाशिका मूढदैत्यानां सर्वबलविजयी, HAIL, HAIL To THAT CHANDI.230.
स्वय्या
इदं प्रयच्छ मे देवि सत्कर्म न संकोचये ।
शत्रुभयं न भवेयम्, यदा अहं युद्धाय गच्छामि तथा च निश्चयेन अहं विजयी भवेयम्।
अहं च मनसि एतत् निर्देशं ददामि, एतत् प्रलोभनं च भवतु यत् अहं भवतः स्तुतिं कदापि वक्तुं शक्नोमि।
यदा मम जीवनान्तः आगच्छति तदा अहं युद्धक्षेत्रे युद्धं कुर्वन् मृतः भवेयम्।२३१।
इदं चण्डीचरितं मया काव्ये कथितं यत् सर्वं रुद्ररस (रग्गे भावः) पूर्णम् अस्ति।
एकः सर्वे च छन्दाः, सुन्दरं रचिताः सन्ति, येषु आरम्भात् अन्ते यावत् नवीनाः मूर्खताः सन्ति।
कविना मनःप्रीत्यर्थं रचितम्, सप्तशतशोलोकप्रवचनम् अत्र समाप्तम्।
यत्किमपि प्रयोजनाय तत् सज्जीकरोति शृणोति वा हदेवी निश्चयेन तत् प्रदास्यति।२३२।
दोहरा
सत्सय्य (सप्तशतशालोककाव्य) नाम पुस्तकं मया अनुवादितम्, यस्य तत्समं किमपि नास्ति।
यदर्थं कविना तत् कोमोषितं, चण्डी तस्मै तथैव प्रदातुम्।२३३।
अत्र श्री मार्कण्डेपुराणस्य श्री चण्डी चरित्र उट्टी बिलास पर्सङ्गस्य 'देव सुरेस सहत जय जय करा' इत्यस्य अष्टमः अध्यायः समाप्तः। सर्वं शुभम् ॥८॥
भगवान् एक एव विजयः सच्चे गुरोः |
भगवान् एक एव विजयः भगवतः |
CHANDI CHARITRA इदानीं रचितम् अस्ति
नाराज स्तन्जा
महिकासुर (नाम) विशाल योद्धा
स इन्द्रं देवराजं जित्वा
सः इन्द्रं पराजितवान्
त्रैलोक्यं च शासितवान्।1.
तस्मिन् समये देवाः पलायिताः
सर्वे च समागताः।
ते कैलाशपर्वते निवसन्ति स्म
तेषां मनसि महता भयेन।2.
ते महायोगिनः वेषं कृतवन्तः
शस्त्राणि च क्षिपन्तः सर्वे पलायिताः |
महादुःखेन रुदन्तः ते चरन्ति स्म।
सुन्दराः वीराः महतीं पीडिताः आसन्।3.
ते मे वर्षाणि यावत् तत्र निवसन्ति स्म
तेषां शरीरेषु च बहूनि दुःखानि सहितवान्।
ते विश्वमातुः मध्यस्थतां कृतवन्तः
महिषासुरस्य राक्षसस्य विजयाय ॥४॥
देवाः प्रसन्नाः अभवन्
देवीपादपूजनाय च वेगः |
ते तस्याः पुरतः स्थितवन्तः
तस्याः स्तुतिं च पठितवान्।5.